संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः ८१ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः ८१ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ८१ Translation - भाषांतर पार्वत्युवाच-गंगायाश्चैव माहात्म्यं पुनर्वद महामतेयच्छ्रुत्वा मुनयः सर्वे वीतरागाः पुनः पुनः ॥१॥माहात्म्यं कीदृशं चैव तस्याः सर्वेश्वर प्रभोउत्पत्तिश्च श्रुता पूर्वं महिमा न श्रुतो मयात्वमाद्यः सर्वभूतानां त्वं देवश्च सनातनः ॥२॥महादेव उवाच-बृहस्पतिसमं बुद्ध्या शक्रतुल्यपराक्रमम्शरतल्पगतं भीष्मं ऋषयो द्रष्टुमाययुः ॥३॥अत्रिर्वसिष्ठश्च भृगुः पुलस्त्यः पुलहः क्रतुःअंगिरावगौतमोऽगस्त्यः सुमतिस्त्वापुरात्मवान् ॥४॥विश्वामित्रः स्थूलशिराः सर्वज्ञः प्रमथाधिपःरैभ्यो बृहस्पतिर्व्यासः पावनः कश्यपो ध्रुवः ॥५॥दुर्वासा जमदग्निश्च मार्कंडेयोऽथ गालवःउशनाथ भरद्वाजः क्रतुरास्तीक एव च ॥६॥स्थूलाक्षः सर्वलोकाक्षः कण्वो मेधातिथिः कुशःनारदः पर्वतश्चैव सुधन्वा च्यवनो द्विजः ॥७॥मतिभूर्भुवनो धौम्यः शतानंदोकृतव्रणःजामदग्न्योऽथ रामश्च ऋचीकश्चैवमादयः ॥८॥तान्प्रणम्य यथान्यायं धर्मपुत्रः सहानुजःपूजयामास विधिवज्जगत्पूज्यांस्तु तेजसः ॥९॥ते पूजिता महात्मानः सुखासीनास्तपोधनाःभीष्माश्रिताः कथाश्चक्रुर्दिव्यधर्माश्रितास्तथा ॥१०॥कथांते तु ततस्तेषां ऋषीणां भावितात्मनाम्प्रणम्य शिरसा भीष्मं पप्रच्छेदं युधिष्ठिरः ॥११॥युधिष्ठिर उवाच-के देशास्तु महापुण्याः के शैलाः केऽपिचाश्रमाःसेव्या धर्मार्थिभिर्नित्यं तन्मे ब्रूहि पितामह ॥१२॥भीष्म उवाच-अत्रैवोदाहरंतीममितिहासं नरोत्तमशिलोंछवृत्तेः संवादं सिद्धस्य च युधिष्ठिर ॥१३॥कश्चित्सिद्धः परिक्रम्य समस्तां पृथिवीमिमाम्उंछवृत्तेः शिबेराजन्गृहं प्राप्तो महात्मनः ॥१४॥आत्मविद्यासु तत्वज्ञः सर्वदा स जितेंद्रियःरागद्वेषपरित्यक्तः कुशली ज्ञानकर्मसु ॥१५॥वैष्णवेषु सदा श्रेष्ठो विष्णुधर्मपरायणःअनिंदको वैष्णवानां सदा धर्मपरायणः ॥१६॥योगाभ्यासरतो नित्यं शंखचक्रविधारकःत्रिकालपूजा तत्वज्ञः श्रीकंठेऽनुरतः सदा ॥१७॥वेदविद्यासु विदुषो धर्माधर्मविचारकःवेदपाठव्रतो नित्यं नित्यं चातिथिपूजकः ॥१८॥सतीर्थमतियुक्तस्तु शिलोंछेषु स्थितः सदाचतुर्वेदेषु यद्ध्यानं गीतं यद्यत्स्वयंभुवा ॥१९॥तत्सर्वं स च जानाति द्विजो विष्णुस्वरूपधृक्नानाधर्मार्थविशदो ह्यव्ययेष्टमतिः सदा ॥२०॥एकस्मिन्नेव काले तु गतोऽसौ वै शिबेर्गृहम्तं दृष्ट्वा विधिवच्चैव कृत्वातिथ्यं महामनाः ॥२१॥शिबिः संपृच्छयामास देशानां हितकारणम् ॥२२॥उंछवृत्तिरुवाच-के देशाः के जनपदाः के शैलाः केऽपि चाश्रमाःपुण्या द्विजवर प्रीत्या मह्यं निर्देष्टुमर्हसि ॥२३॥सिद्ध उवाच-ते देशास्ते जनपदास्ते शैलास्तेऽपि चाश्रमाःपुण्यास्त्रिपथगा येषां मध्ये नित्यं सरिद्वरा ॥२४॥तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनःगतिं तां न लभेज्जंतुर्गंगां संसेव्य यां लभेत् ॥२५॥स्नातानां तत्र पयसि गांगेये नियतात्मनाम्तुष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ॥२६॥अपहृत्य तमस्तीव्रं यथा भात्युदये रविःतथापहृत्य पाप्मानं भाति गंगाजलाप्लुतः ॥२७॥अग्निं प्राप्य यथा विप्र तूलराशिर्विनश्यतितथा गंगावगाहश्च सर्वं पापं व्यपोहति ॥२८॥यस्तु सूर्यांशुसंतप्तं गांगेयं सलिलं पिबेत्स गोनीहारनिर्मुक्तः पावकाद्धि विशिष्यते ॥२९॥चांद्रायणसहस्रं तु पादेनैकेन यः पुमान्संप्लुतश्चापि गंगायां यो नरः स विशिष्यते ॥३०॥लंबेदधःशिरा यस्तु वर्षाणामयुतं नरःमासमेकं तु गंगांभः सेवते यो नरोत्तमः ॥३१॥ब्रह्महत्याविनिर्मुक्तो याति विष्णोरनामयम्इयं वेणीसमा पुण्या पवित्रा पापनाशिनी ॥३२॥यस्याः स्मरणमात्रेण बालहा मुच्यते क्षणात्स प्रयागस्तीर्थराजो वैष्णवानां हि दुर्ल्लभः ॥३३॥स्नात्वा यत्र नरश्रेष्ठ वैकुंठे सत्वरं व्रजेत्प्रियाप्रिये न जानाति धर्माधर्मौ न विंदति ॥३४॥स्नात्वा चैव तु गंगायां महापापात्प्रमुच्यते ॥३५॥गंगागंगेति यो ब्रूयाद्योजनानां शतैरपिमुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥३६॥ब्रह्महा चैव गोघ्नो वा सुरापी बालघातकःमुच्यते सर्वपापेभ्यो दिवं याति च सत्वरम् ॥३७॥दर्शनं माधवस्याथ वरस्य दर्शनं तथावेण्यां स्नानं प्रकुर्वाणो वैकुंठं प्रति गच्छति ॥३८॥उदिते च यथा सूर्ये विलयं याति वै तमःतथैव तस्यां पापानि नश्यंति स्नानमात्रतः ॥३९॥गंगाद्वारे कुशावर्ते गल्लिके(बिल्वके?) नीलपर्वतेस्नात्वा कनखले तीर्थे पुनर्जन्म न विद्यते ॥४०॥एवं ज्ञात्वा नरश्रेष्ठो गंगास्नायी पुनःपुनःस्नानमात्रेण भो राजन्मुच्यते किल्बिषादतः ॥४१॥देवानां प्रवरो विष्णुर्यज्ञानां चाश्वमेधकःअश्वत्थः सर्ववृक्षाणां नदी भागीरथी सदा ॥४२॥इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडेउमापतिनारदसंवादे गंगामाहात्म्यंनामैकाशीतितमोऽध्यायः ॥८१॥ N/A References : N/A Last Updated : November 20, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP