संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ५९

उत्तरखण्डः - अध्यायः ५९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच-
कथयस्व प्रसादेन ममाग्रे मधुसूदन
इषस्य शुक्लपक्षे तु किं नामैकादशीभवेत् ॥१॥
श्रीकृष्णउवाच-
शृणुराजेंद्र वक्ष्यामि माहात्म्यं पाप नाशनम्
शुक्लपक्षे चाश्विनस्य भवेदेकादशी तु या ॥२॥
पापांकुशेति विख्याता सर्वपापहरा परा
पद्मनाभाभिधानं मां पूजयेत्तत्र मानवः ॥३॥
सर्वाभीष्ट फलं प्राप्तौ स्वर्गमोक्षप्रदं नृणाम्
तपस्तप्त्वा पुनस्तीव्रं चिरं सुनियतेन्द्रियः ॥४॥
यत्फलं समवाप्नोति तन्न त्वा गरुडध्वजम्
कृत्वापि बहुशःपापं नरो मोह समन्वितः ॥५॥
न याति नरकं नत्वा सर्वपापहरं हरिम्
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ॥६॥
तानि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्त्तनात्
देवं शार्ङ्गधरं विष्णुं ये प्रपन्ना जनार्दनम् ॥७॥
न तेषां यमलोकस्य यातना जायते क्वचित्
उपोष्यैकादशीमेकां प्रसंगेनापि मानवः
न याति यातनां यामीं पापं कृत्वापि दारुणम् ॥८॥
वैष्णवः पुरुषो भूत्वा शिवनिंदां करोति यः
न विंदेद्वैष्णवं लोकं स याति नरकं ध्रुवम् ॥९॥
शैवः पाशुपतो भूत्वा विष्णुनिंदां करोति चेत्
रौरवे पच्यते घोरे यावदिन्द्राश्चतुर्दश ॥१०॥
नेदृशं पावनं किंचित्त्रिषु लोकेषु विद्यते
यादृशं पद्मनाभस्य व्रतं पातकनाशनम् ॥११॥
तावत्पापानि देहेऽस्मिन्तिष्ठंति मनुजाधिपम्
यावन्नोपवसेज्जंतुः पद्मनाभदिनं शुभम् ॥१२॥
अश्वमेधसहस्राणि राजसूयशतानि च
एकादश्युपवासस्य कलां नार्हंति षोडशीम् ॥१३॥
एकादशीसमं किंचिद्व्रतं लोके न विद्यते
व्याजेनापि कृता यैश्च न ते यांति हि भास्करिम् ॥१४॥
स्वर्गमोक्षप्रदा ह्येषा शरीरारोग्यदायिनी
कलत्रसुतदा ह्येषा धनमित्रप्रदायिनी ॥१५॥
न गंगा न गया राजन्न च काशी च पुष्करम्
न चापि कौरवं क्षेत्रं पुण्यं भूप हरेर्दिनात् ॥१६॥
रात्रौ जागरणं कृत्वा समुपोष्य हरेर्दिनम्
अनायासेन भूपाल प्राप्यते वैष्णवं पदम् ॥१७॥
दशैव मातृके पक्षे राजेंद्र दश पैतृके
प्रियाया दशपक्षे तु पुरुषानुद्धरेन्नरः ॥१८॥
चतुर्भुजा दिव्यरूपा नागारिकृतकेतनाः
स्रग्विणः पीतवस्त्राश्च प्रयांति हरिमंदिरम् ॥१९॥
बालत्वे यौवनत्वे च वृद्धत्वे च नृपोत्तम
उपोष्यैकादशीं नूनं नैव प्राप्नोति दुर्गतिम् ॥२०॥
पापांकुशामुपोष्यैव आश्विनस्य सिते नरः
सर्वपापविनिर्मुक्तो हरिलोकं स गच्छति ॥२१॥
दत्त्वा हेमतिलान्भूमिं गामन्नमुदकं तथा
उपानच्छत्रवस्त्रादीन्न पश्यति यमं नरः ॥२२॥
यस्य पुण्यविहीनानि दिनान्यायांति यांति च
स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥२३॥
अवंध्यं दिवसं कुर्याद्दरिद्रोऽपि नृपोत्तम
सदाचरन्यथाशक्ति स्नानदानादिकाः क्रियाः ॥२४॥
होमस्नानजपध्यानसत्रादिपुण्यकर्मणाम्
कर्त्तारो नैव पश्यंति घोरां तां यमयातनाम् ॥२५॥
दीर्घायुषो धनाढ्याश्च कुलीना रोगवर्जिताः
दृश्यंते मानवा लोके पुण्यकर्त्तार ईदृशाः ॥२६॥
किमत्र बहुनोक्तेन यांत्यधर्मेण दुर्गतिम्
आरोहंति दिवं धर्मैर्नात्रकार्या विचारणा ॥२७॥
इति ते कथितं राजन्यत्पृष्टोऽहं त्वयानघ
पापांकुशाया माहात्म्यं किमन्यच्छ्रोतुमिच्छसि ॥२८॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे आश्विनशुक्लपापांकुशैकादशीमाहात्म्यनामैकोनषष्टितमोऽध्यायः ॥५९॥

N/A

References : N/A
Last Updated : November 19, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP