संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २३६

उत्तरखण्डः - अध्यायः २३६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


पार्वत्युवाच-
तामसानि च शास्त्राणि समाचक्ष्व ममानघ
संप्रोक्तानिच तैर्व्विप्रैर्भगवद्भक्तिवर्जितैः
तेषां नामानि क्रमशः समाचक्ष्व सुरेश्वर ॥१॥
रुद्र उवाच-
शृणु देवि प्रवक्ष्यामि तामसानि यथाक्रमम् ॥२॥
तेषां स्मरणमात्रेण मोहः स्याज्ज्ञानिनामपि
प्रथमं हि मयैवोक्तं शैवं पाशुपतादिकम् ॥३॥
मच्छक्त्यावेशितैर्व्विप्रैः प्रोक्तानि च ततः शृणु
कणादेन तु संप्रोक्तं शास्त्रं वैशेषिकं महत् ॥४॥
गौतमेन तथा न्यायं सांख्यं तु कपिलेन वै
धिषणेन तथा प्रोक्तं चार्व्वाकमतिगर्हितम् ॥५
दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा
बौद्धशास्त्रमसत्प्रोक्तं नग्ननीलपटादिकम् ॥६॥
मायावादमसच्छास्त्रं प्रच्छन्नं बद्ध उच्यते
मयैव कथितं देवि कलौ ब्राह्मणरूपिणा ॥७॥
अपार्थं श्रुतिवाक्यानां दर्शयन्लोकगर्हितम्
स्वकर्म्मरूपं त्याज्यत्वमत्रैव प्रतिपाद्यते ॥८॥
सर्वकर्म्मपरिभ्रष्टैर्वैधर्म्मत्वं तदुच्यते
परेशजीवपारैक्यं मया तु प्रतिपाद्यते ॥९॥
ब्रह्मणोस्य स्वयं रूपं निर्गुणं वक्ष्यते मया
सर्वस्य जगतोऽप्यत्र मोहनार्थं कलौ युगे ॥१०॥
वेदार्थवन्महाशास्त्रं मायया यदवैदिकम्
मयैव कल्पितं देवि जगतां नाशकारणात् ॥११॥
मदाज्ञया जैमिनिना पूर्वं वेदमपार्थकम्
निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् ॥१२॥
शास्त्राणि चैव गिरिजे तामसानि निबोध मे
पुराणानि च वक्ष्यामि तामसानि यथाक्रमात् ॥१३॥
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा
तथैव नारदीयं तु मार्कण्डेयन्तु सप्तमम् ॥१४॥
आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं तथा
दशमं ब्रह्मवैवर्तं लिङ्गमेकादशं स्मृतम् ॥१५॥
द्वादशं च वराहं च वामनं च त्रयोदशम्
कौर्म्मं चतुर्दशं प्रोक्तं मात्स्यं पंचदशं स्मृतम् ॥१६॥
षोडशं गारुडं प्रोक्तं स्कंदं सप्तदशं स्मृतम्
अष्टादशं तु ब्रह्मांडं पुराणानि यथाक्रमम् ॥१७॥
मात्स्यं कौर्मं तथा लैड्गं शैवं स्कांदं तथैव च
आग्नेयं च षडेतानि तामसानि निबोध मे ॥१८॥
वैष्णवं नारदीयं च तथा भागवतं शुभम्
गारुडं च तथा पाद्मं वाराहं शुभदर्शने ॥१९॥
सात्विकानि पुराणानि विज्ञेयानि शुभानि वै
ब्रह्मांड ब्रह्मवैवर्त्तं मार्कंडेयं तथैव च ॥२०॥
भविष्यं वामनं ब्राह्मं राजसानि निबोध मे
सात्विका मोक्षदाः प्रोक्ता राजसाः सर्वदा शुभाः ॥२१॥
तथैव तामसा देवि निरयप्राप्तिहेतवः
तथैव स्मृतयः प्रोक्ता ऋषिभिस्त्रिगुणान्विताः ॥२२॥
सात्विका राजसाश्चैव तामसा शुभदर्शने
वासिष्ठं चैव हारीतं व्यासं पाराशरं तथा ॥२३॥
भारद्वाजं काश्यपं च सात्विका मुक्तिदाः शुभाः
याज्ञवल्क्यं तथात्रेयं तैत्तिरं दाक्षमेव च ॥२४॥
कात्यायनं वैष्णवं च राजसां स्वर्गदाः शुभाः
गौतमं बार्हस्पत्यं च सांवर्त्तं च यमं स्मृतम् ॥२५॥
साख्यं चौशनसं चेति तामसा निरयप्रदाः
किमत्र बहुनोक्तेन पुराणेषु स्मृतिष्वपि ॥२६॥
तामसा नरकायैव वर्जयेत्तान्विचक्षणः
एतत्ते सर्वमाख्यातं प्रसंगाच्छुभदर्शनम्
शेषां च प्रभवावस्थां हरेर्वक्ष्यामि ते शृणु ॥२७॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे तामसशास्त्रकथनंनाम षट्त्रिंशदधिकद्विशततमोऽध्यायः ॥२३६॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP