संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ९५

उत्तरखण्डः - अध्यायः ९५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच
अथोर्जव्रतिनः सम्यगुद्यापनविधिं नृप
तच्छृणुष्व मयाख्यातं किं विधानं समासतः ॥१॥
ऊर्ज्जशुक्लचतुर्दश्यां कुर्यादुद्यापनं व्रती
व्रतसंपूर्णतार्थाय विष्णुप्रीत्यर्थमेव च ॥२॥
तुलस्या उपरिष्टात्तु कुर्यान्मंडपिकां शुभाम्
सुतोरणां चतुर्द्वारां पुष्पचामरशोभिताम् ॥३॥
द्वारेषु द्वारपालांश्च पूजयेन्मृन्मयान्पृथक्
पुण्यशीलं सुशीलं च जयं विजयमेव च ॥४॥
तुलसीमूलदेशे च सर्वतोभद्रमालिखेत्
चतुर्भिर्वर्णकैः सम्यक्शोभाढ्यं समलंकृतम् ॥५॥
तस्योपरिष्टात्सपिधानं पंचरत्नसमन्वितम्
महाफलेन संयुक्तं कुंभं तत्र निधाय च ॥६॥
पूजयेत्तत्र देवेशं शंखचक्रगदाधरम्
कौशेयपीतवसनं युक्तं जलधिकन्यया ॥७॥
इंद्रादिलोकपालांश्च पूजयेन्मंडले व्रती
द्वादश्यां प्रतिबुद्धः स त्रयोदश्यां यतः सुरैः ॥८॥
दृष्टोऽर्चितश्चतुर्दश्यां तस्मात्पूज्यस्तथाधिकम्
तस्यामुपवसेद्भक्त्या शांतः प्रयतमानसः ॥९॥
पूजयेद्देवदेवेशं सौवर्णं गुर्वनुज्ञया
उपचारैः षोडशभिर्नानाभक्ष्यसमन्वितैः ॥१०॥
रात्रौ जागरणं कुर्याद्गीतवाद्यादि मंगलैः
गीतं कुर्वंति ये भक्त्या जागरे चक्रपाणिनः ॥११॥
जन्मांतरशतोद्भूतैस्ते मुक्ताः पापसंचयैः
जागरे वासरे विष्णोर्गीतं नृत्यं च कुर्वताम् ॥१२॥
गोसहस्रं च ददतां तत्फलं समुदाहृतम्
गीतनृत्यादिकं कुर्वन्दर्शयेत्कौतुकानि च ॥१३॥
पुरतो वासुदेवस्य रात्रौ यो हरिजागरे
पठन्विष्णुचरित्राणि यो रंजयति वैष्णवान् ॥१४॥
मुखेन कुरुते वाद्यं स्वेच्छालापांश्च दर्शयन्
भावैरेतैर्नरो यस्तु कुरुते हरिजागरम् ॥१५॥
दिनेदिने तस्य पुण्यं तीर्थकोटिसमं स्मृतम्
ततस्तु पौर्णिमास्यां वै सपत्नीकान्द्विजोत्तमान् ॥१६॥
त्रिंशन्मिताननेकान्वा स्वशक्त्या वा निमंत्रयेत्
वरान्दत्त्वा यतो विष्णुर्मत्स्यरूपी अभूत्तदा ॥१७॥
तस्यां दत्तं हुतं जप्तं तदक्षयफलं स्मृतम्
अतस्तान्भोजयेद्विप्रान्पायसान्नादिना व्रती ॥१८॥
अतो देवा इति द्वाभ्यां जुहुयात्तिलपायसम्
प्रीत्यर्थं देवदेवस्य देवानां च पृथक्पृथक् ॥१९॥
दक्षिणां च यथाशक्ति प्रदद्यात्प्रणमेच्च तान्
पुनर्देवं समभ्यर्च्य देवांश्च तुलसीं तथा ॥२०॥
ततो गां कपिलां तत्र पूजयेद्विधिवद्व्रती
गुरुं व्रतोपदेष्टारं वस्त्रालंकरणादिभिः ॥२१॥
सपत्नीकं समभ्यर्च्य गां च तस्मै प्रदापयेत्
युष्मत्प्रसादाद्देवेशः प्रसन्नो मे भवेत्तदा ॥२२॥
व्रतादस्माच्च यत्पापं सप्तजन्मकृतं मया
तत्सर्वं नाशमायातु स्थिरा मे चास्तु संततिः ॥२३॥
मनोरथाश्च सफलाः संतु नित्यं ममार्चनात्
देहांते वैष्णवं स्थानं प्राप्नुयामतिदुर्लभम् ॥२४॥
इति क्षमाप्यतान्विप्रान्प्रसाद्य च विसर्जयेत्
तामर्चां गुरवे दद्याद्रत्नयुक्तां तदा व्रती ॥२५॥
तदा सुहृद्गुरुयुतः स्वयं भुंजति भक्तिमान्
कार्त्तिके वाथ तपसि विधिरेवंविधः स्मृतः ॥२६॥
एवं यः कुरुते सम्यक्कार्तिकस्य व्रतं नरः
विपाप्मा स विनिर्मुक्तो विष्णुसान्निध्यगो भवेत् ॥२७॥
सर्वव्रतैः सर्वतीर्थैःस र्वदानैश्च यत्फलम्
तत्कोटिगुणितं ज्ञेयं सम्यगस्य विधानतः ॥२८॥
ते धन्यास्ते महापुण्यास्तेषां सर्वफलोदयः
विष्णुभक्तिरता ये स्युः कार्तिके व्रतकारिणः ॥२९॥
देहस्थितानि पापानि वितर्कं यांति तद्भयात्
क्व यास्यामो वदंत्येवं यद्ययं व्रतकृन्नरः ॥३०॥
इत्यूर्जव्रतनियमान्शृणोति भक्ता ये चैतत्कथयंति चैव वैष्णवाग्रे
ते सम्यग्व्रतकरणात्फलं लभेरन्तत्सर्वं कलुषविनाशनं लभंते ॥३१॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये
श्रीकृष्णसत्यभामासंवादे उद्यापनवर्णनोनाम पंचनवतितमोऽध्यायः ॥९५॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP