संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ६३

उत्तरखण्डः - अध्यायः ६३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच -
श्रुतानि बहुधर्माणि व्रतानि च जगत्प्रभो
एकादशीसमं किंजिच्छ्रुतं नैव जनार्दन ॥१॥
पुनस्त्वेकादशीं ब्रूहि पापघ्नीं पुण्यदायिनीम्
यां कृत्वा मनुजो लोके प्राप्नुयात्परमं पदम् ॥२॥
श्रीकृष्ण उवाच-
शुक्ले वा यदि वा कृष्णे यदा चैकादशी भवेत्
न त्याज्या जगतीपाल मोक्षसौख्यविवर्द्धनी ॥३॥
एकादशी कलौ राजन्भवबंधविमोचनी
कामदा सर्वकामानां पापानां पापहा भुवि ॥४॥
रविवारेऽथ मांगल्ये संक्रमे वा नृपोत्तम
एकादशी सदोपोष्या पुत्रपौत्रविवर्द्धनी ॥५॥
एकादशीव्रतं क्वापि न त्याज्यं विष्णुवल्लभैः
आयुः कीर्तिप्रदं नित्यं संतानारोग्यवित्तदम् ॥६॥
मोक्षदं रूपदं राज्यं नित्यमेकादशीव्रतम्
ये कुर्वंति महीपाल श्रद्धया परया युताः ॥७॥
यथोक्तविधिना लोके ते नरा विष्णुरूपिणः
जीवन्मुक्तास्तु भूपाल दृश्यंते नात्र संशयः ॥८॥
युधिष्ठिर उवाच-
जीवन्मुक्ताः कथं कृष्ण विष्णुरूपाः कथं पुनः
पापरूपाश्च दृश्यंते परं कौतूहलं हि मे ॥९॥
श्रीकृष्ण उवाच-
ये च राजन्कलौ भक्त्या निर्जलं व्रतमुत्तमम्
एकादश्याः प्रकुर्वंति विधिदृष्टेन कर्मणा ॥१०॥
न कथं विष्णुरूपास्ते जीवन्मुक्ताः कथं नहि
सर्वपापहरं पुण्यं व्रतमेकादशीसमम् ॥११॥
न किंचिद्विद्यते राजन्सर्वकामप्रदं नृणाम्
एकाशनं दशम्यां च नंदायां निर्जलं व्रतम् ॥१२॥
पारणं चैव भद्रायां कृत्वा विष्णुसमा नराः
श्रद्धावान्यस्तु कुरुते कामदाया व्रतं शुभम् ॥१३॥
वांछितं लभते सोऽपि इहलोके परत्र च
पवित्रा पावनी ह्येषा महापातकनाशिनी ॥१४॥
भुक्तिमुक्तिप्रदा चैव कर्तॄणां नृपसत्तम
कामदायां विधानेन पूजयेत्पुरुषोत्तमम् ॥१५॥
पुष्पधूपादिभिश्चैव नैवेद्यैर्विविधैस्तथा
कांस्य मांसमसूरांश्च चणकान्कोद्रवांस्तथा ॥१६॥
शाकं मधु परान्नं च पुनर्भोजन मैथुनम्
वैष्णवो व्रतकर्त्ता च दशम्यां दश वर्जयेत् ॥१७॥
द्यूतं क्रीडां तथा निद्रा तांबूलं दंतधावनम्
परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम् ॥१८॥
क्रोधं च वितथं वाक्यमेकादश्यां विवर्जयेत्
कांस्यं मांसंमसूरांश्च तैलं वितथभाषणम् ॥१९॥
व्यायामं च प्रवासं च पुनर्भोजनमैथुनम्
वृषपृष्ठं परान्नं च शाकं च द्वादशीदिने ॥२०॥
अनेन विधिना राजन्विहिता यैश्च कामदा
रात्रौ जागरणं कृत्वा पूजितः पुरुषोत्तमः ॥२१॥
सर्वपापविनिर्मुक्तास्ते यांति परमां गतिम्
पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत् ॥२२॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे पुरुषोत्तममासस्य शुक्ला कामदानामैकादशीनाम त्रिषष्टितमोऽध्यायः ॥६३॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP