संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २२० उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २२० भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २२० Translation - भाषांतर नारद उवाच-शिवस्यतीर्थराजस्य प्रयागस्य तवाग्रतःमहिमानं महापुण्यं श्रद्धया वर्णयामि ते ॥१॥विश्वावसुर्महीपाल गंधर्वो लोकविश्रुतःएकदा स गतो गातुं सुमेरौ ब्रह्मणः सभाम् ॥२॥तत्र सर्वैः सुरश्रेष्ठमुपविष्टं सुविष्टरेजुष्टं सुरगणैर्भूप विश्वावसुरवैक्षत ॥३॥ब्रह्मासनसमीपे तु वरासनगतं नृपद्वितीयमिव लोकेशमिंद्रप्रस्थं स एक्षत ॥४॥सुरराजतीर्थराजौ ब्रह्मेंद्रप्रस्थयोर्नृपचामरोद्धूननं मूर्ध्नि कुर्वंतौ स ददर्श ह ॥५॥अन्यानि देवतीर्थानि तयोर्दूरे महीपतेस्थितानि तेन दृष्टानि बद्धांजलिपुटानि तु ॥६॥तयोरग्रे जगौ राजन्गांधर्वं रागमुत्तमम्तीर्थैः सममगात्सत्यलोकं देवान्विसृज्य हि ॥७॥अथ विश्वावसुर्द्धीमान्दृष्ट्वा तीर्थस्य वैभवम्इंद्रप्रस्थस्य राजेंद्र हाहामेतदुवाच ह ॥८॥विश्वावसुरुवाच-भोभो गंधर्वशार्दूल तीर्थमेतन्महाद्भुतम्इंद्रप्रस्थाख्यमेतस्मिन्संसारे तीर्थराशिषु ॥९॥चराचरगुरुर्ब्रह्मा सुरवंद्य पदांबुजःतस्यासनसमीपस्थं यदतिष्ठ समासनम् ॥१०॥तीर्थराजोऽपि पृष्ठस्थश्चामरं यस्य मस्तकेअधुना भृत्यवज्जातस्तीर्थेष्वन्येषु का कथा ॥११॥पृथिव्यां यानि तीर्थानि त्रिवर्गफलदानि तुइंद्रप्रस्थमिदं तीर्थं चतुर्वर्गफलप्रदम् ॥१२॥अत्र स्थितानि तीर्थानि तादृशानि गुणैर्ध्रुवःशेषेनापि न शक्यंते स्तोतुं तेषां महागुणाः ॥१३॥नारद उवाच-एवं विश्वावसुर्धीमान्दृष्ट्वेंद्रप्रस्थवैभवम्गत्वा तस्य गृहं राजन्पावनं सर्वकामदम् ॥१४॥यथा देवेषु सर्वेषु शक्रः श्रेष्ठः शचीपतिःतस्माद्ब्रह्मा च तीर्थेषु प्रयागोऽयं तथा वरः ॥१५॥तस्मादपि महाराज शक्रप्रस्थमिदं वरम्अस्यांतरगतो योऽयं प्रयागो नृप दृश्यते ॥१६॥कथयाम्यत्र यद्वृत्तं मोहिन्याः पण्ययोषितःनर्मदासरितस्तीरे पुरी माहिष्मती नृप ॥१७॥मोहिनीनाम तत्रासीद्वेश्या बहुधनान्वितारूपयौवनसंपन्ना निष्णाता नृत्यगीतयोः ॥१८॥तया बहूनि पापानि कृतानि धनलुब्धयाब्रह्महत्याः कृताः सप्त दास्यश्च बहवो हताः ॥१९॥तासां च पातिता गर्भाः बहुशः पापया तयाएवं तया सुतारुण्यं गमितं पापकर्मभिः ॥२०॥ततो जरा कियत्काले तद्देहे समपद्यतजराग्रस्तशरीरा सा निवृत्तविषयस्पृहा ॥२१॥न चक्रे मानसं यूनां ते च तां पतिभूपतेपापार्जितं धनं स्वीयं न विश्वसिति कस्यचित् ॥२२॥न दत्ते न स्वयं भुंक्ते न निक्षिपति वै क्वचित्एकदा सा निशीथे तु विबुध्येति विचिंतयत् ॥२३॥मृतायां मयि कस्येदं धनं पापैरुपार्जितम्तं नयिष्यति मां घोरं नरकं भृशदारुणम् ॥२४॥दास्यस्तासां च भर्त्तारस्तद्भोक्ष्यंति धनं मममयैव सद्गतिस्तस्य कथं न क्रियतेऽधुना ॥२५॥एवं विचिंत्य सा धर्मे विधाय मतिमुत्तमाम्चकारारामसरसि वापीकूपसुरालयान् ॥२६॥अभितः पुरमाधत्ते प्रपाः पथिकहेतवेनिदाघे च महाराज तेभ्योऽन्नं प्रददौ च सा ॥२७॥धर्मशालां गृहाभ्याशे निवासाय विदेशिनाम्विदधे सा पुनस्तेभ्यो ददावाहारमुत्तमम् ॥२८॥एवं प्रवर्त्तमाना हि धर्मे सा भूपमोहिनीज्वरातुराभवत्काले क्वचिच्चेति विचिंतयत् ॥२९॥धर्मार्थे हि मया वित्तं व्ययितं भूरि यद्यपितथापि स्वर्णरूप्यादि प्रचुरं वर्त्तते परम् ॥३०॥श्रोत्रियेभ्यो ददाम्येतज्ज्ञानेनेति व्यचिंतयत्विचिंत्येति समाहूता मोहिन्या नगरद्विजाः ॥३१॥नागतास्ते महीपाल ज्ञात्वा घोरं प्रतिग्रहम्यदा तदा द्विभागं च चक्रे तत्तु धनं स्वकम् ॥३२॥एको भागस्तु दासीनां दत्तोन्यश्च विदेशिनाम्स्वयं तु निर्द्धना राजन्नभवत्सा तु मोहिनी ॥३३॥तथा समागतं मृत्युं विज्ञायांतिकमंतिकेमुक्त्वा दास्यो धनं नीत्वा यथेष्टगतयोऽभवत् ॥३४॥इति मत्वा यदा ह्येषा ज्वरमुक्ता भविष्यतितदानीं यद्धनं दत्तं नूनमादास्यते हि तत् ॥३५॥अथ सा लंघनान्यष्टादशकृत्वा महीपतेनिजायुषस्तु शेषेण ज्वरमुक्ता तदाभवत् ॥३६॥एका जरद्गवानाम सखी तस्या महीपतेसा तामुपचचाराशु पथ्यादिभिरतंद्रिता ॥३७॥कियद्भिर्वासरैः सा तु पूर्णाहारा व्यजायततस्या जरद्गवायास्तु गृहे भुक्तं स्म लज्जया ॥३८॥मया स्थितं सुखेनात्र दुःखमद्य समागतम्दारिद्र्यान्न मया स्थेयं सचिंत्येति गतान्यतः ॥३९॥गच्छती सा वने राजन्मोहिनी पुरतस्करैःइति मत्वा विनिहता गृहीत्वा यात्यसौ धनम् ॥४०॥धनमप्राप्य तैस्तस्याः सकाशात्पुरतस्करैःश्वसती सा परित्यक्ता तस्मिन्नेव वने नृप ॥४१॥अथ वैखानसः कश्चित्प्रयागस्यास्य वै जलम्बिभ्रत्कमंडलौ राजन्नत्रारण्ये समाययौ ॥४२॥अथ तां पतितां वीक्ष्य शस्त्रविक्षतविग्रहाम्याचमानामिदं राजन् जीवनं हस्तसंज्ञया ॥४३॥वैखानस उवाच-का त्वं केन शितैः शस्त्रैः सक्षतीकृतविग्रहाएकाकिनी किमर्थं वा निर्जनारण्यमागता ॥४४॥इंद्रप्रस्थगतस्येदं प्रयागस्य जले शुभेभाग्योदयेन केनापि प्रापितं प्रियकाम्यया ॥४५॥इत्युक्ता तेन सा वक्तुमक्षमा व्याददे मुखम्पातुं तद्वारिमहिषी भवेयमिति वांछया ॥४६॥अथैतस्य प्रयागस्य पातितेंबुनि तन्मुखेतत्याज जीवितं सा तु मोहिनीगणिका नृप ॥४७॥प्राणप्रयाणकाले तु महिषीत्वं च वांच्छयत्अतः सा महिषी जाता द्राविडे वीरवर्मणः ॥४८॥संभूय केरलाधीश गृहे तीर्थांबुपानतःकुलशीलधनैश्वर्यसंयुक्तस्य महीपते ॥४९॥हेमगौरं ततः सांगं बभार कमलेक्षणाअतस्तस्य पिता नाम हेमांगीति चकार ह ॥५०॥एकदा सा तु हेमांगी हेमाभरणभूषिताकलायाः स्ववयस्याया मंत्रिपुत्र्या गृहं ययौ ॥५१॥तत्र यावकतैलेन स्नापिता भोजिता च साविविधान्नैस्तदा राजन्निविष्टा वरविष्टरे ॥५२॥पुष्पोद्ग्रथित धमिल्ला क्षामक्षौमविभूषिताकलां प्रोवाच दधती मुखे तांबूलवीटिकाम् ॥५३॥हेमांग्युवाच -कले कलय मे वाक्यं कोकिलाकलभाषिणिगृहे यदद्भुतं वस्तु तव मामभिदर्शय ॥५४॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये इंद्रप्रस्थवर्णनोनाम विंशाधिकद्विशततमोऽध्यायः ॥२२०॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP