संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः ४४ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः ४४ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ४४ Translation - भाषांतर युधिष्ठिर उवाच-फाल्गुनस्यासिते पक्षे किंनामैकादशीभवेत्कथयस्व प्रसादेन वासुदेव ममाग्रतः ॥१॥श्रीकृष्ण उवाच-नारदः परिपप्रच्छ ब्रह्माणं कमलासनम्फाल्गुनस्यासिते पक्षे विजयानाम नामतःतस्याः पुण्यं द्विजश्रेष्ठ कथयस्व प्रसादतः ॥२॥ब्रह्मोवाच-शृणु नारद वक्ष्यामि कथां पापहराम्पराम्यन्न कस्यचिदाख्यातं मयैतद्विजयाव्रतम् ॥३॥पुरातनं व्रतं ह्येतत्पवित्रं पापनाशनम्जयं ददाति विजया नृपाणां वै न संशयः ॥४॥पुरा रामो वनं यातो वर्षाण्येव चतुर्दशन्यवसत्पंचवट्यां तु सहसीतः सलक्ष्मणः ॥५॥तत्रैव वसतस्तस्य रामस्य विजयात्मनःरावणेन हृता लौल्याद्भार्या सीता यशस्विनी ॥६॥तेन दुःखेन रामोऽपि मोहमभ्यागतस्तदाभ्रमन्जटायुषमथो ददर्श विगतायुषम् ॥७॥कबंधो निहतः पश्चाद्भ्रमतारण्यमध्यतःसुग्रीवेण समं तस्य सखित्वं समपद्यत ॥८॥वानराणामनीकानि रामार्थंसंगतानि चततो हनुमता दृष्टा लंकोद्याने तु जानकी ॥९॥रामसंज्ञापनं तस्यै दत्तं कर्म महत्कृतम्पुनः समेत्य रामेण सर्वं तत्र निवेदितम् ॥१०॥अथ श्रुत्वा रामचंद्रो वाक्यं चैव हनूमतःसुग्रीवानुमतेनैव प्रस्थानं समरोचयत् ॥११॥सौमित्रेकेन पुण्येन तीर्यते वरुणालयःअगाधो नितरामेष यादोभिश्च समाकुलःउपायं नैव पश्यामि येनासौ सुतरो भवेत् ॥१२॥लक्ष्मण उवाच-आदिदेवस्त्वमेवासि पुराणपुरुषोत्तमःबकदाल्भ्यो मुनिश्चात्र वर्तते द्वीपमध्यतः ॥१३॥अस्मात्स्थानाद्योजनार्द्धमाश्रमस्तस्य राघवअन्ये च ब्राह्मणास्तत्र बहवो रघुनंदन ॥१४॥तं पृच्छ गत्वा राजेंद्र पुराणमृषिपुंगवम्इति वाक्यं ततः श्रुत्वा लक्ष्मणस्यातिशोभनम् ॥१५॥जगाम राघवो द्रष्टुं बकदाल्भ्यं महामुनिम्प्रणनाम मुनिं मूर्ध्ना रामो विष्णुमिवामरः ॥१६॥ज्ञात्वा मुनिस्ततो रामं पुराणं पुरुषोत्तमम्केनापि कारणेनैव प्रविष्टो मानुषीं तनुम् ॥१७॥उवाच स ऋषिस्तुष्टः कुतो राम तवागमः ॥१८॥राम उवाच-त्वत्प्रसादादहं विप्र तीरं नदनदीपतेःआगतोऽस्मि ससैन्योऽत्र लंकां जेतुं सराक्षसाम् ॥१९॥भवतश्चानुकूलत्वात्तीर्यतेऽब्धिर्यथा मयातमुपायं वद मुने प्रसादं कुरु सांप्रतम् ॥२०॥एतस्मात्कारणादेव द्रष्टुं त्वाहमिहागतःरामस्य वचनं श्रुत्वा बकदाल्भ्यो महामुनिः ॥२१॥उवाच सुप्रसन्नात्मा रामं राजीवलोचनम्कर्तव्यमद्य ते राम व्रतानां व्रतमुत्तमम् ॥२२॥कृतेन येन सहसा विजयस्ते भविष्यतिलंकां जित्वा राक्षसांश्च स्वच्छां कीर्तिमवाप्स्यसि ॥२३॥एकाग्रमानसो भूत्वा व्रतमेतत्समाचरफाल्गुनस्यासिते पक्षे विजयैकादशी भवेत् ॥२४॥तस्या व्रतेन हे राम विजयस्ते भविष्यतिनिःसंशयं समुद्रं त्वं तरिष्यसि सवानरः ॥२५॥विधिस्तु श्रूयतां राजन्व्रतस्यास्य फलप्रदःदशम्यां दिवसे प्राप्ते कुंभमेकं तु कारयेत् ॥२६॥हैमं वा राजतं वापि ताम्रं वाप्यथ मृन्मयम्स्थापयेच्छोभितं चैव जलपूर्णं सपल्लवम् ॥२७॥सप्तधान्यान्यधस्तस्य यवानुपरि विन्यसेत्तस्योपरि न्यसेद्देवं हैमं नारायणं प्रभुम् ॥२८॥एकादशीदिने प्राप्ते प्रातः स्नानं समाचरेत्निश्चलं स्थापयेत्कुंभं कंठमाल्यानुलेपनैः ॥२९॥पूगीफलैर्नालिकेरैः पूजयेच्च विशेषतःगंधैर्धूपैश्चदीपैश्च नैवेद्यैर्विविधैरपि ॥३०॥कुंभाग्रे तद्दिनं राम नीयते सत्कथादिभिःरात्रौ जागरणं चैव तस्याग्रे कारयेद्बुधः ॥३१॥प्रकाशयेद्घृतदीपमखंडव्रतहेतवेद्वादशीदिवसे प्राप्ते मार्तंडस्योदये सति ॥३२॥नीत्वा कुंभं जलोद्देशे नद्याः प्रस्रवणे तथातडागे स्थापयित्वा तं पूजयित्वा यथाविधि ॥३३॥दद्यात्सदेवं तं कुंभं ब्राह्मणे वेदपारगेकुंभेन सह राजेंद्र महादानानि दापयेत् ॥३४॥अनेनविधिना राम यूथपैः सह संगतःकुरु व्रतं प्रयत्नेन विजयस्ते भविष्यति ॥३५॥इति श्रुत्वा ततो रामो यथोक्तमकरोत्तदाकृते व्रते स विजयी बभूव रघुनंदनः ॥३६॥प्राप्ता सीता जिता लंका पौलस्त्यो निहतो रणेअनेनविधिना पुत्र ये कुर्वंति नरा व्रतम् ॥३७॥इहलोकजयप्राप्तिः परलोकस्तथाक्षयःएतस्मात्कारणात्पुत्र कर्तव्यं विजयाव्रतम् ॥३८॥विजयायाश्च माहात्म्यं सर्वकिल्बिषनाशनम्पठनाच्छ्रवणाच्चैव वाजपेयफलं लभेत् ॥३९॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे फाल्गुनकृष्णाविजयामाहात्म्यंनाम चतुश्चत्वारिंशोऽध्यायः ॥४४॥ N/A References : N/A Last Updated : November 18, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP