संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १२० उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १२० भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १२० Translation - भाषांतर सूत उवाचइति वाक्यं समाकर्ण्य पुनः पप्रच्छ पावकिःशालग्रामार्चनं भूयस्तच्छृणुध्वं तपोधनाः ॥१॥कार्तिकेय उवाचभगवन्योगिनां श्रेष्ठ सर्वेधर्माः श्रुता मयाशालग्रामार्चनं ब्रूहि विस्तरेण मम प्रभो ॥२॥ईश्वर उवाचसाधुसाधु महाप्राज्ञ यन्मां हि परिपृच्छसितदहं संप्रवक्ष्यामि श्रूयतां मम वत्सल ॥३॥शालग्रामशिलायां तु त्रैलोक्यं सचराचरम्महाशय महासेन नित्यं तिष्ठति संहितम् ॥४॥दृष्टं प्रणमितं येन स्नापितं पूजितं तथायज्ञकोटिगुणं पुण्यं गवां कोटिफलं लभेत् ॥५॥छिन्नस्तेन तथा वत्स गर्भवासः सुदारुणःपीतं येन सदा विष्णोः शालग्रामशिलाजलम् ॥६॥कामासक्तोऽपि यो नित्यं भक्तिभावविवर्जितःशालग्रामशिला पुत्र पूजयित्वाच्युतो भवेत् ॥७॥शालग्रामशिला बिंबं हत्वा कोटिविनाशनम्स्मृतं संकीर्तितं ध्यातं पूजितं च नमस्कृतम् ॥८॥शालग्रामशिलां दृष्ट्वा यांति पापान्यनेकशःसिंहं दृष्ट्वा यथा यांति वने मृगगणा भयात् ॥९॥नमस्कारं तु मनुजः शालग्रामशिलार्चनेभक्त्या वा यदि वाऽभक्त्या कृत्वा मुक्तिमवाप्नुयात् ॥१०॥वैवस्वतभयं नास्ति तथा मरणजन्मनोःयः करोति नरो नित्यं शालग्रामशिलार्चनम् ॥११॥गंधपाद्यार्घनैवेद्यैर्दीपैर्धूपैर्विलेपनैःगीतैर्वाद्यैस्तथा स्तोत्रैः शालग्रामशिलार्चनम् ॥१२॥कुरुते मानवो यस्तु कलौ भक्तिपरायणःकल्पकोटिसहस्राणि रमते विष्णुसद्मनि ॥१३॥शालग्रामनमस्कारो भावेनापि नरैः कृतःमानुषत्वं कथं तेषां मद्भक्ता ये नरा भुवि ॥१४॥मद्भक्तास्तीव्रपापिष्ठा मत्प्रभुं न नमंति येवासुदेवं न ते ज्ञेया मद्भक्ताः पापमोहिताः ॥१५॥मद्भक्तोऽपि च यो भूत्वा भुंक्ते त्वेकादशीदिनेस याति ह्यंधतामिस्रे निरयं मम घातकः ॥१६॥मल्लिंगस्पर्शनं कार्यं नान्या शुद्धिर्विधीयतेया तिथिर्दयिता विष्णोः सा तिथिर्मम वल्लभा ॥१७॥यस्तां नोपवसेन्मर्त्यः स पापी श्वपचाधिकःशालग्रामशिलायां तु सदा पुत्र वसाम्यहम् ॥१८॥दत्तं देवेन तुष्टेन स्वस्थानं मम भक्तितःपद्मकोटिसहस्रैस्तु पूजिते मयि यत्फलम् ॥१९॥तत्फलं कोटिगुणितं शालग्रामशिलार्चनात्पूजितोऽहं न तैर्मर्त्यैर्नमितोऽहं न तैर्नरैः ॥२०॥न कृतं मर्त्यलोके यैः शालग्रामशिलार्चनम्शालग्रामशिलाग्रे तु यः करोति ममार्चनम् ॥२१॥तेनार्चितोऽहं सेनानीर्युगानामेकविंशतिम्किमर्चितैर्लिंगशतैर्विष्णुभक्तिविवर्जितैः ॥२२॥शालग्रामशिलाबिंबं नार्चितं यदि पुत्रकअनर्हं मम नैवेद्यं पत्रं पुष्पं फलं जलम् ॥२३॥शालग्रामशिलाग्रे तु सर्वं याति पवित्रताम्भुक्त्वान्यदेवनैवेद्यं द्विजश्चांद्रायणं चरेत् ॥२४॥भुक्त्वा केशवनैवेद्यं यज्ञकोटिफलं लभेत्पादोदकेन देवस्य हत्याकोटिसमन्विताः ॥२५॥शुद्ध्यंति नात्र संदेहस्तथा शंखोदकेन हियो हि माहेश्वरो भूत्वा वैष्णवं च न पूजयेत् ॥२६॥द्वेष्टा च याति नरकं यावदिंद्राश्चतुर्दशज्येष्ठाश्रमी गृहे यस्य मुहूर्त्तमपि विश्रमेत् ॥२७॥पितामहा युगान्यष्टौ भवत्यमृतभोजिनःसंसारे दुःखकांतारे निमज्ज्यंते नराधमाः ॥२८॥वर्षकोटिसहस्राणि कृष्णाराधनवर्जिताःस्नेहादभ्यर्चितैर्लिंगैः शालग्रामसमुद्भवैः ॥२९॥मुक्तिं प्रयांति मनुजा योगसांख्येन वर्जिताःमल्लिंगकोटिभिर्दृष्टैर्यत्फलं पूजितैः स्तुतैः ॥३०॥शालग्रामशिलायां तु एकस्यामिह तद्भवेत्द्वादशैव शिला यो वै शालग्रामसमुद्भवाः ॥३१॥अर्चयेद्वैष्णवो नित्यं तस्य पुण्यं न बोध मेकोटिलिंगसहस्रैस्तु पूजितैर्जाह्नवी तटे ॥३२॥काशीवासे युगान्यष्टौ दिनेनैकेन तद्भवेत्किं पुनर्बहुना यस्तु पूजयेद्वैष्णवो नरः ॥३३॥नाहं ब्रह्मादयो देवाः संख्यां कर्तुं समीहतेतस्माद्भक्त्या च मद्भक्तैः प्रीत्यर्थं मम पुत्रक ॥३४॥कर्त्तव्यं मम तद्भक्त्या शालग्रामशिलार्च्चनम्शालग्रामशिलारूपी यत्र तिष्ठति केशवः ॥३५॥तत्र देवासुरा यक्षा भुवनानि चतुर्दश ॥३६॥सुराणां कीर्तनैः सर्वैः कोटिभिश्च फलं लभेत्तत्फलं कीर्त्तनादेव केशवे सुकृतं कलौ ॥३७॥शालग्रामशिलाग्रे तु सकृत्पिंडेन तर्पिताःवसंति पितरस्तस्य न संख्या तत्र विद्यते ॥३८॥ये पिबंति नरा भक्त्या शालग्रामशिलाजलम्पंचगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम् ॥३९॥प्रायश्चित्ते समुत्पन्ने किं दानैः किमुपोषणैःचांद्रायणैः सुचीर्णैश्च पीत्वा पादोदकं हरेः ॥४०॥यः करोति तडागे तु प्रतिमां जलशायिनीम्कोटिभिश्चापि किं कार्यमन्यदेवैश्च पूजितैः ॥४१॥विष्णुमुख्यास्तु वै देवास्तत्र जल्पंति वै सहप्रमाणमस्ति सर्वस्य सुकृतस्य हि पुत्रक ॥४२॥फलप्रमाणं नैवास्तिशालग्रामशिलार्चनयो ददाति शिलां विष्णोः शालग्रामसमुद्भवाम् ॥४३॥विप्राय विष्णुभक्ताय तेनेष्टं क्रतुभिः शतैःगृहेऽपि वसतस्तस्य गंगास्नानं दिनेदिने ॥४४॥स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितःशालग्रामशिलातोयैरभिषेकं समाचरेत् ॥४५॥स्वर्गे मर्त्ये च पाताले पाषाणाः संति वै गुहशालग्रामशिला ग्राव्णा नास्ति नास्ति समा पुनः ॥४६॥मानुषे दुर्ल्लभे लोके सफलं तस्य जीवितम्तिलप्रस्थशतं भक्त्या यो ददाति दिनेदिने ॥४७॥तत्फलं समवाप्नोति शालग्रामशिलार्चनात्पत्रं पुष्पं फलं तोयं मूलं दूर्वादलं तथा ॥४८॥जायते मेरुणा तुल्यं शालग्रामे समर्पितम्विधिहीनोऽपि यः कश्चित्क्रियामंत्रविवर्जितः ॥४९॥चक्रांकभुज आप्नोति सम्यक्शास्त्रोदितं फलम्यत्तु पूर्वं मया दृष्टं केशवे क्लेशनाशनम् ॥५०॥तत्सर्वं कथयिष्यामि तव स्नेहेन पुत्रकक्व त्वं वससि हे विष्णो किमाधारः किमाश्रयः ॥५१॥कथं वा प्रीयसे देव तत्सर्वं कथयस्व मेश्रीकृष्ण उवाचनिवसामि सदा शंभो शालग्रामोद्भवेऽश्मनि ॥५२॥तत्रैव रथचक्रांके यानि नामानि मे शृणुद्वारदेशे समे चक्रे दृश्येते नांतरं यदिवासुदेवः स विज्ञेयः शुक्लश्चैवातिशोभनः ॥५३॥प्रद्युम्नः सूर्यवक्त्रस्तु नीलदीप्तिस्तथैव चसुषिरं च्छिद्रबहुलं दीर्घाकारं तु तद्भवेत् ॥५४॥अनिरुद्धस्तु पीताभो वर्त्तुलश्चातिशोभनःरेखात्रयांकितो द्वारि दृष्टपद्मेन चिह्नवत् ॥५५॥श्यामो नारायणो देवो नाभिचक्रे तथोन्नतेदीर्घ रेषा समोपेतो दक्षिणे सुषिरान्वितः ॥५६॥ऊर्ध्वंमुखं च जानीयात्सुंदरं हरिरूपिणम्कामदं मोक्षदं चैव अर्थदं च विशेषतः ॥५७॥परमेष्ठी च शुक्लाभः पद्मचक्रसमन्वितःबिंबाकृतिस्तथा पृष्ठे सुषिरं चातिपुष्कलम् ॥५८॥कृष्णवर्णस्तथा विष्णुर्मूले चक्रे सुशोभनेद्वारोपरि तथा रेखा लक्ष्यते मध्यदेशतः ॥५९॥कपिलो नरसिंहश्च पृथुचक्रः सुशोभितःब्रह्मचर्येण पूज्योसावन्यथा विघ्नदो भवेत् ॥६०॥वाराहः शक्तिलिंगस्तु चक्रे च विषमे स्मृतेइंद्र नीलनिभः स्थूलस्त्रिरेखो नाभितः शुभः ॥६१॥दीर्घाकांचनवर्णाया बिंदुत्रयविभूषितामत्स्याख्या सा शिला ज्ञेया भुक्तिमुक्तिफलप्रदा ॥६२॥कूर्मस्तथोन्नतः पृष्ठे वर्तुलश्चक्रपूरितःहरितं वर्णमाधत्ते कौस्तुभेन तु चिह्नितः ॥६३॥हयग्रीवो हयाकारो रेखापंचकभूषितःबहुबिंदुसमाकीर्णः पृष्ठे नीलं च रूपकम् ॥६४॥वैकुंठमविभिन्नांगं चक्रमेकं तथा ध्वजम्द्वारोपरि तथा रेखा गुंजाकारा सुशोभना ॥६५॥श्रीधरस्तु तथा देवश्चिह्नितो वनमालयाकदंबकुसुमाकारो रेखापंचकभूषितः ॥६६॥वर्तुलश्चापि हृस्वश्च वामनः परिकीर्तितःअतसीकुसुमप्रख्यो बिंदुना परिशोभितः ॥६७॥सुदर्शनस्ततो देवः श्यामवर्णो महाद्युतिःवामपार्श्वे गदाचक्रे रेखा चैव तु दक्षिणे ॥६८॥दामोदरस्तथा स्थूलो मध्ये चक्रं प्रतिष्ठितम्दूर्वाभं द्वारसंकीर्णं पीतरेखं तथैव च ॥६९॥नानावर्णो ह्यनंतस्तु नानाभोगेन चिह्नितःअनेकमूर्तिकोभिन्नः सर्वकामफलप्रदः ॥७०॥विदिक्षुदिक्षुसर्वासु यस्योर्ध्वं दृश्यते मुखम्पुरुषोत्तमः स विज्ञेयो भुक्तिमुक्तिफलप्रदः ॥७१॥दृश्यते शिखरे लिंगं शालग्रामशिलोद्भवम्यस्य योगेश्वरो देवो ब्रह्महत्यां व्यपोहति ॥७२॥आरक्तः पद्मनाभस्तु पंकजं वक्त्रसंयुतम्तस्याभ्यर्चनतो नित्यं द्ररिद्रस्त्वीश्वरो भवेत् ॥७३॥चक्रांकितं हिरण्यांगं रश्मिजालं विनिर्दिशेत्सुवर्णरेखाबहुलं स्फाटिकद्युतिशोभितम् ॥७४॥अतिस्निग्धा सिद्धिकरी कृष्णा कीर्तिं ददाति चपांडुरा पापदहनी पितापुत्रफलप्रदा ॥७५॥नीला प्रयच्छती लक्ष्मीं रक्ता रोगप्रदायिनीरूक्षा उद्वेगजननी वक्रा दारिद्र्यभागिनी ॥७६॥एकं सुदर्शनं ज्ञेयं लक्ष्मीनारायणं द्वयम्तृतीयं चाच्युतं विद्याच्चतुर्थं तु जनार्दनम् ॥७७॥पंचमं वासुदेवं च षष्ठं प्रद्युम्नमेव चसंकर्षर्णं सप्तमं च अष्टमं पुरुषोत्तमम् ॥७८॥नवमं च नवव्यूहं दशमं तु तदात्मकम्एकादशं चानिरुद्धं द्वादशं द्वादशात्मकम् ॥७९॥अत ऊर्ध्वं तु चक्राणि दृश्यंतेऽनंतसंज्ञकेखंडिते त्रुटिते भग्ने सालग्रामे न दोषभाक् ॥८०॥इष्टा च यस्य या मूर्तिः स तां यत्नेन पूजयेत्स्कंधे कृत्वा तु योऽध्वानं वहते शैलनायकम् ॥८१॥तस्य वश्यं भवेत्सर्वं त्रैलोक्यं सचराचरम्शालग्रामशिला यत्र तत्र संनिहितो हरिः ॥८२॥तत्र दानं जपः स्नानं वाराणस्याः शताधिकम्कुरुक्षेत्रे प्रयागे च नैमिषे पुष्करे तथा ॥८३॥तत्र कोटिगुणं पुण्यं वाराणस्यां महाफलम्ब्रह्महत्यादिकं पापं यत्किंचित्कुरुते नरः ॥८४॥तत्सर्वं निर्दहत्याशु शालग्रामशिलार्चनम्शालग्रामोद्भवो देवो यत्र द्वारावतीभवः ॥८५॥उभयोः संगमो यत्र मुक्तिस्तत्र न संशयःब्रह्मचारि गृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ॥८६॥भोक्तव्यं विष्णुनैवेद्यं नात्र कार्या विचारणातत्पूजनेन मंत्राश्च न जपो न च भावना ॥८७॥न स्तुतिर्नापि चाचारः शालग्रामशिलार्चनेशालग्रामशिलाग्रे तु कृत्वा स्वस्तिकमादरात् ॥८८॥कार्तिके तु विशेषेण पुनात्यासप्तमं कुलम्अणुमात्रं तु यः कुर्यान्मंडलं केशवाग्रतः ॥८९॥मृदाधातुविकारैश्च कल्पकोटिं दिवं वसेत्यस्तु संवत्सरं पूर्णमग्निहोत्रमुपासते ॥९०॥कार्तिके स्वस्तिकं कृत्वा सममेतन्न संशयःअगम्यागमने चैव ह्यभक्षस्य तु भक्षणे ॥९१॥तत्पापं नाशमायाति मंडयित्वा हरेर्गृहम्मंडलं कुरुते नित्यं या नारी केशवाग्रतःसप्तजन्मानि वैधव्यं न प्राप्नोति कदाचन ॥९२॥इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे शालिग्राममाहात्म्यंनाम विंशत्यधिकशततमोऽध्यायः ॥१२०॥ N/A References : N/A Last Updated : November 20, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP