संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ८१

उत्तरखण्डः - अध्यायः ८१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


पार्वत्युवाच-
गंगायाश्चैव माहात्म्यं पुनर्वद महामते
यच्छ्रुत्वा मुनयः सर्वे वीतरागाः पुनः पुनः ॥१॥
माहात्म्यं कीदृशं चैव तस्याः सर्वेश्वर प्रभो
उत्पत्तिश्च श्रुता पूर्वं महिमा न श्रुतो मया
त्वमाद्यः सर्वभूतानां त्वं देवश्च सनातनः ॥२॥
महादेव उवाच-
बृहस्पतिसमं बुद्ध्या शक्रतुल्यपराक्रमम्
शरतल्पगतं भीष्मं ऋषयो द्रष्टुमाययुः ॥३॥
अत्रिर्वसिष्ठश्च भृगुः पुलस्त्यः पुलहः क्रतुः
अंगिरावगौतमोऽगस्त्यः सुमतिस्त्वापुरात्मवान् ॥४॥
विश्वामित्रः स्थूलशिराः सर्वज्ञः प्रमथाधिपः
रैभ्यो बृहस्पतिर्व्यासः पावनः कश्यपो ध्रुवः ॥५॥
दुर्वासा जमदग्निश्च मार्कंडेयोऽथ गालवः
उशनाथ भरद्वाजः क्रतुरास्तीक एव च ॥६॥
स्थूलाक्षः सर्वलोकाक्षः कण्वो मेधातिथिः कुशः
नारदः पर्वतश्चैव सुधन्वा च्यवनो द्विजः ॥७॥
मतिभूर्भुवनो धौम्यः शतानंदोकृतव्रणः
जामदग्न्योऽथ रामश्च ऋचीकश्चैवमादयः ॥८॥
तान्प्रणम्य यथान्यायं धर्मपुत्रः सहानुजः
पूजयामास विधिवज्जगत्पूज्यांस्तु तेजसः ॥९॥
ते पूजिता महात्मानः सुखासीनास्तपोधनाः
भीष्माश्रिताः कथाश्चक्रुर्दिव्यधर्माश्रितास्तथा ॥१०॥
कथांते तु ततस्तेषां ऋषीणां भावितात्मनाम्
प्रणम्य शिरसा भीष्मं पप्रच्छेदं युधिष्ठिरः ॥११॥
युधिष्ठिर उवाच-
के देशास्तु महापुण्याः के शैलाः केऽपिचाश्रमाः
सेव्या धर्मार्थिभिर्नित्यं तन्मे ब्रूहि पितामह ॥१२॥
भीष्म उवाच-
अत्रैवोदाहरंतीममितिहासं नरोत्तम
शिलोंछवृत्तेः संवादं सिद्धस्य च युधिष्ठिर ॥१३॥
कश्चित्सिद्धः परिक्रम्य समस्तां पृथिवीमिमाम्
उंछवृत्तेः शिबेराजन्गृहं प्राप्तो महात्मनः ॥१४॥
आत्मविद्यासु तत्वज्ञः सर्वदा स जितेंद्रियः
रागद्वेषपरित्यक्तः कुशली ज्ञानकर्मसु ॥१५॥
वैष्णवेषु सदा श्रेष्ठो विष्णुधर्मपरायणः
अनिंदको वैष्णवानां सदा धर्मपरायणः ॥१६॥
योगाभ्यासरतो नित्यं शंखचक्रविधारकः
त्रिकालपूजा तत्वज्ञः श्रीकंठेऽनुरतः सदा ॥१७॥
वेदविद्यासु विदुषो धर्माधर्मविचारकः
वेदपाठव्रतो नित्यं नित्यं चातिथिपूजकः ॥१८॥
सतीर्थमतियुक्तस्तु शिलोंछेषु स्थितः सदा
चतुर्वेदेषु यद्ध्यानं गीतं यद्यत्स्वयंभुवा ॥१९॥
तत्सर्वं स च जानाति द्विजो विष्णुस्वरूपधृक्
नानाधर्मार्थविशदो ह्यव्ययेष्टमतिः सदा ॥२०॥
एकस्मिन्नेव काले तु गतोऽसौ वै शिबेर्गृहम्
तं दृष्ट्वा विधिवच्चैव कृत्वातिथ्यं महामनाः ॥२१॥
शिबिः संपृच्छयामास देशानां हितकारणम् ॥२२॥
उंछवृत्तिरुवाच-
के देशाः के जनपदाः के शैलाः केऽपि चाश्रमाः
पुण्या द्विजवर प्रीत्या मह्यं निर्देष्टुमर्हसि ॥२३॥
सिद्ध उवाच-
ते देशास्ते जनपदास्ते शैलास्तेऽपि चाश्रमाः
पुण्यास्त्रिपथगा येषां मध्ये नित्यं सरिद्वरा ॥२४॥
तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः
गतिं तां न लभेज्जंतुर्गंगां संसेव्य यां लभेत् ॥२५॥
स्नातानां तत्र पयसि गांगेये नियतात्मनाम्
तुष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ॥२६॥
अपहृत्य तमस्तीव्रं यथा भात्युदये रविः
तथापहृत्य पाप्मानं भाति गंगाजलाप्लुतः ॥२७॥
अग्निं प्राप्य यथा विप्र तूलराशिर्विनश्यति
तथा गंगावगाहश्च सर्वं पापं व्यपोहति ॥२८॥
यस्तु सूर्यांशुसंतप्तं गांगेयं सलिलं पिबेत्
स गोनीहारनिर्मुक्तः पावकाद्धि विशिष्यते ॥२९॥
चांद्रायणसहस्रं तु पादेनैकेन यः पुमान्
संप्लुतश्चापि गंगायां यो नरः स विशिष्यते ॥३०॥
लंबेदधःशिरा यस्तु वर्षाणामयुतं नरः
मासमेकं तु गंगांभः सेवते यो नरोत्तमः ॥३१॥
ब्रह्महत्याविनिर्मुक्तो याति विष्णोरनामयम्
इयं वेणीसमा पुण्या पवित्रा पापनाशिनी ॥३२॥
यस्याः स्मरणमात्रेण बालहा मुच्यते क्षणात्
स प्रयागस्तीर्थराजो वैष्णवानां हि दुर्ल्लभः ॥३३॥
स्नात्वा यत्र नरश्रेष्ठ वैकुंठे सत्वरं व्रजेत्
प्रियाप्रिये न जानाति धर्माधर्मौ न विंदति ॥३४॥
स्नात्वा चैव तु गंगायां महापापात्प्रमुच्यते ॥३५॥
गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥३६॥
ब्रह्महा चैव गोघ्नो वा सुरापी बालघातकः
मुच्यते सर्वपापेभ्यो दिवं याति च सत्वरम् ॥३७॥
दर्शनं माधवस्याथ वरस्य दर्शनं तथा
वेण्यां स्नानं प्रकुर्वाणो वैकुंठं प्रति गच्छति ॥३८॥
उदिते च यथा सूर्ये विलयं याति वै तमः
तथैव तस्यां पापानि नश्यंति स्नानमात्रतः ॥३९॥
गंगाद्वारे कुशावर्ते गल्लिके(बिल्वके?) नीलपर्वते
स्नात्वा कनखले तीर्थे पुनर्जन्म न विद्यते ॥४०॥
एवं ज्ञात्वा नरश्रेष्ठो गंगास्नायी पुनःपुनः
स्नानमात्रेण भो राजन्मुच्यते किल्बिषादतः ॥४१॥
देवानां प्रवरो विष्णुर्यज्ञानां चाश्वमेधकः
अश्वत्थः सर्ववृक्षाणां नदी भागीरथी सदा ॥४२॥
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे
उमापतिनारदसंवादे गंगामाहात्म्यंनामैकाशीतितमोऽध्यायः ॥८१॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP