संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १२२

उत्तरखण्डः - अध्यायः १२२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कार्तिकेय उवाच
दीपावलिफलं नाथ विशेषाद्ब्रूहि सांप्रतम्
किमर्थं क्रियते सा तु तस्याः का देवता भवेत् ॥१॥
किं च तत्र भवेद्देयं किं न देयं वद प्रभो
प्रहर्षः कोऽत्र निर्दिष्टः क्रीडा कात्र प्रकीर्तिता ॥२॥
सूत उवाच
इति स्कंदवचः श्रुत्वा भगवान्कामशोषणः
साधूक्त्वा कार्तिकं विप्राः प्रहसन्निदमब्रवीत् ॥३॥
श्रीशिव उवाच
कार्तिकस्यासिते पक्षे त्रयोदश्यां तु पावके
यमदीपं बहिर्दद्यादपमृत्युर्विनश्यति ॥४॥
मृत्युना पाशहस्तेन कालेन भार्यया सह
त्रयोदशीदीपदानात्सूर्यजः प्रीयतामिति ॥५॥
कार्तिके कृष्णपक्षे च चतुर्दश्यां विधूदये
अवश्यमेव कर्त्तव्यं स्नानं च पापभीरुभिः ॥६॥
पूर्वविद्धा चतुर्दश्या कार्तिकस्य सितेतरे
पक्षे प्रत्यूषसमये स्नानं कुर्यादतंद्रितः ॥७॥
तैले लक्ष्मीर्जले गंगा दीपावल्यां चतुर्दशीम्
प्राप्तः स्नानं हि यः कुर्याद्यमलोकं न पश्यति ॥८॥
अपामार्गस्तथा तुंबी प्रपुन्नाटं च वाह्वलम्
भ्रामयेत्स्नानमध्ये तु नरकस्य क्षयाय वै ॥९॥
सीतालोष्टसमायुक्त सकंटक दलान्वित
हर पापमपामार्ग भ्राम्यमाणः पुनः पुनः ॥१०
अपामार्गं प्रपुन्नाटं भ्रामयेच्छिरसोपरि
ततश्च तर्पणं कार्यं यमराजस्य नामभिः ॥११॥
यमाय धर्मराजाय मृत्यवे चांतकाय च
वैवस्ताय कालाय सर्वभूतक्षयाय च ॥१२॥
औदुंबराय दध्नाय नीलाय परमेष्ठिने
वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥१३॥
नरकाय प्रदातव्यो दीपः संपूज्य देवताः
ततः प्रदोषसमये दीपान्दद्यान्मनोहरान् ॥१४॥
ब्रह्मविष्णुशिवादीनां भवनेषु विशेषतः
कूटागारेषु चैत्येषु सभासु च नदीषु च ॥१५॥
प्राकारोद्यानवापीषु प्रतोली निष्कुटेषु च
मंदुरासु विविक्तासु हस्तिशालासु चैव हि ॥१६॥
एवं प्रभातसमये ह्यमावास्यां तु पावकं
स्नात्वा देवान्पितॄन्भक्त्या संपूज्याथ प्रणम्य च ॥१७॥
कृत्वा तु पार्वणं श्राद्धं दधिक्षीरघृतादिभिः
भोज्यैर्नानाविधैर्विप्रान्भोजयित्वा क्षमापयेत् ॥१८
ततोपराह्णसमये पोषयेन्नागरान्प्रिय
तेषां गोष्ठीं च मानं च कृत्वा संभाषणं नृपः ॥१९॥
वक्तृणां वत्सरं यावत्प्रीतिरुत्पद्यते गुह
अप्रबुद्धे हरौ पूर्वं स्त्रीभिर्लक्ष्मीः प्रबोधयेत् ॥२०॥
प्रबोधसमये लक्ष्मीं बोधयित्वा तु सुस्त्रिया
पुमान्वै वत्सरं यावल्लक्ष्मीस्तं नैव मुंचति ॥२१॥
अभयं प्राप्य विप्रेभ्यो विष्णुभीता सुरद्विषः
सुप्तं क्षीरोदधौ ज्ञात्वा लक्ष्मीं पद्माश्रितां तथा ॥२२॥
त्वं ज्योतिः श्री रविश्चंद्रो विद्युत्सौवर्णतारकः
सर्वेषां ज्योतिषां ज्योतिर्दीपज्योतिः स्थिता तु या ॥२३॥
या लक्ष्मीर्दिवसे पुण्ये दीपावल्यां च भूतले
गवां गोष्ठे तु कार्तिक्यां सा लक्ष्मीर्वरदा मम ॥२४॥
शंकरश्च भवानी च क्रीडया द्यूतमास्थितौ
भवान्याभ्यर्चिता लक्ष्मीर्धेनुरूपेण संस्थिता ॥२५॥
गौर्या जित्वा पुरा शंभुर्नग्नो द्यूते विसर्जितः
अतोऽयं शंकरो दुःखी गौरी नित्यं सुखेस्थिता ॥२६॥
प्रथमं विजयो यस्य तस्य संवत्सरं सुखम्
एवं गते निशीथे तु जने निद्रार्धलोचने ॥२७॥
तावन्नगरनारीभिस्तूर्य डिंडिमवादनैः
निष्कास्यते प्रहृष्टाभिरलक्ष्मीश्च गृहांगणात् ॥२८॥
पराजये विरुद्धं स्यात्प्रतिपद्युदिते रवौ
प्रातर्गोवर्द्धनः पूज्यो द्यूतं रात्रौ समाचरेत् ॥२९॥
भूषणीयास्तथा गावो वर्ज्या वहनदोहनात्
गोवर्द्धनधराधार गोकुलत्राणकारक ॥३०॥
विष्णुबाहुकृतोच्छ्राय गवां कोटिप्रदो भव
या लक्ष्मीर्लोकपालानां धेनुरूपेण संस्थिता ॥३१॥
घृतं वहति यज्ञार्थे मम पापं व्यपोहतु
अग्रतः संतु मे गावो गावो मे संतु पृष्ठतः
गावो मे हृदये संतु गवां मध्ये वसाम्यहम् ॥३२॥
इतिगोवर्द्धनपूजा
सद्भावेनैव संतोष्य देवान्सत्पुरुषान्नरान्
इतरेषामन्नपानैर्वाक्यदानेन पंडितान् ॥३३॥
वस्त्रैस्तांबूलदीपैश्च पुष्पकर्पूरकुंकुमैः
भक्ष्यैरुच्चावचैर्भोज्यैरंतःपुर निवासिनः ॥३४॥
ग्रामर्षभं च दानैश्च सामंतान्नृपतिर्धनैः
पदातिजनसंघांश्च ग्रैवेयैः कटकैः शुभैः ॥३५॥
स्वानमात्यांश्च तान्राजा तोषयेत्स्वजनान्पृथक्
यथार्थं तोषयित्वा तु ततो मल्लान्नटांस्तथा ॥३६॥
वृषभांश्च महोक्षांश्च युद्ध्य्मानान्परैः सह
राजान्यांश्चापि योधांश्च पदातीन्स समलंकृतान् ॥३७॥
मंचारूढः स्वयं पश्येन्नटनर्तकचारणान्
योधयेद्वासयेच्चैव गोमहिष्यादिकं च यत् ॥३८॥
वत्सानाकर्षयेद्गोभिरुक्तिप्रत्युक्ति वादनात्
ततोपराह्णसमये पूर्वस्यां दिशि पावके ॥३९॥
मार्गपालद्यं प्रबध्नीयाद्दुर्गस्तंभेऽथ पादपे
कुशकाशमयीं दिव्यां लंबकैर्बहुभिर्गुह ॥४०॥
वीक्षयित्वा गजानश्वान्मार्गपाल्यास्तले नयेत्
गावैर्वृषांश्चमहिषान्महिषीर्घंटिकोत्कटाः ॥४१॥
कृतहोमैर्द्विजेंद्रैस्तु बध्नीयान्मार्गपालिकाम्
नमस्कारं ततः कुर्यान्मंत्रेणानेन सुव्रतः ॥४२॥
मार्गपालि नमस्तुभ्यं सर्वलोकसुखप्रदे
मार्गपालीतले स्कंद यांति गावो महावृषाः ॥४३॥
राजानो राजपुत्राश्च ब्राह्मणाश्च विशेषतः
मार्गपालद्यं समुल्लंघ्य निरुजः सुखिनो हि ते ॥४४॥
कृत्वैतत्सर्वमेवेह रात्रौ दैत्यपतेर्बलेः
पूजां कुर्यात्ततः साक्षाद्भूमौ मंडलके कृते ॥४५॥
बलिमालिख्य दैत्येंद्रं वर्णकैः पंचरंगकैः
सर्वाभरणसंपूर्णं विंध्यावलिसमन्वितम् ॥४६
कूष्मांडमय जंभोरु मधुदानवसंवृतम्
संपूर्णं हृष्टवदनं किरीटोत्कटकुंडलम् ॥४७॥
द्विभुजं दैत्यराजानं कारयित्वा स्वके पुनः
गृहस्य मध्ये शालायां विशालायां ततोऽर्चयेत् ॥४८॥
मातृभ्रातृजनैः सार्द्धं संतुष्टो बंधुभिः सह
कमलैः कुमुदैः पुष्पैः कल्हारै रक्तकोत्पलैः ॥४९॥
गंधपुष्पान्ननैवेद्यैः सक्षीरैर्गुडपायसैः
मद्यमांससुरालेह्य चोष्य भक्ष्योपहारकैः ॥५०॥
मंत्रेणानेन राजेंद्र सः मंत्री सपुरोहितः
पूजां करिष्यते यो वै सौख्यं स्यात्तस्य वत्सरम् ॥५१॥
बलिराज नमस्तुभ्यं विरोचनसुत प्रभो
भविष्येंद्र सुराराते पूजेयं प्रतिगृह्यताम् ॥५२॥
एवं पूजाविधिं कृत्वा रात्रौ जागरणं ततः
कारयेद्वै क्षणं रात्रौ नटनर्तकगायकैः ॥५३॥
लोकैश्चापि गृहस्यांते सपर्यां शुक्लतंडुलैः
संस्थाप्य बलिराजानं फलैः पुष्पैश्च पूजयेत् ॥५४॥
बलिमुद्दिश्य वै तत्र कार्यं सर्वं च पावके
यानि यान्यक्षयान्याहु ऋषयस्तत्वदर्शिनः ॥५५॥
यदत्र दीयते दानं स्वल्पं वा यदि वा बहु
तदक्षयं भवेत्सर्वं विष्णोः प्रीतिकरं शुभम् ॥५६॥
रात्रौ ये न करिष्यंति तव पूजां बलेर्नराः
तेषामश्रोत्रियं धर्मं सर्वं त्वामुपतिष्ठतु ॥५७॥
विष्णुना च स्वयं वत्स तुष्टेन बलये पुनः
उपकारकरं दत्तमसुराणां महोत्सवम् ॥५८॥
तदा प्रभृति सेनाने प्रवृत्ता कौमुदी सदा
सर्वोपद्रवविद्रावा सर्वविघ्नविनाशिनी ॥५९॥
लोकशोकहरा काम्या धनपुष्टिसुखावहा
कुशब्देन मही ज्ञेया मुद हर्षे ततो द्वयम् ॥६०॥
धातुत्वे निगमैश्चैव तेनैषा कौमुदी स्मृता
कौमोदं ते जना यस्मान्नानाभावैः परस्परम् ॥६१॥
हृष्टतुष्टाः सुखापन्नास्तेनैषा कौमुदी स्मृता
कुमुदानि बलेर्यस्यां दीयंते तेन षण्मुख ॥६२॥
अघार्थं पार्थिवैः पुत्र तेनैषा कौमुदी स्मृता
एकमेवमहोरात्रं वर्षेवर्षे च कार्तिके ॥६३॥
दत्तं दानवराजस्य आदर्शमिव भूतल
यः करोति नृपो राज्ये तस्य व्याधिभयं कुतः ॥६४॥
सुभिक्षं क्षेममारोग्यं तस्य संपदनुत्तमा
नीरुजश्च जनाः सर्वे सर्वोपद्रववर्जिताः ॥६५॥
कौमुदी क्रियते तस्माद्भावं कर्तुं महीतले
यो यादृशेन भावेन तिष्ठत्यस्यां च षण्मुख ॥६६॥
हर्षदुःखादिभावेन तस्य वर्षं प्रयाति हि
रुदिते रोदते वर्षं हृष्टे वर्षं प्रहर्षितम् ॥६७॥
भुक्ते भोक्ता भवेद्वर्षं स्वस्थे स्वस्थं भविष्यति
तस्मात्प्रहृष्टैः कर्त्तव्या कौमुदी च शुभैर्नरैः ॥६८॥
वैष्णवी दानवी चेयं तिथिः प्रोक्ता च कार्तिके ॥६९॥
दीपोत्सवंजनित सर्वजनप्रसादं कुर्वंति ये शुभतया बलिराजपूजाम्
दानोपभोगसुखबुद्धिमतां कुलानां हर्षं प्रयाति सकलं प्रभुदं च वर्षम् ॥७०॥
स्कंदैतास्तिथयो नूनं द्वितीयाद्याश्च विश्रुताः
मासैश्चतुर्भिश्च ततःप्रावृट्काले शुभावहाः ॥७१॥
प्रथमा श्रावणे मासि तथा भाद्रपदे परा
तृतीयाश्वयुजेमासि चतुर्थी कार्तिके भवेत् ॥७२॥
कलुषा श्रावणे मासि तथा भाद्रपदेमला
आश्विने प्रेतसंचारा कार्तिके याम्यकामता ॥७३॥
गुह उवाच
कस्मात्सा कलुषा प्रोक्ता कस्मात्सा निर्मला मता
कस्मात्सा प्रेतसंचारा कस्माद्याम्या प्रकीर्तिता ॥७४॥
सूत उवाच
इति स्कंदवचः श्रुत्वा भगवान्भूतभावनः
उवाच वचनं श्लक्ष्णं प्रहसन्वृषभध्वजः ॥७५॥
महेश उवाच
पुरा वृत्रवधे वृत्ते प्राप्ते राज्ये पुरंदरे
ब्रह्महत्यापनोदार्थमश्वमेधः प्रवर्तितः ॥७६॥
क्रोधादिंद्रेण वज्रेण ब्रह्महत्या निषूदिता
षड्विधा सा क्षितौ क्षिप्ता वृक्षतोयमहीतले ॥७७॥
नार्यां भ्रूणहणिवह्नौ संविभज्य यथाक्रमम्
तत्पापश्रवणात्पूर्वं द्वितीयाया दिनेन च ॥७८॥
नारीवृक्षनदीभूमिवह्निभ्रूणहनस्तथा
कलुषीभवनं जातो ह्यतोर्थं कलुषा स्मृता ॥७९॥
मधुकैटभयो रक्ते पुरा मग्नानु मेदिनी
अष्टांगुला पवित्रा सा नारीणां तु रजोमलम् ॥८०॥
नद्यः प्रावृण्मला सर्वा वह्निरूर्ध्वं मषीमलः
निर्यासमलिना वृक्षाः संगाद्भ्रूणहनो मलाः ॥८१॥
कलुषानि चरंत्यस्यां तेनैषा कलुषा मता
देवर्षिपितृधर्माणां निंदका नास्तिकाः शठाः ॥८२॥
तेषां सा वाङ्मलात्पूता द्वितीया तेन निर्मला
अनध्यायेषु शास्त्राणि पाठयंति पठंति च ॥८३॥
सांख्यकास्तार्किकाः श्रौतास्तेषां शब्दापशब्दजात्
मलात्पूता द्वितीयायां ततोर्थे निर्मला च सा ॥८४॥
कृष्णस्य जन्मना वत्स त्रैलोक्यं पावितं भवेत्
नभस्येते विनिर्दिष्टा निर्मला सा तिथिर्बुधैः ॥८५॥
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा
पितॄन्पितामहान्प्रेतसंचारात्प्रेतसंचरा ॥८६॥
प्रेतास्तु पितरः प्रोक्तास्तेषां तस्यां तु संचरः
पुत्रपौत्रेस्तुदौहित्रैः स्वधामंत्रैस्तु पूजिताः ॥८७॥
श्राद्धदानमखैस्तृप्ता यांत्यतः प्रेतसंचरा
महालये तु प्रेतानां संचारो भुवि दृश्यते ॥८८॥
तेनैषा प्रेतसंचारा कीर्तिता शिखिवाहन
यमस्य क्रियते पूजा यतोऽस्या पावके नरैः ॥८९॥
तेनैषा याम्यका प्रोक्ता सत्यं सत्यं मयोदितम्
एतत्कार्तिकमाहात्म्यं ये शृण्वंति नरोत्तमाः ॥९०॥
कार्तिकस्नानजं पुण्यं तेषां भवति निश्चितम् ॥९१॥
कार्तिके च द्वितीयायां पूर्वाह्णे यममर्चयेत्
भानुजायां नरः स्नात्वा यमलोकं न पश्यति ॥९२॥
कार्तिके शुक्लपक्षे तु द्वितीयायां तु शौनक
यमो यमुनया पूर्वं भोजितः स्वगृहेऽचितः ॥९३॥
द्वितीयायां महोत्सर्गो नारकीयाश्च तर्पिताः
पापेभ्यो विप्रयुक्तास्ते मुक्ताः सर्वनिबंधनात् ॥९४॥
आशंसिताश्च संतुष्टाः स्थिताः सर्वे यदृच्छया
तेषां महोत्सवो वृत्तो यमराष्ट्रसुखावहः ॥९५॥
अतो यमद्वितीयेयं त्रिषुलोकेषु विश्रुता
तस्मान्निजगृहे विप्र न भोक्तव्यं ततो बुधैः ॥९६॥
स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनं
दानानि च प्रदेयानि भगिनीभ्यो विधानतः ॥९७॥
स्वर्णालंकारवस्त्राणि पूजासत्कारसंयुतम्
भोक्तव्यं सह जायाश्च भगिन्याहस्ततः परम् ॥९८॥
सर्वासु भगिनीहस्ताद्भोक्तव्यं बलवर्द्धनम्
ऊर्जे शुक्लद्वितीयायां पूजितस्तर्पितो यमः ॥९९॥
महिषासनमारूढो दंडमुद्गरभृत्प्रभुः
वेष्टितः किंकरैहृष्टैस्तस्मै याम्यात्मने नमः .॥१००॥
यैर्भगिन्यः सुवासिन्यो वस्त्रदानादि तोषिताः
न तेषां वत्सरं यावत्कलहो न रिपोर्भयम् ॥१०१॥
धन्यं यशस्यमायुष्यं धर्मकामार्थसाधनम्
व्याख्यातं सकलं पुत्र सरहस्यं मयानघ ॥१०२॥
यस्यां तिथौ यमुनया यमराजदेवः संभोजितः प्रतितिथौ स्वसृसौहृदेन
तस्मात्स्वसुः करतलादिह यो भुनक्ति प्राप्नोति वित्तशुभसंपदमुत्तमां सः ॥१०३॥
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्ससहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये
द्वाविंशत्यधिकशततमोऽध्यायः ॥१२२॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP