संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १३६

उत्तरखण्डः - अध्यायः १३६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


पार्वत्युवाच
साभ्रमत्यपि यान्देशान्नंदिकुंडाद्विनिःसृता
गच्छंती पावयामास कान्कान्देशान्वदस्व मे
चकार कानि तीर्थानि विलंघ्यार्बुदपर्वतम् ॥१॥
सूत उवाच
इति तत्रोदिते देव्या महादेवः स विश्वराट्
उवाच वचनं तां वै पार्वतीं विश्वमोहिनीम् ॥२॥
महादेव उवाच
नंदिकुंडात्प्रथमतः तीर्थात्परमपावनात्
कपालमोचनं तीर्थं मुनिभिः संप्रकारितम् ॥३॥
सर्वतेजोधिकं तीर्थं पावनात्पावनं परम्
अत्र मया परित्यक्तं कपालं ब्रह्मसंज्ञकम् ॥४॥
कपालमोचनं तीर्थमतो जातं हि पार्वति
पावनं सर्वभूतानां प्रकटं लोकविश्रुतम् ॥५॥
कपालकुंडमाख्यातं तत्तीर्थं तीर्थराजकम्
यत्र देवास्तथा नागा गंधर्वाः किंनरादयः ॥६॥
निवसंति महात्मानस्तीर्थे वै निर्मले शुभे
त्रैलोक्ये विश्रुतं तीर्थं दानदं मुक्तिदायकम् ॥७॥
तत्र स्नात्वा शुचिर्भूत्वा कपालेशं प्रपूजयेत्
उपोष्य रजनीमेकां कृत्वा ब्राह्मणभोजनम् ॥८॥
तत्रापि वस्त्रदानेन अग्निहोत्रफलं लभेत्
तस्मिंस्तीर्थे तु यः कश्चिद्दर्शनव्रतमास्थितः ॥९॥
संत्यज्य देहमात्मानं शिवलोकं व्रजेद्ध्रुवम्
अस्मिंस्तीर्थे पुरा स्नानात्सौदासो ब्रह्महत्यया ॥१०॥
मोचितो विमलं ज्ञानं प्राप्तवान्वै सुरेश्वरि
भागीरथ्यान्वये जातः सुदासाख्यो महाबली ॥११॥
तस्य पुत्रो मित्रसहः सौदासेति च विश्रुतः
वसिष्ठशापतः प्राप्तः सौदासो राक्षसीं तनुम् ॥१२॥
साभ्रमत्यां कृतस्नानो विमुक्तः शापजादघात्
अत्र गंगा च यमुना गोदावरी सरस्वती ॥१३॥
नंदितीर्थे वसंत्येताः पवित्राः पुण्यदाः सदा
गोदानं भूमिदानं च शय्यादानं तथैव च ॥१४॥
कन्यादानं विशेषेण कर्तव्यं ज्ञानिभिर्नरैः
एतद्दानसमं प्रोक्तं साभ्रमत्यावगाहनम् ॥१५॥
यत्र वै सकलान्येव पतितानीह भूतले
वारिणा स्पर्शमात्रेण शुद्धत्वं यांति तान्यपि ॥१६॥
अत्र श्राद्धं प्रकुर्वाणो नरो वै भक्तितत्परः
पितरस्तस्य संतुष्टा गच्छंति परमं पदम् ॥१७॥
एतदाख्यानकं दिव्यं ये शृण्वंति नराः सदा
सर्वपापविनिर्मुक्ता विष्णोः सायुज्यमाप्नुयुः ॥१८॥
कर्मणा मनसा वाचा ये स्तुवंति महेश्वरम्॥
न तेषां विद्यते दुःखं यावदाभूतसंप्लवम् ॥१९॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमा
महेश्वरसंवादे नंदितीर्थमहिमानाम षट्त्रिंशाधिकशततमोऽध्यायः ॥१३६॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP