संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ४७

उत्तरखण्डः - अध्यायः ४७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच-
वासुदेव नमस्तुभ्यं कथयस्व ममाग्रतः
चैत्रस्य शुक्लपक्षे तु किं नामैकादशी भवेत् ॥१॥
श्रीकृष्ण उवाच-
शृणुष्वैकमना राजन्कथां पुण्यां पुरातनीम्
वसिष्ठो यामकथयत्प्राग्दिलीपाय पृच्छते ॥२॥
दिलीप उवाच-
भगवञ्छ्रोतुमिच्छामि कथयस्व प्रसादतः
चैत्रमासि सिते पक्षे किंनामैकादशी भवेत् ॥३॥
वसिष्ठ उवाच-
साधु पृष्टं त्वया राजन्कथयामि तवाग्रतः
चैत्रस्य शुक्लपक्षे तु कामदा नाम नामतः ॥४॥
एकादशी पुण्यतमा पापेंधनदवानलः
शृणु राजन्कथामेतां पापघ्नीं पुण्यदायिनीम् ॥५॥
पुरा नागपुरे रम्ये हेमरत्नविभूषिते
पुंडरीकमुखा नागा निवसंति महोत्कटाः ॥६॥
तस्मिन्पुरे पुंडरीको राजा राज्यं चकार सः
गन्धर्वैः किन्नरैश्चैव अप्सरोभिश्च सेव्यते ॥७॥
वराप्सरास्तु ललिता गंधर्वो ललितस्तथा
उभौ रागेण संरक्तौ दंपती कामपीडितौ ॥८॥
रेमाते स्वगृहे रम्ये धनधान्ययुते तदा
ललितायाश्च हृदये पतिर्वसति सर्वदा ॥९॥
हृदये तस्य ललिता नित्यं वसति भामिनी
एकदा पुंडरीकोऽथ क्रीडते सदसि स्थितः ॥१०॥
गीतं गानं प्रकुरुते ललितो दयितां विना
पदबंधस्खलज्जिह्वो बभूव ललितां स्मरन् ॥११॥
मनोभावं विदित्वास्य कर्कटो नागसत्तमः
पदबंधच्युतिं तस्य पुंडरीके न्यवेदयत् ॥१२॥
श्रुत्वा कर्कोटकवचः पुंडरीको भुजंगराट्
क्रोधसंरक्तनयनो बभूवातिभयंकरः ॥१३॥
शशाप ललितं तत्र गायंतं मदनातुरम्
राक्षसो भव दुर्बुद्धे क्रव्यादः पुरुषादकः ॥१४॥
यतः पत्नीवशोपेतो गायमानो ममाग्रतः
वचनात्तस्य राजेंद्र रक्षोरूपो बभूव सः ॥१५॥
रौद्राननो विरूपाक्षो दृष्टमात्रो भयंकरः
बाहूयोजनविस्तीर्णौ मुखं कंदरसन्निभम् ॥१६॥
चंद्रसूर्यनिभे नेत्रे ग्रीवापर्वतसंनिभा
नासारंध्रे तु विवरे अधरौ योजनायतौ ॥१७॥
शरीरं तस्य राजेंद्र उत्थितं योजनाष्टकम्
ईदृशो राक्षसो भूत्वा भुंजानः कर्मणः फलम् ॥१८॥
ललिता तु तथालोक्य स्वपतिं विकृताकृतिम्
चिंतयामास मनसा दुःखेन महतार्दिता ॥१९॥
किं करोमि क्व गच्छामि पतिः शापेन पीडितः
इति संस्मृत्य संस्मृत्य मनसा शर्म नालभत् ॥२०॥
चचार पतिना सार्द्धं ललिता गहने वने
बभ्राम विपिने दुर्गे कामरूपी स राक्षसः ॥२१॥
निर्घृणः पापनिरतो विरूपः पुरुषादकः
न सुखं लभते रात्रौ न दिवा पापपीडितः ॥२२॥
ललिता दुःखितातीव पतिं दृष्ट्वा तथाविधम्
बभ्राम तेन सार्द्धं सा रुदती गहने वने ॥२३॥
दृष्ट्वाश्रमपदं रम्यं मुनिं संशांतविग्रहम्
शीघ्रं जगाम ललिता नमस्कृत्याग्रतः स्थिता ॥२४॥
तां दृष्ट्वा स मुनिः प्राह दुःखितां हि दयापरः
का त्वं कस्मादिहायाता सत्यं वद ममाग्रतः ॥२५॥
ललितोवाच-
वीरधन्वेति गंधर्वः सुता तस्य महात्मनः
ललितां नाम मां विद्धि पत्यर्थमिह चागताम् ॥२६॥
भर्ता मे पापदोषेण राक्षसोऽभून्महामुने
रौद्ररूपो दुराचारस्तं दृष्ट्वा नास्ति मे सुखम् ॥२७॥
सांप्रतं शाधि मां ब्रह्मन्यत्कृत्यं तद्वद प्रभो
कुरुष्व तद् व्रतं भद्रे विधिपूर्वं मयोदितम् ॥२८॥
ऋषिरुवाच-
चैत्रमासस्य रंभोरु शुक्लपक्षोऽस्ति सांप्रतम्
कामदैकादशीनाम पापघ्नी ललिते परा ॥२९॥
कुरुष्व तद्व्रतं भद्रे विधिपूर्वं मयोदितम्
अस्य व्रतस्य यत्पुण्यं तत्स्वभर्त्रे प्रदीयताम् ॥३०॥
दत्ते पुण्येक्षणात्तस्य शापदोषः प्रयास्यति
इति श्रुत्वा मुनेर्वाक्यं ललिता हर्षिताभवत् ॥३१॥
उपोष्यैकादशीं राजन्द्वादशीदिवसे तथा
विप्रस्यैव समीपे तद्वासुदेवस्य चाग्रतः ॥३२॥
वाक्यमुवाच ललिता स्वपत्युस्तारणाय वै
मया तु तद्व्रतं चीर्णं कामदाया उपोषणम् ॥३३॥
तस्य पुण्यप्रभावेन गच्छत्वस्य पिशाचता
ललितावचनादेव वर्त्तमानोऽपि तत्क्षणे ॥३४॥
गतपापः स ललितो दिव्यदेहो बभूव ह
राक्षसत्वं गतं तस्य प्राप्ता गंधर्वता पुनः ॥३५॥
हेमरत्नसमाकीर्णो रेमे ललितया सह
विमानवरमारूढौ पूर्वरूपाधिकौ च तौ ॥३६॥
दंपती अत्यशोभेतां कामदायाः प्रभावतः
इति ज्ञात्वा नृपश्रेष्ठ कर्तव्यैषा प्रयत्नतः ॥३७॥
लोकानां तु हितार्थाय तवाग्रे कथिता मया
ब्रह्महत्यादि पापघ्नी पिशाचत्वविनाशनी ॥३८॥
नातः परतरा काचित्त्रैलोक्ये सचराचरे
पठनाच्छ्रवणाद्राजन्वाजपेयफलं लभेत् ॥३९॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे
उमापतिनारदसंवादे चैत्रशुक्ला कामदानाम सप्तचत्वारिंशोऽध्यायः ॥४७॥

N/A

References : N/A
Last Updated : November 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP