संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः ५७ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः ५७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ५७ Translation - भाषांतर युधिष्ठिर उवाच -नभस्यस्य सिते पक्षे किंनामैकादशी भवेत्को देवः को विधिस्तस्य एतदाख्याहि केशव ॥१॥श्रीकृष्ण उवाच-कथयामि महीपाल कथामाश्चर्यकारिणीम्कथयामास यां ब्रह्मा नारदाय महात्मने ॥२॥नारद उवाच-कथयस्व प्रसादेन चतुर्मुख नमोऽस्तु तेनभस्य शुक्लपक्षे तु किं नामैकादशी भवेत्एतदिच्छाम्यहं श्रोतुं विष्णोराराधनाय वै ॥३॥ब्रह्मोवाच-वैष्णवोऽसि मुनिश्रेष्ठ साधुपृष्टं किल त्वयानातः परतरा लोके पवित्रा हरिवासरात् ॥४॥पद्मा नामेति विख्याता नभस्यैकादशी सिताहृषीकेशः पूज्यतेऽस्यां कर्त्तव्यं व्रतमुत्तमम् ॥५॥कथयामि तवाग्रेऽहं कथां पौराणिकीं शुभाम्यस्याः श्रवणमात्रेण महापापं प्रणश्यति ॥६॥मांधाता नाम राजर्षिर्विवस्वद्वंशसंभवःबभूव चक्रवर्ती स सत्यसंधः प्रतापवान् ॥७॥धर्मतः पालयामास प्रजाः पुत्रानिवौरसान्न तस्य राज्ये दुर्भिक्षं नाधयो व्याधयस्तथा ॥८॥निरातंकाः प्रजास्तस्य धनधान्यसमेधिताःन्यायेनोपार्जितं वित्तं तस्य कोशे महीपते ॥९॥स्वस्वधर्मे प्रवर्त्तंते सर्वे वर्णाश्रमास्तथाकामधेनुसमाभूमिस्तस्य राज्ये महीपतेः ॥१०॥तस्यैवं कुर्वतो राज्यं बहुवर्षगणा गताःअथैकस्मिंश्च संप्राप्ते विपाकः कर्मणः खलु ॥११॥वर्षत्रयं तद्विषये न ववर्ष बलाहकःतेन भग्नाः प्रजास्तस्य बभूवुः क्षुधयार्दिताः ॥१२॥स्वाहा स्वधा वषट्कार वेदाध्ययनवर्जिताःबभूव विषयस्तस्या भाग्येन दैवपीडितःअथ प्रजाः समागम्य राजानमिदमब्रुवन् ॥१३॥प्रजा ऊचुः -श्रोतव्यं नृपशार्दूल प्रजानां वचनं त्वयाआपो नारा इति प्रोक्ताः पुराणेषु मनीषिभिः ॥१४॥अयनं भगवतस्तस्मान्नारायण इति स्मृतःपर्जन्यरूपो भगवान्विष्णुः सर्वगतः स्थितः ॥१५॥स एवं कुरुते वृष्टिं वृष्टेरन्नं ततः प्रजाःतदभावे नृपश्रेष्ठ क्षयं गच्छंति वै प्रजाःतथा कुरु नृपश्रेष्ठ योगः क्षेमो यथा भवेत् ॥१६॥राजोवाच-सत्यमुक्तं भवद्भिश्च न मिथ्याभिहितं क्वचित्अन्नं ब्रह्म यतः प्रोक्तमन्ने सर्वं प्रतिष्ठितम् ॥१७॥अन्नाद्भवंति भूतानि जगदन्नेन वर्ततेइत्येवं श्रूयते लोके पुराणे बहुविस्तरे ॥१८॥नृपाणामपचारेण प्रजानां पीडनं भवेत्नाहं पश्याम्यात्मकृतमेवं बुद्ध्या विचारयन् ॥१९॥तथापि प्रयतिष्यामि प्रजानां हितकाम्ययाइति कृत्वा मतिं राजा परिमेयपरिच्छदः ॥२०॥नमस्कृत्य विधातारं जगाम गहनं वनम्चचार मुनिमुख्यांश्च आश्रमान्तापसैः श्रितान् ॥२१॥ददर्शाथ ब्रह्मसुतमृषिमांगिरसं नृपःतेजसा द्योतितदिशं द्वितीयमिव पद्मजम् ॥२२॥तं दृष्ट्वा हर्षितो राजा अवतीर्य स्ववाहनात्नमश्चक्रेऽस्य चरणौ कृतांजलिपुटो वशी ॥२३॥मुनिस्तमभिनंद्याथ स्वस्तिवाचनपूर्वकम्पप्रच्छ कुशलं राज्ये सप्तस्वंगेषु भूपतेः ॥२४॥निवेदयित्वा कुशलं पप्रच्छानामयं नृपःदत्तासनो गृहीतार्घ्य उपविष्टोऽस्य संनिधौ ॥२५॥प्रत्युवाच मुनिं राजा पृष्टो ह्यागमकारणम् ॥२६॥राजोवाच-भगवन्धर्मविधिना मम पालयतो महीम्अनावृष्टिश्च संवृत्ता नाहं वेद्म्यत्र कारणम् ॥२७॥संशयच्छेदनायात्र आगतोऽहं तवांतिकेयोगक्षेमविधानेन प्रजानां कुरु निर्वृतिम् ॥२८॥ऋषिरुवाच-एतत्कृतयुगं राजन्युगानामुत्तमं मतम्अत्र ब्रह्मपरा लोका धर्मश्चात्र चतुष्पदः ॥२९॥अस्मिन्युगे तपोयुक्ता ब्राह्मणा नेतरा जनाःविषये तव राजेंद्र वृषलोऽयं तपस्यति ॥३०॥एतस्मात्कारणाच्चैव न वर्षति बलाहकःकुरु तस्य वधे यत्नं येन दोषः प्रशाम्यति ॥३१॥राजोवाच-नाहमेनं वधिष्यामि तपस्यंतमनागसम्धर्मोपदेशं कथय उपसर्गविनाशनम् ॥३२॥ऋषिरुवाच-यद्येवं तर्हि नृपते कुरुष्वैकादशीव्रतम्नभस्यस्य सिते पक्षे पद्मा नामेति विश्रुता ॥३३॥तस्या व्रतप्रभावेन सुवृष्टिर्भविता ध्रुवम्सर्वसिद्धिप्रदा ह्येषा सर्वोपद्रवनाशिनी ॥३४॥अस्या व्रतं कुरु नृप सप्रजः सपरिच्छदःइति वाक्यमृषेः श्रुत्वा राजा स्वगृहमागतः ॥३५॥भाद्रमासे सिते पक्षे पद्माव्रतमथाकरोत्प्रजाभिः सह सर्वाभिश्चातुर्वर्ण्यसमन्वितः ॥३६॥एवं व्रते कृते राजन्प्रववर्ष बलाहकःजलेन प्लाविता भूमिरभवत्सस्यशालिनी ॥३७॥ऋषीश्वरप्रभावेन लोकाः सौख्यं प्रपेदिरेएतस्मात्कारणादेवं कर्त्तव्यं व्रतमुत्तमम् ॥३८॥दध्योदनयुतं तस्यां जलपूर्णं घटं द्विजेवस्त्रसंवेष्टितं दत्त्वा छत्रोपानहमेव च ॥३९॥नमो नमस्ते गोविंद बुधश्रवणसंज्ञकअघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव ॥४०॥भुक्तिमुक्तिप्रदश्चैव लोकानां सुखदायकःपठनाच्छ्रवणाद्राजन्सर्वपापैः प्रमुच्यते ॥४१॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे भाद्रपदशुक्ला पद्मैकादशीनाम ॥५७॥ N/A References : N/A Last Updated : November 19, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP