संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २४१

उत्तरखण्डः - अध्यायः २४१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ईश्वर उवाच-
भृगुपुत्रो महानासीज्जमदग्निर्द्विजोत्तमः
समस्तवेदवेदांगपारगश्च महातपाः ॥१॥
तपस्तेपे सुधर्मात्मा महेंद्रं प्रति भामिनि
सहस्रवर्षपर्य्यंतं गंगायाः पुलिने शुभे ॥२॥
ततः प्रसन्नः प्राहेदं भगवान्पाकशासनः
इंद्र उवाच-
वरं वृणीष्व विप्रेंद्र यत्ते मनसि वर्त्तते ॥३॥
ईश्वर उवाच-
ततः प्रोवाच विप्रर्षिः परितुष्टं शतक्रतुम्
जमदग्निरुवाच-
सुरभिं देहि मे देव सर्वकामदुघां सदा ॥४॥
ईश्वर उवाच-
ततः प्रसन्नो देवेशस्तस्मै विप्राय गोत्रभित्
प्रददौ सुरभिं देवीं सर्वकामदुघां तदा ॥५॥
स लब्ध्वा सुरभीं देवीं जमदग्निर्महातपाः
उवास महदैश्वर्यः शतक्रतुरिवापरः ॥६॥
रेणुकस्य सुतां रम्यां रेणुकां नामनामतः
उपयेमे विधानेन जमदग्निर्महातपाः ॥७॥
तया सह स धर्मात्मा रेमे वर्षाण्यनेकशः
पौलोम्या शुभया देव्या यथा संक्रन्दनो विभुः ॥८॥
ततः स पुत्रकामत्वादिष्टिं चक्रे सुधार्म्मिकः
इष्ट्या संतोषयामास पाकशासनमीश्वरम् ॥९॥
परितुष्टः शचीभर्त्ता तस्मै पुत्रं महाबलम्
महौजसं महाबाहुं सर्वशत्रुप्रतापनम् ॥१०॥
अथ कालेन विप्रेंद्रो रेणुकायां शुचिस्मिते
पुत्रमुत्पादयामास महावीर्य्यं बलान्वितम् ॥११॥
विष्णोरंशांशभागेन सर्वलक्षणलक्षिणम्
तस्मिन्सुते महावीर्य्ये भृगुस्तस्य पितामहः ॥१२॥
नाम चास्मै ददौ हर्षाद्विष्णोरंशोपलक्षितम्
चक्रेऽथ नामधेयं तु राम इत्यस्य शोभनम् ॥१३॥
जमदग्नेः समुत्पन्नो जामदग्न्य इतीरितः
तद्भार्गवान्वयः सोऽपि ववृधे द्विजपुंगवः ॥१४॥
उपनीतं स्तुतो येन सर्वविद्याविशारदः
तपस्तप्तुं जगामाथ शालग्रामाचलं प्रति ॥१५॥
ददर्श कश्यपं तत्र ब्रह्मर्षिममितौजसम्
हर्षेण पूरितस्तस्मिन्मरीचितनयो द्विजः ॥१६॥
विधिना प्रददौ तस्मै मंत्रं वैष्णवमव्ययम्
लब्धमंत्रस्तदा रामं कश्यपात्तु महात्मनः ॥१७॥
पूजयामास विधिना स तदा कमलापतिम्
षडक्षरं महामंत्रं जपन्नेव दिवानिशम् ॥१८॥
ध्यायन्कमलपत्राक्षं विष्णुं सर्वगतं हरिम्
तपस्तेपे स धर्मात्मा बहुवर्षाणि भार्गवः ॥१९॥
जितेंद्रियस्तु यतवाक्तदा तस्थौ महातपाः
जमदग्निस्तु विप्रर्षिः स्थितो गंगातटे शुभे ॥२०॥
चकार विधिवद्धर्म्यं यज्ञदानादिकं महत्
धेन्वाः प्रसादादिंद्रस्य संपूर्णास्तस्य सम्पदः ॥२१॥
कस्यचित्त्वथकालस्य हैहयाधिपतिः प्रभुः
विजित्वा सर्वराष्ट्राणि सर्वसैन्यसमावृतः ॥२२॥
भार्गवस्याश्रमं प्राप्य जमदग्नेर्महीपतिः
समीक्ष्य तं महाभागं ववंदे मुनिसत्तमम् ॥२३॥
पृष्ट्वा तु कुशलं तस्य महर्षेर्भावितात्मनः
प्रददौ नृपतिस्तस्मै वस्त्राण्याभरणानि च ॥२४॥
स च संपूजयामास राजानं गृहमागतम्
मधुपर्केण विधिना पूजयित्वा नृपोत्तमम् ॥२५॥
ससैन्याय नृपेंद्राय भोजनं प्रददौ मुनिः
प्रार्थिता सुरभिस्तेन भार्गवेण सुधीमता ॥२६॥
संपूर्णमन्नपानादि ससर्ज शबला तदा
अक्षय्यमन्नपानादि तया सृष्टं महातपाः ॥२७॥
ससैन्याय नृपेंद्राय प्रददौ मुनिसत्तमः
तां दृष्ट्वा शबलां राजा कुतूहलसमन्वितः ॥२८॥
स्पृहां चकारयामास तस्यां गवि सुदुर्म्मतिः
अयाचत्सुरभिं तत्र जमदग्निं नृपोत्तमः ॥२९॥
कार्त्तवीर्य उवाच-
शबलां देहि मे विप्र कपिलां सर्वकामदाम्
अन्यधेनुसहस्राणि दास्यामि तव सुव्रत ॥३०॥
ईश्वर उवाच-
इत्युक्तस्तेन राज्ञाथ जमदग्निर्महातपाः
जमदग्निरुवाच-
न देया शबला राजन्मया तव महीपते ॥३१॥
इयं च देवदेवेन शक्रेण परिपालिता
देवतानां धनं राजन्दातव्यं स्यात्कथं मया ॥३२॥
ईश्वर उवाच-
इत्युक्तः स तदा राजा क्रोधेन कलुषीकृतः
बलाज्जग्राह शबलां सर्वसैन्यसमावृतः ॥३३॥
ततः क्रुद्धा महाभागा शबला वरवर्णिनि
जघान तस्य सैन्यानि शृंगैः खुरतलैरपि ॥३४॥
घातयित्वा मुहूर्त्तेन तत्सैन्यं शबला बलात्
अंतर्द्धानं गता देवी ययौ शक्रांतिकं क्षणात् ॥३५॥
स्वसैन्यं निहतं दृष्ट्वा सोऽर्जुनः क्रोधमूर्च्छितः
मुष्टिना ताडयामास भार्गवं द्विजसत्तमम् ॥३६॥
ताडितस्तेन बहुशो विकलांगः प्रकल्पितः
पपात सहसा भूमौ ममार द्विजसत्तमः ॥३७॥
हत्वा मुनिवरं तत्र पापत्मा हैहयाधिपः
महासैन्यपरीवारो विवेश नगरं स्वकम् ॥३८॥
रामस्तु देवदेवेशं पूजयामास भार्गवः
तेन संपूजितो देवः प्रसन्नः प्राह केशवः ॥३९॥
श्रीभगवानुवाच-
प्रीतोस्मि तपसा वत्स भवतो नियतात्मनः
संप्रदास्यामि ते विप्र मच्छक्तिं परमां शुभाम् ॥४०॥
आवेशितोऽथ मच्छक्त्या जहि दुष्टान्नृपोत्तमान्
भूभारकविनाशाय देवतानां हिताय वै ॥४१॥
ईश्वर उवाच-
इत्युक्त्वा प्रददौ देवः परशुं शत्रुधर्षणम्
वैष्णवं च महच्चापं दिव्यान्यस्त्राण्यनेकशः
दत्वा प्रोवाच भगवाञ्जामदग्निं जनार्द्दनः ॥४२॥
श्रीभगवानुवाच-
मदोत्कटान्नृपान्हत्वा बहुशः परवीरहा
गृहाण पृथिवीं सर्वां सागरान्तां द्विजोत्तम ॥४३॥
पालयस्व च धर्मेण वीर्य्येण महता वृतः
कालेन मत्पदं चापि मत्प्रसादाद्गमिष्यसि ॥४४॥
ईश्वर उवाच-
इत्युक्त्वांतर्हितो देवो वरं दत्वा द्विजन्मने
रामोऽपि चाथ सहसा प्रययौ पितुराश्रमम् ॥४५॥
पितरं निहतं दृष्ट्वा भार्गवः क्रोधमूर्च्छितः
निष्क्षत्रां कर्तुमन्विच्छन्महीं नृपसमाकुलाम् ॥४६॥
जगाम हैहयपतेर्नगरं नृपसंवृतम्
क्रोधावेशज्वलद्गात्रो द्वार्य्यतिष्ठदुदायुधः ॥४७॥
तं दृष्ट्वा तत्पुरजना जामदग्न्यं महौजसम्
जाज्वल्यमानं वपुषा कालाग्निमिव मेनिरे ॥४८॥
भयार्ता विद्रुताः सर्वे राजानं हैहयाधिपम्
शशंसुस्तं महासत्वं सर्वायुधसमन्वितम् ॥४९॥
श्रुत्वा स राजा तद्वाक्यं प्राह विस्मितचेतसा
हैहयाधिप उवाच-
कोऽसौ मम पुरद्वारि सायुधः संस्थितो बलात् ॥५०॥
महेंद्रो वा यमो वापि रुद्रो वा धनदोऽपि वा
सायुधो मत्पुरद्वारि स्थातुं शक्तो न कर्हिचित् ॥५१॥
महादेव उवाच-
इत्युक्त्वा पार्थिवेंद्रो ऽसौ किंकरान्सुमहाबलान्
प्रेरयामास तं द्रष्टुं गृह्णीतेत्याह दुर्मतिः ॥५२॥
ते गत्वा ददृशुर्वीरं पुरद्वारि महाबलम्
ज्वलंतमिव कालाग्निं दुर्निरीक्ष्यं स्वतेजसा ॥५३॥
तस्य संदर्शनेऽप्यत्र न शक्तास्ते महाबलाः
ग्रहीतुकामस्तं वीरं समंतात्प्रययुर्भृशम् ॥५४॥
तान्दृष्ट्वा सायुधान्सर्वान्पार्थिवेन्द्रस्य किंकरान्
प्रहसन्प्राह विप्रेन्द्रो जामदग्निर्महाबलः ॥५५॥
परशुराम उवाच-
भार्गवस्य सुतो रामः संप्राप्तोऽहं नराधमाः
स्वपितुर्निधनात्सर्वान्हनिष्यामि नृपोत्तमान् ॥५६॥
कार्तवीर्यस्य रुधिरं मत्पित्रे तिलसंयुतम्
दास्यामि पिण्डदानं च तच्छिरः कमलेन वै ॥५७॥
महादेव उवाच-
इत्युक्तास्ते महावीर्य्याः किंकरास्तस्य भूपतेः
शरैः स्म ताडयामासुः पलालैरिव पावकम् ॥५८॥
ततः क्रुद्धो महावीर्यो रामस्सत्यपराक्रमः
वैष्णवं चापमाकृष्य ज्यानिनादमथाकरोत् ॥५९॥
तेन नादेन महता पूरितं भुवनत्रयम्
देवानामपि संत्रासो बभूव महदद्भुतम् ॥६०
ततः पावकसंकाशैराशुगैः सुमहाबलः
ताडयामास तान्वीरान्किंकरान्वै महाबलान् ॥६१॥
हत्वा तु किंकरास्तस्य पार्थिवस्य महात्मनः
कालाग्निरिव संतस्थौ सर्वभूतभयंकरः ॥६२॥
श्रुत्वा तु किंकरान्स्वस्य हतान्रामेण धीमता
हैहयाधिपतिर्वीरः क्रोधसंरक्तलोचनः ॥६३॥
निर्य्ययौ सहसैन्येन यत्रास्ते भागवोऽव्ययः
तं दृष्ट्वा घोरसंकाशं ज्वलंतं स्वेन तेजसा ॥६४॥
त्रस्ताः सर्वे जनास्तत्र शंकमाना जनक्षयम्
ततो युद्धं महाघोरं रामस्य नृपतेस्तदा ॥६५॥
शस्त्रास्त्रपातनैर्भीमैर्मेघयोरिव वर्षतोः
ततो रामो महातेजास्तत्सैन्यं नृपतेस्तदा ॥६६॥
निर्ददाह क्षणात्सर्वं वैष्णवास्त्रेण लीलया
ततः परशुना रामस्तीक्ष्णेनामितविक्रमः ॥६७॥
चिच्छेद बाहुसाहस्रं कार्त्तवीर्यस्य दुर्मतेः
न शशाक महावीर्यो योद्धुं रामेण भूपतिः ॥६८॥
नष्टवीर्य्यो बभूवात्र पापेन स्वेन दुर्म्मतिः
चिच्छेद तच्छिरः क्रुद्धो रेणुकातनयो बली ॥६९॥
महाद्रिशृड्गंवज्रेण यथा देवपतिर्बली
हत्वा सहस्रबाहुं तं जामदग्न्यः प्रतापवान् ॥७०॥
जघान पार्थिवान्सर्वान्क्रुद्धः परशुना मृधे
रामं दृष्ट्वा महारौद्रं पार्थिवाः पृथिवीतले ॥७१॥
भयार्त्ता विद्रुताः सर्वे मातंगा इव केसरिम्
विद्रुतानपि भूपालान्पितुर्निधनमन्युना ॥७२॥
जघान भार्गवः क्रुद्धो नागानिव खगेश्वरः
निःक्षत्रं कृतवान्सर्वं जामदग्निः प्रतापवान् ॥७३॥
ररक्ष भगवानेकमिक्ष्वाकोः सुमहत्कुलम्
मातामहस्यान्वयत्वाद्रेणुकावचनादथ ॥७४॥
तान्भ्रष्टराज्यान्कृत्वा वै मातामहकुलोद्भवान्
न हत्वा मनुवंशांस्तान्रामो नृपकुलांतकः ॥७५॥
सर्वं तु भूभृतां वंशं नाशयामास वीर्य्यवान्
कृत्वा चोर्वीं तु निःक्षत्रां जमदग्निसुतो बली ॥७६॥
अश्वमेधं महायज्ञं चकार विधिवद्द्विजः
प्रददौ विप्रमुख्येभ्यः सप्तद्वीपवतीं महीम् ॥७७॥
दत्वा महीं स विप्रेभ्यो जामदग्न्यः प्रतापवान्
तपस्तप्तुं ययौ सोऽथ नरनारायणाश्रमम् ॥७८॥
एतत्ते कथितं देवि जामदग्नेर्महात्मनः
शक्त्यावेशावतारस्य चरितं शार्ङ्गिणः प्रभोः ॥७९॥
नोपास्यं हि भवेत्तस्य शक्त्यावेशान्महात्मनः
उपास्यौ भगवद्भक्तैर्विप्रमुख्यैर्महात्मभिः ॥८०॥
रामकृष्णावतारौ तु परिपूर्णौ हि सद्गुणैः
उपास्यमानावृषिभिरपवर्गप्रदौ नृणाम् ॥८१॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे
परशुरामचरितंनामैकचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४१॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP