संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २४

उत्तरखण्डः - अध्यायः २४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेवउवाच-
प्रयागतीर्थमाहात्म्यं प्रवक्ष्यामि यथा श्रुतम्
महादानपराः पुण्यकर्माणो यत्र संति हि ॥१॥
यत्र गंगा च यमुना यत्र चैव सरस्वती
तं देवतीर्थप्रवरं देवानामपि दुर्लभम् ॥२॥
ईदृशं त्रिषु लोकेषु भूतं न च भविष्यति
ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी ॥३॥
तीर्थानामुत्तमं तीर्थं प्रयागाख्यमनुत्तमम्
प्रातःकाले तु भो विद्वन्प्रयागे स्नानमाचरेत् ॥४॥
महापापाद्विनिर्मुक्तः स याति परमं पदम्
देयं किंचिद्यथाशक्ति दारिद्र्याभावमिच्छता ॥५॥
यो नरस्तत्र गत्वा वै प्रयागे स्नानमाचरेत्
धनिको दीर्घजीवी च जायते नात्र संशयः ॥६॥
यत्र वटस्याक्षयस्य दर्शनं कुरुते नरः
तेन दर्शनमात्रेण ब्रह्महत्या विनश्यति ॥७॥
स चाक्षयवटः ख्यातः कल्पांतेपि च दृश्यते
शेते विष्णुर्यस्य पत्रे अतोयमव्ययः स्मृतः ॥८॥
तत्र पूजां प्रकुर्वंति मानवा विष्णुवल्लभाः
सूत्रेणाच्छादितं कृत्वा पूजां चैव तु कारयेत् ॥९॥
माधवाख्यस्तत्र देवः सुखं तिष्ठति नित्यशः
तस्य वै दर्शनं कार्यं महापापैः प्रमुच्यते ॥१०॥
यत्र देवाश्च ऋषयो मनुष्याश्चापि सर्वशः
स्वस्वस्थानं समाश्रित्य तत्र तिष्ठंति नित्यशः ॥११॥
गोघ्नो वापि च चांडालो दुष्टो वा दुष्टचेतनः
बालघाती तथाऽविद्वान्म्रियते तत्र वै तदा ॥१२॥
स वै चतुर्भुजो भूत्वा वैकुंठे वसते चिरम्
प्रयागे तु नरो यस्तु माघस्नानं करोति च ॥१३॥
न तस्य फलसंख्यास्ति शृणु देवर्षिसत्तम
आपो नारा इति प्रोक्ता सर्वलोकेषु शुश्रुम ॥१४॥
तेन नारायणः प्रोक्तः स्नातानां भुक्तिमुक्तिदः
ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी ॥१५॥
मासानां हि तथा माघः श्रेष्ठः सर्वेषु कर्मसु
मकरस्थे रवौ माघे प्रातःकाले तथामले ॥१६॥
गोःपदेऽपि जले स्नानं स्वर्गदं पापिनामपि
योगोऽयं दुर्लभो विद्वन्त्रैलोक्ये सचराचरे ॥१७॥
अस्मिन्यो यत्नमापन्नः स्नायादपि दिनत्रयम्
पंच वा सप्त वाप्यत्र स्नानं कुर्वन्प्रयागजम् ॥१८॥
चंद्रवद्वर्द्धते सोऽपि कुले वाडवसत्तम
चराचराश्च ये जीवास्तथैव मनुजादयः ॥१९॥
प्रयागं तीर्थमाश्रित्य वैकुंठं यांति तेऽचिरात्
ये वसिष्ठादयस्तत्र ऋषयः सनकादयः ॥२०॥
तेऽपि प्रयागजं तीर्थं सेवंते च पुनःपुनः
यत्र विष्णुश्च रुद्रश्च यत्रेंद्रश्च तथा पुनः ॥२१
तेऽपि सर्वे वसंतीह प्रयागे तीर्थसत्तमे
दानं तत्र प्रशंसंति नियमांश्च तथैव च ॥२२॥
तत्र स्नात्वा च पीत्वा च पुनर्जन्म न विद्यते ॥२३
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे प्रयागमाहात्म्ये चतुर्विंशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : November 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP