संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः ११४ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः ११४ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ११४ Translation - भाषांतर श्रीकृष्णोवाचततो धनेश्वरं नीत्वा निरयान्प्रेतपोऽब्रवीत्प्रदर्शयिष्यंस्तान्सर्वान्यमस्यानुचरस्तदा ॥१॥प्रेतप उवाचपश्येमान्निरयान्घोरान्धनेश्वर महाभयान्येषु पापकरा नित्यं पच्यंते यमकिंकरैः ॥२॥तप्तवालुकनामायं निरयो घोरदर्शनःयस्मिन्नेते दग्धदेहाः क्रंदंते पापकारिणः ॥३॥अतिथीन्वैश्वदेवान्ते क्षुत्क्षामानागतान्गृहेये नार्चंति नरास्ते हि पच्यंते स्वेन कर्मणा ॥४॥गुर्वग्निब्राह्मणान्देवांस्तथा मूर्द्धाभिषिक्तकान्ताडयंति पदा ये वै ते निर्दग्धांघ्रयस्त्विमे ॥५॥षड्भेदस्त्वेषनिरयो नानापापैः प्रपद्यतेतथैव चांधतामिस्रो द्वितीयो निरयो महान् ॥६॥पश्य सूचीमुखैर्देहो भिद्यते पापकर्मणाक्रिमिभिर्घोरवक्त्रैश्च तत्संपर्कागमैर्द्विज ॥७॥असावपि स्थितः षोढा श्वकाकमृगपक्षिभिःपरमर्मभिदो मर्त्याः पच्यंते तेषु पापिनः ॥८॥तृतीयः क्रकचो ह्येष निरयो घोरदर्शनःयत्रेमे क्रकचैर्मर्त्याः पाट्यंते पापकारिणः ॥९॥असिपत्रवनाद्यैस्तु षट्प्रकारो व्यवस्थितःपत्नीपुत्रादिभिर्ये वै वियोगं कारयंति हि ॥१०॥इष्टैरन्यैरपि परान्पच्यंते त इमे नराःअसिपत्रैश्छिद्यमाना छेदभीत्या पलायिताः ॥११॥पच्यंते पापिनः पश्य क्रंदमाना इतस्ततःअर्गलाख्यो महाघोरश्चतुर्थो निरयो ह्ययम् ॥१२॥पश्य नानाविधैः पाशैराबध्य यमकिंकरैःमुद्गराद्यैर्वध्यमानाः क्रंदंते ते च पापिनः ॥१३॥सज्जनान्ब्राह्मणाद्यांश्च विरुंधंतीह ये नराःकंठग्रहाद्यैस्ते पापाः पच्यंते यमकिंकरैः ॥१४॥असावपि हि षड्भेदो वधभेदादिभिः स्थितःकूटशाल्मलिनामानं निरयं पश्य पंचमम् ॥१५॥यत्रांगारनिभा एते शाल्मल्याद्याः स्थिता द्विजयत्र षोढा विपच्यंते यातनाभिरिमे नराः ॥१६॥परदारा परद्रव्य परद्रोह रताः सदारक्तपूयमिमं पश्य षष्ठं निरयमद्भुतम् ॥१७॥अधोमुखा विपच्यंते यत्र पापकृतो नराःअभक्ष्यभक्षका निंदा पैशुन्यादि रता इमे ॥१८॥भज्यमाना वध्यमानाः क्रंदंते भैरवान्स्वरान्षट्प्रकारैर्विगंधाढ्यैरसावपि च संस्थितः ॥१९॥कुंभीपाकः सप्तमोऽयं निरयो घोरदर्शनःषोढास्तैलादिभिर्द्रव्यैर्धनेश्वर विलोकय ॥२०॥महापातकिनो यत्र क्वथ्यंते यमकिंकरैःबहून्यब्दसहस्राणि सोन्मज्जननिमज्जनैः ॥२१॥चत्वारिंशन्मितानेतान्द्व्यधिकान्पश्य रौरवान्अकामात्पातकं शुष्कं कामादार्द्रमुदाहृतम् ॥२२॥आर्द्रशुष्कादिभिः पापैर्द्विप्रकारानवस्थितान्चतुरशीतिसंख्याकैः पृथग्भेदैरवस्थितान् ॥२३॥यत्प्रकीर्णमपांक्तेयं मलिनीकरणं तथाज्ञातिभ्रंशकरं तद्वदुपपातकसंज्ञकम् ॥२४॥अतिपापं महापापं सप्तधा पातकं स्मृतम्एभिः सप्तसु पच्यंते निरयेषु यथाक्रमम् ॥२५॥कार्तिकव्रतिभिर्यस्मात्संसर्गो ह्यभवत्तवतत्पुण्योपचयादेते निर्हृता निरयाः खलु ॥२६॥श्रीकृष्ण उवाचदर्शयित्वेति निरयान्प्रेतपस्तमथाहरत्धनेश्वरं यक्षलोकं पश्चादासीत्स तत्र हि ॥२७॥धनदस्यानुगः सोऽयं धनयक्षेति स स्मृतःयदाख्यायाकरोत्तीर्थमयोध्यायां तु गाधिजः ॥२८॥एवं प्रभावः खलु कार्तिकोऽयं मुक्तिप्रदो मुक्तिकरश्च यस्मात्प्रयात्यनेकार्जितपातकोऽपि व्रतस्थसंदर्शनतोऽपि मुक्तिम् ॥२९॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये धनेश्वरोपाख्याने चतुर्दशाधिकशततमोऽध्यायः ॥११४॥ N/A References : N/A Last Updated : November 20, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP