संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ७३

उत्तरखण्डः - अध्यायः ७३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच-
ॐरामरक्षास्तोत्रस्य श्रीमहर्षिर्विश्वामित्रऋषिः
श्रीरामो देवता अनुष्टुप्छंदः
विष्णुप्रीत्यर्थे जपे विनियोगः ॥१॥
अतसीपुष्पसंकाशं पीतवाससमच्युतम्
ध्यात्वा वै पुंडरीकाक्षं श्रीरामं विष्णुमव्ययम् ॥२॥
पातु वो हृदयं रामः श्रीकंठः कंठमेव च
नाभिं पातु मखत्राता कटिं मे विश्वरक्षकः ॥३॥
करौ पातु दाशरथिः पादौ मे विश्वरूपधृक्
चक्षुषी पातु वै देव सीतापतिरनुत्तमः ॥४॥
शिखां मे पातु विश्वात्मा कर्णौ मे पातु कामदः
पार्श्वयोस्तु सुरत्राता कालकोटिदुरासदः ॥५॥
अनंतः सर्वदा पातु शरीरं विश्वनायकः
जिह्वां मे पातु पापघ्नो लोकशिक्षाप्रवर्त्तकः ॥६॥
राघवः पातु मे दंतान्केशान्रक्षतु केशवः
सक्थिनी पातु मे दत्त विजयो नाम विश्वसृक् ॥७॥
एतां रामबलोपेतां रक्षां यो वै पुमान्पठेत्
स चिरायुः सुखी विद्वान्लभते दिव्यसंपदम् ॥८॥
रक्षां करोति भूतेभ्यः सदा रक्षा तु वैष्णवी
रामेति रामभद्रेति रामचंद्रेति यः स्मरेत् ॥९॥
विमुक्तः स नरः पापान्मुक्तिं प्राप्नोति शाश्वतीम्
वसिष्ठेन इदं प्रोक्तं गुरवे विष्णुरूपिणे ॥१०॥
ततो मे ब्रह्मणः प्राप्तं मयोक्तं नारदं प्रति
नारदेन तु भूर्लोके प्रापितं सुजनेष्विह ॥११॥
सुप्त्वावाथ गृहे वापि मार्गे गच्छंत एव वा
ये पठंति नरश्रेष्ठास्ते नराः पुण्यभागिनः ॥१२॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे रामक्षास्तोत्रंनाम त्रिसप्ततितमोऽध्यायः ॥७३॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP