संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १७३

उत्तरखण्डः - अध्यायः १७३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच
दुर्गया संगता यत्र देवि साभ्रमती नदी
संगमः सागरेणाथ स्नानं तत्र समाचरेत् ॥१॥
वीतदोषा भविष्यंति कलौ वै नात्र संशयः
तत्र श्राद्धं प्रकर्त्तव्यं दुर्गया संगमे तथा ॥२॥
तत्र गत्वा विशेषेण ब्राह्मणानां च भोजनम्
दानं गोमहिषीणां च कर्तव्यं विधिपूर्वकम् ॥३॥
इयं धन्या धन्यतमा पवित्रा पापनाशिनी
यां दृष्ट्वा चापि भो देवि मुच्यते पातकैर्नरः ॥४॥
यथा गंगा तथा चेयं ज्ञेया साभ्रमती नदी
कलौ देवि विशेषेण बहुकालफलप्रदा ॥५॥
यदि चेच्छतशो जिह्वा मुखे वै मामके सति
तस्या अपि न शक्नोमि गुणान्वक्तुं कदाचन ॥६॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे साभ्रमतीमाहात्म्यंनाम त्रिसप्तत्यधिकशततमोऽध्यायः ॥१७३॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP