संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः ३५ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः ३५ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ३५ Translation - भाषांतर महादेव उवाच-अतस्त्वां संप्रवक्ष्यामि उन्मीलनीमनुत्तमाम्यस्याः श्रवणमात्रेण जन्मसंसारबंधनात् ॥१॥पापात्मा मुच्यते पापैः स्वर्गलोके महीयतेदेवताः पितरश्चैव तस्या गतिमवाप्नुयुः ॥२॥विद्यार्थी लभते विद्यां सर्वकामानवाप्नुयात्तस्या व्रतान्न संदेहः स्वर्गलोके महीयते ॥३॥स्वस्थानं तत्र वै प्राप्तः शिवलोके महीयतेअतस्त्वं कुरुषे राजन्वैष्णवानां तु पूजनम् ॥४॥वैष्णवानां तु ये राजन्सेवा कुर्वंति नित्यशःतेषां दंडं च कुरुषे नो वा तेषां नराधिपः ॥५॥भोजनानंतरं तेषां भोजनं कुरुते नृपतैरेव पूजितो विष्णुर्यैर्भक्त्या तु प्रपूजितः ॥६॥शालग्रामशिलाभूतां दत्त्वा मूर्द्धनि प्रत्यहम्त्वं धारयसि भूपाल कंठे नित्यं सुभक्तितः ॥७॥धूपशेषं तु वै विष्णोर्भक्त्या भजसि भूपतेआरार्तिकं सदा कृत्वा भक्तानां वेदयेर्नृप ॥८॥शंखोदकं हरेर्मूर्ध्नि भ्रामयित्वा तु भक्तितःनित्यं बिभर्षि शिरसि शेषं यच्छसि वैष्णवान् ॥९॥नैवेद्यं प्रत्यहं कृत्वा सर्वोपस्करसंयुतम्विष्वक्सेनाय दत्वा वै स्वयं भुनक्षि वाडव ॥१०॥विष्णोर्निवेदितं चान्नं वैष्णवैः सह भुज्यतेनित्यं नामसहस्रेण भक्त्या स्तौषि जनार्दनम् ॥११दीपार्घदानं वै विष्णोः कुरुषे गीतनर्तनम्श्यामांकुरैः पूजयसे पूज्यंते नृपसत्तम ॥१२॥श्यामांकुरैः सदा वत्स पूजनं चाति दुर्ल्लभम्पृथ्वीदानसमं पुण्यं दूर्वया पूजने कृते ॥१३॥अतो वै नास्ति लोकेऽस्मिन्दूर्वायाः सदृशं भुवितया वै पूजनं कार्यं विष्णुसायुज्यमिच्छता ॥१४॥अतस्त्वं कुरुषे नित्यं पूजनं दूर्वया सहयवाक्षतैर्विशेषेण पूजनं कुरुषेन वा ॥१५॥पक्षेपक्षे नृपश्रेष्ठ विधिवद्द्वादशीव्रतम्यत्कृतं तु महाराज महापापप्रणाशनम् ॥१६॥मोक्षदं सुखदं चैव तथायुष्यप्रदं सदाएतद्विष्णुव्रतं प्रोक्तं वैष्णवानां तु मोक्षदम् ॥१७॥गृहस्थानां तु सुखदं यतीनां मुक्तिदायकम्सर्वरोगादिशमनं पवित्रं कायशोधनम् ॥१८॥व्रतमेतच्च कुरुषे नो वा चैव नराधिपदशमीवेधरहितं कुरुषे जागरान्वितम् ॥१९॥तुलसीपत्रनिकरैर्नित्यं पूजयसे हरिम्गोपीचंदनजं पत्रं भाले वा नृपसत्तम ॥२०॥धारितं सर्वलोकानां पवित्रीकरणं नृपअतस्त्वं च धारयसे गोपीचंदनसंभवम् ॥२१॥ब्रह्महा हेमहारी च मद्यपानी तथैव चअगम्यगो महापापी तथा ह्यनृतभाषितः ॥२२॥ते सर्वे मुक्तिमायांति तिलकं धारणादृताःबिभर्षि कंठे नित्यं त्वं धात्रीफलसमुद्भवाम् ॥२३॥मालां मुख्यायुतसमां तुलसीपत्रसंभवाम्शालग्रामशिलायुक्तां द्वारकायां समुद्भवाम् ॥२४॥नित्यं पूजयसे भूप भुक्तिमुक्तिफलप्रदाम्पद्मसंज्ञं पुराणं वै पठसे पुरतो हरेः ॥२५॥चरितं दैत्यराज्यस्य प्रह्लादस्य च भूपतेवासरं वासुदेवस्य सवेधं कुर्वतो नरान् ॥२६॥निवारयसि भूपाल शास्त्रं दृष्ट्वा प्रयत्नतःसवेधं वासरं विष्णोर्यस्मिन्राष्ट्रे प्रवर्तते ॥२७॥लिप्यते तेन पापेन राजा भवति नारकीवेधं चतुर्विधं त्यक्त्वा समुपोष्य हरेर्दिनम्कुलकोटिं समुद्धृत्य विष्णुलोके महीयते ॥२८॥गौतम उवाच-शृणु भूपाल वक्ष्यामि वैष्णवाख्यं महाव्रतम्यं श्रुत्वा पापिनः सर्वे मुक्तिमायांति तत्क्षणात् ॥२९॥द्वादशीसंभवं पुण्यं मया ख्यातं न कस्यचित् ॥३०॥वैष्णवोऽसि महाराज भक्तो भागवते नृणाम्वैष्णवं तु महागुह्यं तद्व्रतं त्वं निशामय ॥३१॥उन्मीलनी नाम पुरा भक्त्या मे माधवेन तुकथिता सुप्रसन्नेन तां ते भूप वदाम्यहम् ॥३२॥एकादशी अहोरात्रं प्रभाते घटिका भवेत्उन्मीलनी तु सा ज्ञेया विशेषेण हरिप्रिया ॥३३॥त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि चकोट्यंशे नैव तुल्यानि मखा वेदास्तपांसि च ॥३४॥उन्मीलनी समं किंचिन्न भूतं न भविष्यतिप्रयागो न कुरुक्षेत्रं न काशी न च पुष्करः ॥३५॥शैलो हिमाचलो नैव न मेरुर्गंधमादनःशैलो न नीलनिषधो न विंध्यो नैव नैमिषम् ॥३६॥गोदावरी न कावेरी चंद्रभागा न वेदिकान तापी न पयोष्णी च न क्षिप्रा नैव चंदना ॥३७॥चर्मण्वती च सरयूश्चंद्रभागा न गंडिकागोमती च विपाशा च शोणाख्यश्च महानदः ॥३८॥किमत्र बहुनोक्तेन भूयोभूयो नराधिपउन्मीलनीसमं किंचिन्न देवः केशवात्परः ॥३९॥उन्मीलनीमनु प्राप्य यैः कृतं केशवार्चनम्पापचक्रसमूहस्य राशयः पतिताः क्षणात् ॥४०॥यस्मिन्मासे महीपाल तिथिरुन्मीलनी भवेत्तन्मासनाम्ना गोविंदः पूजनीयः प्रयत्नतः ॥४१॥जातरूपमयः कार्यं मासनाम्ना तु माधवःस्वशक्त्या विश्वरूपस्तु श्रद्धाभक्तिसमन्वितः ॥४२॥पवित्रोदकसंयुक्तं पंचरत्नसमन्वितम्गंधपुष्पाक्षतैर्युक्तं कुंभं स्रग्दामभूषितम् ॥४३॥पात्रं च सोदकं कार्यं गोधूमैश्चापि पूरितम्नानारत्नैश्च संयुक्तं नानागंधैः प्रपूजितम् ॥४४॥मल्लिकामोदसंयुक्तं जातीपुष्पैः प्रपूजितम्श्वेताख्यैस्तंदुलैश्चैव पूरणीयः प्रयत्नतः ॥४५॥प्रदद्याद्वस्त्रयुग्मं तु उपवीतं तु सोत्तरम्उपानहौ तु राजर्षे आतपत्रं शिरोपरि ॥४६॥भोजनं जलपात्रं च सप्तधान्यं तिलैः सहरूप्यं चैव तु कार्पासं पायसं मुद्रिका हरेः ॥४७॥धेनुर्वात्र तु दातव्या वत्सालंकारसंयुतासुवर्णशृंगी रौप्यखुरी ताम्रपृष्ठी तथैव च ॥४८॥कांस्यदोहीं रत्नपुच्छीं दद्याद्वै गुरवे तदाशय्यां सोपस्करां दद्यात्साधवे भक्तिपूर्वकम् ॥४९॥धूपं दीपं तु नैवेद्यं फलपत्रं निवेदयेत्पूजनीयो महाभक्तैर्मंत्रैरेभिस्तु केशवः ॥५०॥तुलसीपत्रसंयुक्तैः पुष्पैः कालोद्भवैस्तथामासनाम्नैव चरणौ जानुनी विष्णुरूपिणे ॥५१॥गुह्ये तु गुह्यपतये कटे वै पीतवाससेब्रह्ममूर्तिभृते नाभावुदरे विश्वयोनये ॥५२॥हृदये ज्ञानगम्याय कंठे वैकुंठमूर्तयेऊर्द्ध्वगाय ललाटे तु बाहौ दक्षांतकारिणे ॥५३॥उत्तमांगे सुरेशाय सर्वांगे सर्वमूर्तयेस्वनाम्ना चायुधादीनि पूजनीयानि भक्तितः ॥५४॥अर्घदानं प्रकर्तव्यं नालिकेरादिभिः समम्शंखोपरि जले कृत्वा गंधपुष्पाक्षतान्वितम् ॥५५॥सूत्रेणावेष्टितं कृत्वा दद्यादर्घं विधानतःदेवदेव महादेव श्रीकेशव जनार्दन ॥५६॥सुब्रह्मण्य नमस्तेऽस्तु पुण्यराशिविवर्धनशोकमोहमहापापान्मामुद्धर भवार्णवात् ॥५७॥सुकृतं न कृतं किचिज्जन्मकोटिशतैरपितथापि मां महास्वामिन्मामुद्धर भवार्णवात् ॥५८॥व्रतेनानेन देवेश ये चान्ये मम पूर्वजाःवियोनिं च गताश्चान्ये पापमृत्युवशं गताः ॥५९॥ये भविष्यंति येऽतीताः प्रेतलोकान्समुद्धरश्रांतोस्म्यहमधीनस्य भक्तिरव्यभिचारिणी ॥६०॥दत्तमर्घं मया तुभ्यं भक्त्या गृह्ण गदाधरदत्वार्घं धूपदीपाद्यैर्नैवेद्यैर्विष्णुसंभवैः ॥६१॥स्तोत्रैर्नीराजनैर्गीतैर्भृत्यैः संतोषयेद्धरिम्वस्त्रैर्दानैश्च गोदानैर्भोजनैस्तोषयेद्गुरुम् ॥६२॥तथातथा विधातव्यं गुरुर्वै प्रीतिमाप्नुयात्लोकानां तारणार्थाय धात्रा सृष्टो गुरुर्यतः ॥६३॥अतो वै गुरुपूजा च कर्त्तव्या वै प्रयत्नतःअहितं यो नाशयति स्वहितं दर्शयेत्सदा ॥६४॥स गुरुः स च विज्ञेयः सर्वधर्मार्थकोविदःअकुर्वन्वित्तशाठ्यं तु गुरवे तं निवेदयेत् ॥६५॥गुरोर्निवेदिते भूप परिपूर्णं भवेद्व्रतम्कृत्वा दिवातनं कर्म भोजनं ब्राह्मणैः सह ॥६६॥कर्त्तव्यं नृपशार्दूल दिनं नेयं कथानकैःअनेन विधिना यस्तु कुर्यादुन्मीलनीव्रतम् ॥६७॥कल्पकोटिसहस्राणि वसते विष्णुसन्निधौ ॥६८॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे उन्मीलनीव्रतंनाम पंचत्रिंशोऽध्यायः ॥३५॥ N/A References : N/A Last Updated : November 18, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP