संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ७०

उत्तरखण्डः - अध्यायः ७०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
देवदेव जगन्नाथ भुक्तिमुक्तिप्रदायक
कथयस्व सुरश्रेष्ठ येन दुःखं न पश्यति ॥१॥
महेश उवाच-
शृणु वाडव वक्ष्यामि त्रिरात्रं सरितः शुभम्
येन चीर्णेन नरको मानवानां न जायते ॥२॥
आयुरारोग्यमतुलं सौभाग्यं सुखसंपदम्
संतानं चाक्षयं प्राप्य स्वर्गलोके महीयते ॥३॥
आषाढमासि संप्राप्ते नदीपूरेण संयुता
सततं तोयसंस्थाने पुराणे सा च विश्रुता ॥४॥
वर्षर्तौ घनसंपूर्णे कर्तव्या सा व्रतेन वा
तोयोघैः परिपूर्णा सा सकलैः स्यान्नदी यदा ॥५॥
व्रतं त्रिरात्रमुद्दिश्य तदा कार्यं प्रयत्नतः
कृतं प्रतिपदा छंदः दर्शनं तु दिनत्रयम् ॥६॥
यथाप्राप्तं नदीपूरं स्त्रीभिस्तीरजलस्य तु
अथवा तज्जलं कुंभे कृष्णे कृत्वा गृहं नयेत् ॥७॥
प्रातःस्नायी तथा नद्यां गत्वा अभ्यर्चयेत्सुधीः
त्रिरात्रस्योपवासस्य यथाशक्तो भवेद्दिवज ॥८॥
अशक्तश्चैकभक्तेन कुर्याच्चैवाप्युपोषणम्
दीपं दद्यादविछिन्नं प्रातःसायं च पूजनम् ॥९॥
महानदीं समुच्चार्य नाम्ना च वरुणं तथा
जलमूले तु संस्थाप्य केशवं जलशायिनम् ॥१०॥
नमो देव्यै च गंगेति गौतमीति नदीति च
सिंधो चैव च कावेरि सरस्वति नमोऽस्तु ते ॥११॥
तापी पयोष्णी पूर्णेति महेंद्रसुखदेति च
काश्यपी गंडकी चैव सिंधुनद्यै नमोनमः ॥१२॥
वरुणाय नमस्तेऽस्तु जलवासहरिप्रिय
यादोनाथ रसेशान कल्याणं देहि मे सदा ॥१३॥
गृहाणार्घं मया दत्तं देहि मे वांछितं फलम्
कूष्मांडैर्नालिकेरैश्च फलैः कालोद्भवैः शुभैः ॥१४॥
नैवेद्यं घृतपक्वं तु सरितः संप्रकल्पयेत्
नमस्ते केशवानंत जलशायिन्नमोऽस्तु ते ॥१५॥
परिपालय मामीश गोविंदवरदो भव
एवं पूजा प्रकर्तव्या यथाकालं क्रमेण तु ॥१६॥
प्रार्थना चोपचारैस्तु त्रिरात्रनियमः शुचिः
पारणेन तु संपूज्य जलपात्रं समाचरेत् ॥१७॥
फलपुष्पैस्तथा विद्वन्स्त्रीभिर्बालैर्नरैरपि
गीतवादित्रसहितैर्नदी कुंभ परिप्लुतैः ॥१८॥
जलेजले समास्थाप्य फलपुष्पैः प्रपूजयेत्
धान्यैर्नानाविधैश्चैव जलप्रक्षेपणैरपि ॥१९॥
हास्यैर्गीतैश्च नृत्यैश्च गृहमागत्य यत्नतः
सप्तधान्यैः पूरितानि वंशपात्राणि पूजयेत् ॥२०॥
सप्त वा पंच वा त्रीणि यथाशक्त्या प्रपूरयेत्
त्रिरात्रं च नदीतोयं न पिबेद्धितमुल्लसन् ॥२१॥
पारणे तु हविष्यान्नं हृतं वा ह्यन्यथा भवेत्
कृते स्नानार्चने चैव नोपयोज्यं नदीजलम् ॥२२॥
शुच्यन्नानि च भोज्यानि दापयत्त्रितयं तथा
सप्तैव वंशपात्राणि सप्त वै मणिकास्तथा ॥२३॥
हविष्यान्नं च भुंजीत कट्वम्लमधुवर्जितम्
माषान्नं च शिलापिष्टं यत्नेन परिवर्जयेत् ॥२४॥
एवं वर्षत्रयं कुर्याद्व्रतमेतद्दिवजोत्तम
वर्षत्रये समाप्यैवं तस्योद्यापनमाचरेत् ॥२५॥
कृष्णां गां कृष्णवस्त्रां च तिलान्दद्याच्च नारद
दंपती परिदाप्यैवं सुवर्णं चापि शक्तितः ॥२६॥
हैमं च वरुणं कुर्यान्नदीरूपेण नारद
मंडलं वारुणं चैव सर्वतोभद्रमेव च ॥२७॥
कुंभं तत्र प्रतिष्ठाप्य सोपहारं प्रतिष्ठितम्
संपूज्य विधिवद्भक्त्या ततो विप्राय दापयेत् ॥२८॥
ब्राह्मणान्भोजयेच्छक्त्या यथावित्तानुसारतः
गुरवेर्चितशीलाय सर्वशास्त्ररताय च ॥२९॥
एवं कृते तदा विद्वन्परिपूर्णं व्रतं भवेत्
सौभाग्यसुखसंपत्तिः संततिश्चाक्षया भवेत् ॥३०॥
न दुर्गतिमवाप्नोति चिरं स्वर्गे महीयते
देवपत्नीभिराचीर्णमृषिपत्नीभिरेव च ॥३१॥
नागसिद्धांगनाभिश्च व्रतमेतत्पुरा कृतम्
नदीत्रिरात्रमतुलं किमन्यच्छ्रोतुमिच्छसि
सौभाग्यं संततिं चैव निश्चयं प्राप्नुते सदा ॥३२॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे नदीत्रिरात्रव्रतं नाम सप्ततितमोऽध्यायः ॥७०॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP