संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १९२ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १९२ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १९२ Translation - भाषांतर पावर्त्युवाच-उक्तं सप्तदशाध्यायगौरवं भवता शिवस त्वमष्टादशाध्यायमहिमानमुदीरय ॥१॥ईश्वर उवाच-आकर्णय चिदानंद निष्पादि निगमोत्तरम्पुण्यमष्टादशाध्यायमाहात्म्यं गिरिनंदिनि ॥२॥समस्तशास्त्रसर्वस्वं श्रोत्रप्राप्तं रसायनम्संसारयातनाजालविदारणपरायणम् ॥३॥परं रहस्यं सिद्धानामविद्योन्मूलनक्षमम्चैतन्यं कैटभारातेरग्रगण्यं परं पदम् ॥४॥विवेकवल्लरीमूलं कामक्रोधमलापहम्पुरंदरादिगीर्वाणचित्तविश्रामकारकम् ॥५॥सनकादिमहायोगिमनोरंजनकारणम्पाठमात्रपराभूतकालकिंकरगर्जितम् ॥६॥अष्टोत्तरशतव्याधिमूलोन्मूलनकारकम्नातः परतरं किंचिद्रहस्यं हंसगामिनि ॥७॥उपतापत्रयहरं महापातकनाशनम्यथाकालेष्वहं नित्यो यथा पशुषु कामधुक् ॥८॥यथा व्यासो मुनींद्रेषु व्यासेषु ब्रह्मवित्तमःयथा दिवौकसां शक्रो गुरुः शक्राद्यथा वरः ॥९॥यथा रसानां पीयूषमुत्तमं विश्वविश्रुतम्तथा गिरीणां कैलासो यथा चेंद्रो दिवौकसाम् ॥१०॥तीर्थानां पुष्करं तीर्थं यथा पुष्पेषु पंकजम्पतिव्रतासु नारीषु यथा लोकेष्वरुंधती ॥११॥यथा मखेष्वश्वमेधो यथोद्यानेषु नंदनम्यथारुद्रेषु सर्वेषु वीरभद्रो ममानुगः ॥१२॥यथा दानेषु भूदानं यथा सिंधुषु गौतमीयथा लोके हरिक्षेत्रं प्रशस्तं धर्मकर्मसु ॥१३॥तथैवाष्टादशाध्यायमाहात्म्यं भुवनोत्तरम्तत्राख्यानमिदं पुण्यं भक्त्याकर्णय पार्वति ॥१४॥यथाकर्णनमात्रेण जंतुः पापैः प्रमुच्यतेअस्ति मेरुगिरेः शृंगे पुरी रम्यामरावती ॥१५॥पुरा मम विनोदाय निर्मिता विश्वकर्मणानिरंतरं गुणयुता कोटिगीर्वाणसेविता ॥१६॥तेजःपुंजवती साक्षाद्ब्रह्मविद्येव विश्रुताचिंतामणिशिलाबद्धाः प्रासादा यत्र कामदाः ॥१७॥जयंति मेरुशिखरे चतुर्मुखपुरावधियत्र कल्पद्रुमच्छाया सुखासीना पुलोमजा ॥१८॥शृणोति श्यामला गीर्भिर्गीतं गंधर्वयोषिताम्यत्रास्ते सबलारातिर्देवैश्च दलितायुषाम् ॥१९॥दैत्यानां रक्तकल्लोलैः स्वर्धुनी शोणतां गतापुरातनसुधास्वादु स्मारं स्मारं दिवौकसः ॥२०॥धयंति यत्र क्षुत्क्षामा कलां प्रत्यहमैंदवीम्तस्यां कैवल्यकल्पायामासीत्पूर्वं शतक्रतुः ॥२१॥शची समन्वितः श्रीमान्सर्वगीर्वाणसेवितःस कदाचित्सुखासीनो विष्णुदूतैरधिश्रितम् ॥२२॥सहस्रनेत्रमायांतमपश्यत्पुरुषं परम्ततस्तदीय तेजोभिरभिभूतः पुरंदरः ॥२३॥मणिसिंहासनात्तूर्णं पतितः स्थानमंडपेसिंहासनात्प्रयातस्य ततस्तस्य हरेर्भटाः ॥२४॥गीर्वाणगणसाम्राज्य पट्टबंधं वितेनिरेअथ तस्याभिषिक्तस्य महेंद्रस्य पुलोमजा ॥२५॥वामांकमारुरोहाशु दिव्यदुंदुंभिनिःस्वनैःअथ त्रिदिवसंगीत गीर्वाणाः प्रमदान्विताः ॥२६॥सुरा नीराजयामासुर्दिव्यरत्नैः सुरस्त्रियःततो वै ऋषयो वेदैराशीर्वादास्तदा ददुः ॥२७॥रंभाद्या ननृतुस्तस्य पुरस्तादप्सरोगणाःगंधर्वा ललितालापाञ्जगुर्मंगलकौतुकम् ॥२८॥एवं नूतनमिंद्रं तु जुष्टं बहुभिरुत्सवैःविना शतक्रतुं दृष्ट्वा शक्रो विस्मयमाययौ ॥२९॥न मया विहिता मार्गे तडागा न विनिर्मिताःन रोपिता महावृक्षाः पांथविश्रांतिकारकः ॥३०॥न कदाचिदहो दृष्टो देवस्त्रिपुरभैरवःनिधिवासे स्थिता देवी पूजिता न मदालसा ॥३१॥मेघंकरस्थितः शार्ङ्गधरो नैव निरीक्षितःन कृतं विरजे स्नानं नैवं काशीं पुरीं गतः ॥३२॥न देववाटिकावासी दृष्टो नरहरिः स्वयम्एरंडविष्णुर्हेरंबो न जातु परिशीलितः ॥३३॥रेणुकानेक्षिता जातु माता पुरनिवासिनीन भक्त्या पूजिता देवी दाना पुरनिवासिनी ॥३४॥न भक्त्या त्रिपुरे दृष्टस्त्रिलिंगस्त्र्यंबकः स्वयम्न शार्दूलतडागस्थो वीक्षितः सोमनाथकः ॥३५॥रेवापुरस्थितो देवो घुसृणेशो न वीक्षितःनागदंतपुरे ख्यातो नागनाथो न वेक्षितः ॥३६॥पर्णग्रामस्थितो दृष्टो न महानमृतेश्वरःन तुंगभद्रा तीरस्थो दृष्टो हरिहरः स्वयम् ॥३७॥न वेंकटाद्रिनिलयः श्रीनिवासः सुलक्षितःकावेरी कर्णिकातीरे श्रीरंगो नैव वीक्षितः ॥३८॥दीनास्त्वनाथाः क्रोशंतः कारागारान्न मोचिताःअन्नदानेन दौर्भिक्षे प्राणिनो नैव पूजिताः ॥३९॥रात्रौ रात्रौ कृता क्वापिनिर्जले नोदकप्रभा ॥४०॥न गौतम्यां कृतं स्नानं न दृष्टो हरिणेश्वरःकृष्णवेण्यां च न कृतं स्नानं कन्यागते गुरौ ॥४१॥दत्तं नो भूखंडमपि कवयो नैव पूजिताःन तीर्थेषु कृतं सत्रं न ग्रामेषु कृता मखाः ॥४२॥पुष्करिण्यो न विहिता मध्ये मार्गं बहूदकाःन प्रासादाः कृताः क्वापि ब्रह्मविष्णुपिनाकिनाम् ॥४३॥न जातुचिद्भयाक्रांता रक्षिताः शरणागताःकथमेकेन पुण्येन देवदत्तमिहार्जितम् ॥४४॥इति चिंताकुलो भूत्वा हरिं प्रष्टुं पुरंदरःययौ सरभसंखिन्नः क्षीरकूपारगह्वरम् ॥४५॥तत्र प्रविश्य गोविंदं कृतनिद्रं नवैस्तवैःअकस्मान्निजसाम्राज्यभ्रंशदुःखमुवाच ह ॥४६॥इंद्र उवाच-रमाकांत भवत्प्रीत्यै कृतं क्रतुशतं पुरातेन पुण्येन संप्राप्तं मया पौरंदरं पदम् ॥४७॥इदानीं नूतनः कोऽपि जातो दिवि पुरंदरःन तेन धर्मो विहितो न तेन क्रतवः कृताः ॥४८॥मम सिंहासनं दिव्यं कथमाक्रांतमच्युत ॥४९॥महादेव उवाच-इत्येवं वदतस्तस्य श्रुत्वा वाचं रमापतिःउन्मीलितस्मिताक्षो सावुवाच मधुरं वचः ॥५०॥श्रीभगवानुवाच-किं दानैरल्पफलदैः किं तपोभिः किमध्वरैःवर्त्तमानः क्षितितले सत्वं प्रीणितवान्पुरा ॥५१॥इन्द्र उवाच-भगवन्कर्मणा केन स त्वां प्रीणितवान्द्विजःयत्प्रीत्या भगवान्प्रादात्तस्मै पौरंदरं पदम् ॥५२॥श्रीभगवानुवाचजपत्यष्टादशाध्याये गीतानां श्लोकपंचकम्यत्पुण्येन च संप्राप्तं तव साम्राज्यमुत्तमम् ॥५३॥सर्वपुण्यशिरोरत्न भूतेन त्वं स्थिरो भवइति विष्णोर्वचः श्रुत्वा ज्ञातोपायं पुरंदरः ॥५४॥विप्रवेषधरो भूत्वा गतो गोदावरीतटम्तत्रापश्यत्पुरं पुण्यं कालिकाग्राममुत्तमम् ॥५५॥यत्र कालेश्वरो देवो वर्त्तते कालमर्दनःतत्र गोदावरी तीरे स्थितं परमधार्मिकम् ॥५६॥अपश्यत्करुणावंतं ब्राह्मणं वेदपारगम्नित्यमष्टादशाध्यायं जपंतं दांतचेतसम् ॥५७॥ततस्तच्चरणद्वंद्वे लुठित्वा परया मुदासत्वमष्टादशाध्यायमपठत्तेन शिक्षितम् ॥५८॥अथ पुण्येन तेनाऽसौ विष्णोः सायुज्यमाययौहित्वा पुरंदरादीनां देवानां पदमल्पकम् ॥५९॥ज्ञात्वातीव मुदायुक्तो वैकुंठमगमत्पुरम्अतएव परं तत्वं मुनीनामिदमुत्तमम् ॥६०॥दिव्यमष्टादशाध्यायमाहात्म्यं कथितं मयायस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥६१॥इत्येवं गीतामाहात्म्यं कथितं पापनाशनम्पुण्यं पवित्रमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ॥६२॥यः शृणोति महाभागे श्रद्धया संयुतः पुमान्सर्वयज्ञफलं प्राप्य विष्णोः सायुज्यमाप्नुयात् ॥६३॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखंडे सतीश्वरसंवादे गीतामाहात्म्ये द्विनवत्यधिक शततमोऽध्यायः ॥१९२॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP