संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ८

उत्तरखण्डः - अध्यायः ८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच-
देवान्विक्लाव्य समरे विष्णुं स्थाप्यात्ममंदिरे
जालंधरेणाब्धिजेन यत्कृतं ब्रूहि नारद ॥१॥
नारद उवाच-
शुंभादीनां तु वीराणां दत्त्वा दानं प्रसादजम्
जालंधरो जगामाथ स्वर्गं प्राप्यावलोकयत् ॥२॥
हिरण्यवर्षेण जनान्भूषयंतं दिनेदिने
फलंति तरवोऽजस्रं वाजिमेधक्रतोः फलम् ॥३॥
गजवस्त्रसुवर्णानि धेनु कन्या तिलानि च
पुष्पकर्पूरतांबूल कस्तूरी कुंकुमानि च ॥४॥
ये यच्छंति महात्मानस्ते पश्यंत्यमरावतीम्
वर्षासु गृहदानेन शिशिरेऽग्निप्रदानतः ॥५॥
वादित्राणि च सर्वाणि वादयंति शिवालये
प्रपां कुर्वंति ये चैत्रे दध्योदनसमन्विताम् ॥६॥
यत्र हिंदोलपर्यंकं स्वयमांदोलयंति च
सारिकाशुकहंसाश्च भ्रमद्भ्रमरकोकिलाः ॥७॥
कुर्वंतो दूतकार्याणि यच्छंते प्रियसंगमम्
रंभा यत्र पुरे राम मेनका च तिलोत्तमा ॥८॥
सुषमा सुंदरी यत्र घृताची पुंजिकस्थली
सुकेशी सुमुखी रामा मंजुघोषा च मालिनी ॥९॥
मृगोद्भवा च सुखदा धनदंष्ट्रा तिलप्रभा
वाजिमेधफलग्राहा राजसूयफलंति याः ॥१०॥
कोटिशो यत्र निःष्पापाः क्रीडंत्यप्सरसो नृप
एवं भूरिसुखे स्वर्गे स्थापयामास सिंधुजः ॥११॥
शुंभं प्राणसमं दैत्यं निशुंभं युवराजके
स्वयं जालंधरे पीठे स्वर्गादागत्य सिंधुराट्
वर्षार्बुदद्वयं राज्यं चकारात्मबलेन च ॥१२॥
युधिष्ठिर उवाच-
युयुधेऽसुर संग्रामे ससुरैरपराजितः ॥१३॥
ततः किमकरोद्राजा सिंधुसूनुः प्रतापवान्
तन्ममाचक्ष्व देवर्षे श्रोतुकामस्य विस्तरात् ॥१४॥
नारद उवाच-
शृणु राजन्यथातथ्यं कृतसागरसूनुना
स देवान्समरे जित्वा राज्यं चक्रे ह्यकंटकम् ॥१५॥
गंधर्वाश्चित्रसेनाद्याः सेवंते चासुरेश्वरम्
यज्ञभागांश्च यो भुंक्ते सर्वेषामसुरेश्वरः ॥१६॥
क्षीरसागरतो देवैर्हृतं रत्नादिकं च यत्
तत्सर्वं च तथान्यच्च निर्जित्य हृतवान्बली ॥१७॥
समुद्रतनये राज्यं भुवो राजन्प्रशासति
न कश्चिन्म्रियते मर्त्यो नरकं कोऽपि न व्रजेत् ॥१८॥
न कलिप्रणयादन्यो न भोगादपरः क्षयः
न वंध्या दुर्भगा नारी नालंकारैर्विवर्जिता ॥१९॥
कुरूपा दुर्गता दुष्टाऽयशस्या न च दृश्यते
न तत्र विधवा नारी न कश्चिन्निर्द्धनो जनः ॥२०॥
दातारः संति सर्वत्र न प्रतिग्राहिणः क्वचित्
पुण्या जनाः प्रयच्छंति द्विजेभ्यो ह्यात्मनो धनम् ॥२१॥
रूपयौवनशालिन्यः सीमंतिन्यो गृहे गृहे
गोक्षीरं दधिसर्पिश्च यत्र निर्जरसो जनाः ॥२२॥
मंगलं तत्र सर्वेषां न क्वचिद्वधबंधनम्
शरेण न च हिंसास्ति न कश्चित्केन बाध्यते ॥२३॥
ऋणं न दृश्यते राजन्धनिनः संति सर्वतः
संतुष्टाः सर्वसस्याढ्याः प्रजाः सर्वत्रपार्थिव ॥२४॥
केलीक्षुदंडप्रभवश्च दुग्धरसोऽति सुस्वादुतरो गृहे नृणाम्
शुश्राव नारीनरयोर्हितं वचो न चापहर्ताध्वनि गच्छतां सदा ॥२५॥
पतंत्यखंडा नभसो यतस्ततो धाराश्च कर्मारविमिश्रसर्पिषः
संमिश्रिताः शर्करया परिश्रुताः समुद्रसूनोः स्मरणान्मुखे नृणाम् ॥२६॥
इति श्रीपाद्मे महापुराणे उत्तरखंडे पंचपंचाशत्सहस्र-
संहितायां युधिष्ठिरनारदसम्वादे जालंधरसौराज्यवर्णनंनामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : November 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP