संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १३१ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १३१ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १३१ Translation - भाषांतर पार्वत्युवाचशालग्रामशिला शुद्धा मूर्त्तयः संति भूतलेतासां चैव तु मूर्तीनां पूजनं कतिधा स्मृतम् ॥१॥ब्राह्मणैः कति पूज्यास्ताः क्षत्रियैर्वा सुरेश्वरवैश्यैर्वापि कथं शूद्रैः स्त्रीभिर्वापि समादिश ॥२॥महादेव उवाचशालग्रामशिला पुण्या पवित्रा धर्मकारिणीयस्या दर्शनमात्रेण ब्रह्महा शुध्यते नरः ॥३॥तद्गृहं सर्वतीर्थानां प्रवरं श्रुतिनोदितम्यत्रेयं सर्वदा मूर्तिः शालग्रामशिला शुभा ॥४॥ब्राह्मणैः पंचपूज्या स्युश्चतस्रः क्षत्रियैस्तथावैश्यैस्तिस्रस्तथापूज्याएकापूज्याप्रयत्नतः ॥५॥तस्यादर्शनमात्रेणशूद्रो मुक्तिमवाप्नुयात्अनेन विधिना देवि ये नराः पूजयंति वै ॥६॥भोगान्सर्वांस्तत्र भुक्त्वा यांति विष्णोः सनातनम्इयं सा महती मूर्तिः सर्वदा पापहारिणी ॥७॥कैलासाद्यं फलं देवि जायते पूजनाद्यतःतत्र गंगा च यमुना गोदावरी सरस्वती ॥८॥तिष्ठते च शिला यत्र सर्वं तत्र न संशयःकिमत्र बहुनोक्तेन भूयोभूयो वरानने ॥९॥पूजनं मनुजैः सम्यक्कर्त्तव्यं मुक्तिमिच्छुभिःभक्तिभावेन देवेशि येऽर्चयंति जनार्दनम् ॥१०॥तेषां दर्शनमात्रेण ब्रह्महा शुध्यते जनःदासभावेन ये शूद्राः स्वर्चनं कुर्वते सदा ॥११॥तेषां पुण्यं न जानंति ब्रह्माद्याश्च सुरेश्वरिभक्तिभावेन ये विप्रा हरिमभ्यर्चयंति वै ॥१२॥एकविंशतिकुलं तैस्तु तारितं तेषु जन्मसुशंखचक्रांकितो यस्तु विप्रः पूजनमाचरेत् ॥१३॥पूजितं तु जगत्सर्वं तेन विष्णुप्रपूजनात्पितरः संवदंत्यस्मत्कुले जाताश्च वैष्णवाः ॥१४॥तत्कुलं तारितं तैस्तु यावदाभूतसंप्लवम्ते तु चास्मान्समुद्धृत्य नयंते विष्णुमंदिरम् ॥१५॥स एव दिवसो धन्यो धन्या माताऽथ बांधवाःपिता तस्य च वै धन्यो धन्या वै सुहृदस्तथा ॥१६॥सर्वे धन्यतमा ज्ञेया विष्णुभक्तिपरायणाःतेषां दर्शनमात्रेण महापापात्प्रमुच्यते ॥१७॥उपपातकानि सर्वाणि महांति पातकानि चतानि सर्वाणि नश्यंति वैष्णवानां च दर्शनात् ॥१८॥पावका इव दीप्यंते ये नरा वैष्णवा भुविविमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चंद्रमाः ॥१९॥आर्द्रशुष्कं लघुस्थूलं वाङ्मनः कर्मभिः कृतम्तत्सर्वं नाशमायाति वैष्णवानां च दर्शनात् ॥२०॥हिंसादिकं च यत्पापं ज्ञानाज्ञानं कृतं च यत्तत्सर्वं नाशमायाति दर्शनाद्वैष्णवस्य च ॥२१॥निःपापास्त्रिदिवं यांति पापिष्ठा यांति शुद्धिताम्दर्शनादेव साधूनां सत्यं तुभ्यं मयोदितम् ॥२२॥संसारकर्दमालेपप्रक्षालनविशारदःपावनः पावनानां च विष्णुभक्तो न संशयः ॥२३॥प्रत्यहं विष्णुभक्ता ये स्मरंति मधुसूदनम्ते तु विष्णुमया ज्ञेया विष्णुस्तत्र न संशयः ॥२४॥नवनीलघनश्यामं नलिनायतलोचनम्शंखचक्रगदापद्मधरं पीतांबरावृतम् ॥२५॥कौस्तुभेन विराजंतं वनमालाधरं हरिम्उल्लसत्कुंडलज्योतिः कपोलवदनश्रिया ॥२६॥विराजितं किरीटेन वलयांगदनूपुरैःप्रसन्नवदनांभोजं चतुर्बाहुं श्रियान्वितम् ॥२७॥एवं ध्यायंति ये विप्रा विष्णुं चैव तु पार्वतिते विप्रा विष्णुरूपाश्च वैष्णवास्ते न संशयः ॥२८॥तेषां दर्शनमात्रेण भक्त्या वा भोजनेन वापूजनेन च देवेशि वैकुंठं लभते ध्रुवम् ॥२९॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे शालग्रामशिलापूजनमाहात्म्यंनामैकत्रिंशाधिकशततमोऽध्यायः ॥१३१॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP