संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १२६ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १२६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १२६ Translation - भाषांतर वसिष्ठ उवाचअधुना माघमाहात्म्यं प्रवक्ष्यामि नृपोत्तमपृच्छते कार्तवीर्याय दत्तात्रेयेण भाषितम् ॥१॥दत्तात्रेयं हरिं साक्षाद्वसंतं सह्य पर्वतेपप्रच्छ तं द्विजं गत्वा राजा माहिष्मतीपतिः ॥२॥सहस्रार्जुन उवाचभगवन्योगिनां श्रेष्ठ सर्वे धर्माः श्रुता मयामाघस्नानफलं ब्रूहि कृपया मम सुव्रत ॥३॥दत्तात्रेय उवाचश्रूयतां नृपशार्दूल एतत्प्रश्नोत्तरं शुभम्ब्रह्मणोक्तं पुरा ह्येतन्नारदाय महात्मने ॥४॥तत्सर्वं कथयिष्यामि माघस्नानफलं महत्यथादेशं यथातीर्थं यथाविधि यथाक्रियम् ॥५॥अस्मिन्वै भारते वर्षे कर्मभूमौ विशेषतःअमाघस्नायिनां नॄणां निष्फलं जन्मकीर्तितम् ॥६॥असूर्यं गगनं यद्वदचन्द्रमुडुमंडलम्तद्वन्नाभाति सत्कर्म माघस्नानं विना नृप ॥७॥व्रतैर्दानैस्तपोभिश्च न तथा प्रीयते हरिःमाघमज्जनमात्रेण यथा प्रीणाति केशवः ॥८॥न समं विद्यते किंचित्तेजः सौरेण तेजसातद्वत्स्नानेन माघस्य न समाः क्रतुजाः क्रियाः ॥९॥प्रीतये वासुदेवस्य सर्वपापापनुत्तयेमाघस्नानं प्रकुर्वीत स्वर्गलाभाय मानवः ॥१०॥किं रक्षितेन देहेन सुपुष्टेन बलीयसाअध्रुवेणाप्यशुचिना माघस्नानं विना भवेत् ॥११॥अस्थिस्तंभं स्नायुबद्धं मांसक्षतज लेपनम्चर्मावनद्धं दुर्गंधं पात्रं मूत्रपुरीषयोः ॥१२॥जराशोकविपद्व्याप्तं रोगमंदिरमातुरम्रजस्वलमनित्यं च सर्वदोषसमाश्रयम् ॥१३॥परोपतापितापार्तं परद्रोहि परं विषम्लोलुपं पिशुनं क्रूरं कृतघ्नं क्षणिकं तथा ॥१४॥दुष्पूरं दुर्धरं दुष्टं दोषत्रयसमन्वितम्अशुचिस्रावि सच्छिद्रं तापत्रयविमोहितम् ॥१५॥निसर्गतोऽधर्मरतं तृष्णाशत समाकुलम्कामक्रोध महालोभ नरकद्वार संस्थितम् ॥१६॥क्रिमिविड्भस्मभवति परिणामे शुनां हविःईदृक्शरीरं व्यर्थं हि माघस्नानविवर्जितम् ॥१७॥बुद्बुदाइव तोयेषु पूतिका इव जंतुषुजायंते मरणायैव माघस्नानविवर्जिताः ॥१८॥अवैष्णवो हतो विप्रो हतं श्राद्धमयोगि चअब्रह्मण्यं हतं क्षेत्रमनाचारं हतं कुलम् ॥१९॥सदंभश्च हतो धर्मः क्रोधेनैव हतं तपःअदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम् ॥२०॥गुर्वभक्ता हता नारी ब्रह्मचारी तया हतःअदीप्तेऽग्नौ हतो होमो हता भुंक्तिरसाक्षिका ॥२१॥उपजीव्या हता कन्या स्वार्थे पाकक्रिया हताशूद्रभिक्षो हतो यागः कृपणस्य हतं धनम् ॥२२॥अनभ्यासा हता विद्या हतो राजा विरोधकृत्जीवनार्थं हतं तीर्थं जीवनार्थं हतं व्रतम् ॥२३॥असत्या च हता वाणी तथा पैशुन्यवादिनीसंदिग्धश्च हतो मंत्रो व्यग्रचित्तो हतो जपः ॥२४॥हतमश्रोत्रिये दानं हतो लोकश्च नास्तिकःअश्रद्धया हतं सर्वं कृतं यत्पारलौकिकम् ॥२५॥इहलोको हतो नॄणां दरिद्राणां यथा नृपमनुष्याणां तथा जन्म माघस्नानं विना हतम् ॥२६॥मकरस्थे रवौ यो हि न स्नात्यनुदिते रवौकथं पापैः प्रमुच्येत कथं स त्रिदिवं व्रजेत् ॥२७॥ब्रह्महा हेमहारी च सुरापो गुरुतल्पगःमाघस्नायी विपापः स्यात्तत्संसर्गी च पंचमः ॥२८॥माघमासे रटंत्यापः किंचिदभ्युदिते रवौब्रह्मघ्नं वा सुरापं वा कंपंतं तं पुनीमहे ॥२९॥उपपापानि सर्वाणि पातकानि महांत्यपिभस्मीभवंति सर्वाणि माघस्नानोद्यतं नरम् ॥३०॥कंपंति सर्वपापानि माघस्नानसमागमेनाशकालोऽयमस्माकं यदि स्नास्यति वारिणि ॥३१॥एवं क्रोशंति पापानि दृष्ट्वा स्नानोद्यतं नरम्पावका इव दीप्यंते माघस्नानैर्नरोत्तमाः ॥३२॥विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चंद्रमाःआर्द्रशुष्कं लघुस्थूलं वाङ्मनः कर्मभिः कृतम् ॥३३॥माघस्नानं दहेत्पापं पावकः समिधो यथाप्रामादिकं च यत्पापं ज्ञानाज्ञानकृतं च यत् ॥३४॥स्नानमात्रेण तन्नश्येन्मकरस्थे दिवाकरेनिष्पापास्त्रिदिवं यांति पापिष्ठा यांति शुद्धताम् ॥३५॥संदेहो नात्र कर्तव्यो माघस्नाने नराधिपसर्वेऽधिकारिणो माघे विष्णुभक्तौ यथा नृप ॥३६॥सर्वेषां स्वर्गदो माघः सर्वेषां पापनाशनःएष एव परो मंत्रो ह्येतदेव परं तपः ॥३७॥प्रायश्चित्तं परं चैतन्माघस्नानमनुत्तमम्नृणां जन्मांतराभ्यासान्माघस्नाने मतिर्भवेत् ॥३८॥अध्यात्मज्ञानकौशल्यं जन्माभ्यासाद्यथा नृपसंसारकर्दमालेप प्रक्षालन विशारदम् ॥३९॥पावनं पावनानां च माघस्नानपरं नृपस्नांति माघे न ये राजन्सर्वकामफलप्रदे ॥४०॥कथं ते भुंजते भोगांश्चंद्रसूर्यग्रहोपमान्शृणु राजन्महाश्चर्यं माघस्नानप्रभावजम् ॥४१॥कुब्जिका नाम कल्याणी ब्राह्मणी भृगुवंशजाबालवैधव्यदुःखार्ता तपस्तेपे सुदुस्तरम् ॥४२॥विंध्यपादे महाक्षेत्रे रेवाकपिलसंगमेतत्र सा व्रतिनी भूत्वा नारायणपरायणा ॥४३॥सदाचारवती नित्यं नित्यं संगविवर्जिताजितेंद्रिया जितक्रोधा सत्यवागल्पभाषिणी ॥४४॥सुशीला दानशीला च देहशोषणशालिनीपितृदेवद्विजेभ्यश्च दत्वा हुत्त्वा तथानले ॥४५॥षष्ठे काले च सा भुङ्क्ते ह्युंच्छवृत्तिः सदा नृपकृच्छ्रातिकृच्छ्र पाराक तप्तकृच्छ्रादिभिर्व्रतैः ॥४६॥पुण्यान्नयति सा मासान्नर्मदायाश्च रोधसिएवं तया तपस्विन्या वल्कलिन्या सुशीलया ॥४७॥सुमहासत्त्वशालिन्या धृति संतोषयुक्तयाषष्टिर्माघास्तया स्नाता रेवाकपिलसंगमे ॥४८॥ततः सा तपसा क्षीणा तस्मिंस्तीर्थे मृता नृपमाघस्नानजपुण्येन तेन सा वैष्णवे पुरे ॥४९॥उवास प्रमुदा युक्ता चतुर्युगसहस्रकम्सुंदोपसुंदनाशाय पश्चात्पद्मभवात्पुनः ॥५०॥तिलोत्तमेति नाम्ना सा ब्रह्मलोकेऽवतारितातेन पुण्यस्यशेषेण रूपस्यैकायनं ययौ ॥५१॥अयोनिजाबलारत्नं देवानामपि मोहिनीलावण्यहृदनी तन्वी साभूदप्सरसां वरा ॥५२॥निपुणस्य विधेः स्रष्टुर्नूनमाश्चर्यकारिणीतामुत्पाद्य विधाता वै तुष्टोऽनुज्ञां तदा ददौ ॥५३॥एणशावाक्षि गच्छ त्वं दैत्यनाशाय सत्वरम्ततः सा ब्रह्मणो लोकाद्वीणामादाय भामिनी ॥५४॥गता पुष्करमार्गेण यत्र तौ देववैरिणौतत्र स्नात्वा तु रेवायाः पवित्रे निर्मले जले ॥५५॥परिधायांबरं रक्तं बंधूककुसुमप्रभम्रणद्वलयिनीचारु सिंजन्मेखलनूपुरा ॥५६॥लोलमुक्तावलीकंठी चलत्कुंडलशोभनामाधवी कुसुमापीडा कंकेली विटपे स्थिता ॥५७॥गायंती सुस्वरं सापि पीडयंती तु वल्लकीम्मूर्च्छयंती स्वरषट्कं सुस्निग्धं कोमलं कलम् ॥५८॥इत्थं तिलोत्तमा बाला तिष्ठंत्यशोककाननेदृष्ट्वा दैत्यभटैरिंदोः कलेव सुखदा हृदि ॥५९॥तां दृष्ट्वा विस्मितै राजन्सानंदैः सैनिकैर्भृशम्त्वरमाणैरदृष्ट्वैव गत्वा सुंदोपसुंदयोः ॥६०॥कथिता संभ्रमेणैव वर्णयित्वा पुनः पुनःहे दैत्यौ न विजानीमो देवी वा दानवी नु किम् ॥६१॥नागांगनाथ वा यक्षी स्त्रीरत्नं सर्वथा तु सायुवां रत्नभुजौ लोके रत्नभूता हि साबला ॥६२॥वर्तते नाति दूरेऽग्रे अशोके शोकहारिणीगत्वा तां पश्यतं शीघ्रं मन्मथस्यापि मोहिनीम् ॥६३॥इति सेनापतीनां तौ श्रुत्वा वाचं मनोहराम्चषकं सीधुनस्त्यक्त्वा विहाय जलसेचनम् ॥६४॥उत्तमस्त्रीसहस्राणि त्यक्त्वा तस्माज्जलाशयात्शतभारायसीं क्रूरां कालदंडोपमां गदाम् ॥६५॥भिन्नाभिन्नां गृहीत्वा तु जवेनाभिप्लुतं गतौयत्र शृंगारसज्जा सा हंतुं चंडीव संस्थिता ॥६६॥राजन्संधुक्षयंतीव दैत्ययोर्मन्मथानलम्स्थित्वा तस्याः पुरो जाल्मौ तद्रूपेणविमोहितौ ॥६७॥विशेषान्मधुनामत्तावूचतुस्तौपरस्परम्भ्रातर्विरम भार्येयं ममास्तु वरवर्णिनी ॥६८॥त्वमेवार्य त्यजैतां मे भार्यां तु मदिरेक्षणाम्इत्याग्रहेण संरब्धौ मातंगाविव सोन्मदौ ॥६९॥अन्योन्यं कालनिर्दिष्टौ गदया जघ्नतुस्तदापरस्परप्रहारेण गतासू पतितौ भुवि ॥७०॥तौ मृतौ सैनिकैर्दृष्ट्वा कृतः कोलाहलो महान्कालरात्रिसमा केयं हा किमेतदुपस्थितम् ॥७१॥एवं वदत्सु सैन्येषु दैत्यौ सुंदोपसुंदकौपातयित्वा गिरेः शृंगे ह्रादिनीव त्तिलोत्तमा ॥७२॥प्रस्थिता गगनं शीघ्रं द्योतयंती दिशो दशदेवकार्यं ततः कृत्वा आगता ब्रह्मणः पुरः ॥७३॥ततस्तुष्टेन देवेन विधिना सानुमोदितास्थानं सूर्यरथे दत्तं तव चंद्रानने मया ॥७४॥भुंक्ष्व भोगाननेकांस्त्वं यावत्सूर्योंबरे स्थितःइत्थं सा ब्राह्मणी राजन्भूत्वा चाप्सरसां वरा ॥७५॥भुंक्तेद्यापि रवेर्लोके माघस्नानफलं महत्तस्मात्प्रयत्नतो राजन्श्रद्दधानैः सदा नरैः ॥७६॥स्नातव्यं मकरादित्ये वांच्छद्भिः परमां गतिम्नानवाप्तोऽत्र तस्यास्ति पुरुषार्थो हि कश्चन ॥७७॥नाक्षीणं पातकं कंचिन्माघे मज्जति यो नरःतुलयंति न तेनात्र यज्ञाः सर्वे सदक्षिणाः ॥७८॥माघस्नानेन राजेंद्र तीर्थे चैव विशेषतःन चान्यत्स्वर्गदं कर्म न चान्यत्पापनाशनम् ॥७९॥न चान्यन्मोक्षदं यस्मान्माघस्नानसमं भुवि ॥८०॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे माघमाहात्म्ये वसिष्ठदिलीपसंवादे माघस्नानप्रशंसायां सुंदोपसुंददैत्यवधोनाम षड्विंशत्यधिकशततमोध्यायः ॥१२६॥ N/A References : N/A Last Updated : November 20, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP