संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः ७० उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः ७० भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ७० Translation - भाषांतर नारद उवाच-देवदेव जगन्नाथ भुक्तिमुक्तिप्रदायककथयस्व सुरश्रेष्ठ येन दुःखं न पश्यति ॥१॥महेश उवाच-शृणु वाडव वक्ष्यामि त्रिरात्रं सरितः शुभम्येन चीर्णेन नरको मानवानां न जायते ॥२॥आयुरारोग्यमतुलं सौभाग्यं सुखसंपदम्संतानं चाक्षयं प्राप्य स्वर्गलोके महीयते ॥३॥आषाढमासि संप्राप्ते नदीपूरेण संयुतासततं तोयसंस्थाने पुराणे सा च विश्रुता ॥४॥वर्षर्तौ घनसंपूर्णे कर्तव्या सा व्रतेन वातोयोघैः परिपूर्णा सा सकलैः स्यान्नदी यदा ॥५॥व्रतं त्रिरात्रमुद्दिश्य तदा कार्यं प्रयत्नतःकृतं प्रतिपदा छंदः दर्शनं तु दिनत्रयम् ॥६॥यथाप्राप्तं नदीपूरं स्त्रीभिस्तीरजलस्य तुअथवा तज्जलं कुंभे कृष्णे कृत्वा गृहं नयेत् ॥७॥प्रातःस्नायी तथा नद्यां गत्वा अभ्यर्चयेत्सुधीःत्रिरात्रस्योपवासस्य यथाशक्तो भवेद्दिवज ॥८॥अशक्तश्चैकभक्तेन कुर्याच्चैवाप्युपोषणम्दीपं दद्यादविछिन्नं प्रातःसायं च पूजनम् ॥९॥महानदीं समुच्चार्य नाम्ना च वरुणं तथाजलमूले तु संस्थाप्य केशवं जलशायिनम् ॥१०॥नमो देव्यै च गंगेति गौतमीति नदीति चसिंधो चैव च कावेरि सरस्वति नमोऽस्तु ते ॥११॥तापी पयोष्णी पूर्णेति महेंद्रसुखदेति चकाश्यपी गंडकी चैव सिंधुनद्यै नमोनमः ॥१२॥वरुणाय नमस्तेऽस्तु जलवासहरिप्रिययादोनाथ रसेशान कल्याणं देहि मे सदा ॥१३॥गृहाणार्घं मया दत्तं देहि मे वांछितं फलम्कूष्मांडैर्नालिकेरैश्च फलैः कालोद्भवैः शुभैः ॥१४॥नैवेद्यं घृतपक्वं तु सरितः संप्रकल्पयेत्नमस्ते केशवानंत जलशायिन्नमोऽस्तु ते ॥१५॥परिपालय मामीश गोविंदवरदो भवएवं पूजा प्रकर्तव्या यथाकालं क्रमेण तु ॥१६॥प्रार्थना चोपचारैस्तु त्रिरात्रनियमः शुचिःपारणेन तु संपूज्य जलपात्रं समाचरेत् ॥१७॥फलपुष्पैस्तथा विद्वन्स्त्रीभिर्बालैर्नरैरपिगीतवादित्रसहितैर्नदी कुंभ परिप्लुतैः ॥१८॥जलेजले समास्थाप्य फलपुष्पैः प्रपूजयेत्धान्यैर्नानाविधैश्चैव जलप्रक्षेपणैरपि ॥१९॥हास्यैर्गीतैश्च नृत्यैश्च गृहमागत्य यत्नतःसप्तधान्यैः पूरितानि वंशपात्राणि पूजयेत् ॥२०॥सप्त वा पंच वा त्रीणि यथाशक्त्या प्रपूरयेत्त्रिरात्रं च नदीतोयं न पिबेद्धितमुल्लसन् ॥२१॥पारणे तु हविष्यान्नं हृतं वा ह्यन्यथा भवेत्कृते स्नानार्चने चैव नोपयोज्यं नदीजलम् ॥२२॥शुच्यन्नानि च भोज्यानि दापयत्त्रितयं तथासप्तैव वंशपात्राणि सप्त वै मणिकास्तथा ॥२३॥हविष्यान्नं च भुंजीत कट्वम्लमधुवर्जितम्माषान्नं च शिलापिष्टं यत्नेन परिवर्जयेत् ॥२४॥एवं वर्षत्रयं कुर्याद्व्रतमेतद्दिवजोत्तमवर्षत्रये समाप्यैवं तस्योद्यापनमाचरेत् ॥२५॥कृष्णां गां कृष्णवस्त्रां च तिलान्दद्याच्च नारददंपती परिदाप्यैवं सुवर्णं चापि शक्तितः ॥२६॥हैमं च वरुणं कुर्यान्नदीरूपेण नारदमंडलं वारुणं चैव सर्वतोभद्रमेव च ॥२७॥कुंभं तत्र प्रतिष्ठाप्य सोपहारं प्रतिष्ठितम्संपूज्य विधिवद्भक्त्या ततो विप्राय दापयेत् ॥२८॥ब्राह्मणान्भोजयेच्छक्त्या यथावित्तानुसारतःगुरवेर्चितशीलाय सर्वशास्त्ररताय च ॥२९॥एवं कृते तदा विद्वन्परिपूर्णं व्रतं भवेत्सौभाग्यसुखसंपत्तिः संततिश्चाक्षया भवेत् ॥३०॥न दुर्गतिमवाप्नोति चिरं स्वर्गे महीयतेदेवपत्नीभिराचीर्णमृषिपत्नीभिरेव च ॥३१॥नागसिद्धांगनाभिश्च व्रतमेतत्पुरा कृतम्नदीत्रिरात्रमतुलं किमन्यच्छ्रोतुमिच्छसिसौभाग्यं संततिं चैव निश्चयं प्राप्नुते सदा ॥३२॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे नदीत्रिरात्रव्रतं नाम सप्ततितमोऽध्यायः ॥७०॥ N/A References : N/A Last Updated : November 20, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP