संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ८७

उत्तरखण्डः - अध्यायः ८७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महेश्वर उवाच-
चैत्रे तु चंपकेनैव जातीपुष्पेण वा पुनः
पूजनीयः प्रयत्नेन केशवः क्लेशनाशनः ॥१॥
दमनकैर्मरुकैश्चैव बिल्वपुष्पैरथापि वा
पूजयेज्जगतामीशं विष्णुं सर्वेश्वरेश्वरम् ॥२॥
शतपत्रैस्तथादिव्यै रक्तैर्वा सुसमाहितः
पूजयंति नरा विष्णुं चैत्रमासे सुरेश्वरि ॥३॥
वैशाखे तु सदा देवि ह्यर्चनीयो महत्प्रभुः
केतकीपत्रमादाय वृषस्थे च दिवाकरे ॥४॥
येनार्चितो हरिर्भक्त्या प्रीतो मन्वंतरं शतम्
ज्येष्ठे मासे तु संप्राप्ते नानापुष्पैः प्रपूजयेत् ॥५॥
पूजिते देवदेवेशे सर्वे देवाः सुपूजिताः
कृत्वा पापसहस्राणि महापापशतानि च ॥६॥
तेपि यास्यंति भो देवि यत्र विष्णुः श्रिया सह
आषाढे मासि संप्राप्ते पूजां कुर्याद्विशेषतः ॥७॥॥
करवीरैरक्तपुष्पैस्तथाब्जैर्वा सदा नराः
पूजां कुर्वंति ये विष्णोस्ते ज्ञेयाः पुण्यभागिनः ॥८॥
जातरूपनिभैर्विष्णुं कदंबकुसुमैस्तथा
येऽर्चयिष्यंति गोविंदं न तेषां सौरिजं भयम् ॥९॥
घनागमे घनश्यामः कदंबकुसुमार्चितः
ददाति वांछितान्कामान्यावदिंद्राश्चतुर्दश ॥१०॥
यथा पद्मालयां प्राप्य प्रीतो भवति माधवः
कदंबकुसुमं लब्ध्वा प्रीतो भवति लोककृत् ॥११॥
तुलसी कृष्णतुलसी वंजुलैर्वा सुरेश्वरि
सर्वदा पूजितो विष्णुः कष्टं हरति नित्यशः ॥१२॥
श्रावणे मासि संप्राप्ते येऽर्चयंति जनार्दनम्
अतसीपुष्पमादाय तथा दूर्वादलेन तु ॥१३॥
नानापुष्पैर्विशेषेण पूजनीयः प्रयत्नतः
ददाति विपुलान्कामान्यावदाभूतसंप्लवम् ॥१४॥
भाद्र मासे तु संप्राप्ते शृणु त्वं नगनंदिनि
चंपकैर्वा श्वेतपुष्पैरक्तसिंदूरकैस्तथा ॥१५॥
कह्लारैर्वा महादेवि सर्वकामफलं लभेत्
आश्विने वै शुभेमासे कर्त्तव्यं विष्णुपूजनम् ॥१६॥
यूथिकानवजातीभिस्तथा नानाविधैः शुभैः
पूजनीयः प्रयत्नेन भक्तिपूर्वं सदा जनैः ॥१७॥
पद्मान्येव समानीय येऽर्चयंति जनार्दनम्
धर्मार्थकाममोक्षांस्ते लभंते मानवा भुवि ॥१८॥
कार्तिकेमासि संप्राप्ते पूजनीयो महेश्वरः
यावंति ऋतुपुष्पाणि देयानि माधवस्य च ॥१९॥
तिलानि तिलपुष्पाणि तैर्वा ह्यर्चनकं चरेत्
पूजिते सति देवेशि अनंतफलमश्नुते ॥२०॥
बकुलपुष्पैः पुन्नागैश्चंपकैर्वा जनार्दनम्
कार्तिके पूजयिष्यंति ते देवा न हि मानवाः ॥२१॥
मार्गशीर्षे प्रयत्नेन पूजनीयः सदा प्रभुः
नानापुष्पैः सनैवेद्यैर्धूपैर्नीराजनैस्तथा ॥२२॥
मार्गशीर्षे विशेषेण दिव्यैः पुष्पैः प्रपूजयेत्
पौषमासे महादेवि स्वर्चनं शुभदं स्मृतम् ॥२३॥
नानातुलसिपत्रैश्च मृगनाभिजलैस्तथा
माघमासे तु संप्राप्ते नानापुष्पैः प्रपूजयेत् ॥२४॥
पूजिते देवदेवेशे वांछितं लभते ध्रुवम्
कर्पूरजा तथा पूजा नानानैवेद्यमोदकैः ॥२५॥
फाल्गुने चैव संप्राप्ते ह्यर्चनं माधवस्य च
कृत्वा वासंतिकीं पूजां पुष्पाण्यादाय सर्वशः ॥२६॥
नवीनैर्वाथ देवेशि सर्वैर्वा पूजयेत्ततः
पूजिते तु जगन्नाथे वैकुंठपदमव्ययम्
प्राप्नोति पुरुषो नित्यं श्रीविष्णोश्च प्रसादतः ॥२७॥
इति श्रीपाद्मे महापुराणेपंचपंचाशत्सहस्रसंहितायामुत्तरखंडे उमामहेश्वरसंवादे मासिकपुष्पोनाम सप्ताशीतितमोऽध्यायः ॥८७॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP