संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २०८

मत्स्यपुराणम् - अध्यायः २०८

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


पतिव्रतामाहात्म्ये सावित्र्युपाख्यानम् ।
सूत उवाच ।
ततः स राजा देवेशं पप्रच्छामितविक्रमः ।
पतिव्रतानां माहात्म्यं तत्सम्बन्धां कथामपि ॥१॥

मनुरुवाच ।
पतिव्रतानां का श्रेष्ठा कया मृत्युः पराजितः  ।
नामसङ्कीर्तनं कस्याः कीर्तनीयं सदा नरैः ॥२॥

मत्स्य उवाच ।
वैलोम्यं धर्मराजोऽपि नाचरत्यथ योषिताम् ।
पतिव्रतानां धर्मज्ञ! पूज्यास्तस्यापि ताः सदा ॥३॥

अत्र ते वर्णयिष्यामि कथां पापप्रणाशिनीम् ।
यथा विमोक्षितो भर्त्ता मृत्युपाशाद्यतः स्त्रिया ॥४॥

मद्रेषु शाकलो राजा बभूवाश्वपतिः पुरा ।
अपुत्रस्तप्यमानोऽसौ पुत्रार्थी सर्वकामदाम् ॥५॥

आराधयति सावित्रीं लक्षितोऽसौ द्विजोत्तमैः ।
सिद्धार्थकैर्हूयमानां सावित्रीं प्रत्यहं द्विजैः ॥६॥

शतसंख्यैश्चतुर्थ्यान्तु दशमासागते दिने ।
काले तु दर्शयामास स्वान्तनुं मनुजेश्वरम् ॥७॥

सावित्र्युवाच ।
राजन्! भक्तोऽसि मे नित्यं दास्यामि त्वां सुतां सदा ।
तां दत्तां मत्प्रसादेन पुत्रीं प्राप्स्यसि शोभनाम् ॥८॥

एतावदुक्त्वा सा राज्ञः प्रणतस्यैव पार्थिव! ।
जगामादर्शनं देवी यथा वै नृप! चञ्चला ॥९॥

मालती नाम तस्यासीद्राज्ञः पत्नी पतिव्रता ।
सुषुवे तनयां काले सावित्रीमिव रूपतः ॥१०॥

सावित्र्याहूतया दत्ता तद्रूपसदृशी तथा ।
सावित्री च भवत्वेषा जगाद नृपतिर्द्विजान् ॥११॥

कालेन यौवनं प्राप्ता ददौ सत्यवते पिता ।
नारदस्तु ततः प्राह राजानं दीप्ततेजसम् ॥१२॥

संवत्सरेण क्षीणायुः भविष्यति तृपात्मजः ।
सकृत्कन्याः प्रदीयन्ते चिन्तयित्वा नराधिपः ॥१३॥

तथापि प्रददौ कन्यां द्युमत्सेनात्मजे शुभे ।
सावित्र्यापि च भर्तारमासाद्य नृपमन्दिरे ॥१४॥

नारदस्य तु वाक्येन दूयमानेन चेतसा ।
शुश्रूषां परमां चक्रे भर्तृश्वशुरयोर्वने ॥१५॥

राज्याद् भ्रष्टः सभार्यस्तु नष्टचक्षुर्नराधिपः ।
न तुतोष समासाद्य राजपुत्रीं तथा स्नुषाम् ॥१६॥

चतुर्थेऽहनि मर्तव्यं तथा सत्यवता द्विजाः! ।
श्वशुरेणाभ्यनुज्ञाता तदा राजसुतापि सा ॥१७॥

चक्रे त्रिरात्रं धर्मज्ञा प्राप्ते तस्मिंस्तदा दिने ।
चारुपुष्पफलाहारः सत्यवांस्तु ययौ वनम् ॥१८॥

श्वशुरेणाभ्यनुज्ञाता याचना भङ्गभीरुणा ।
सावित्र्यपि जगामार्ता सह भर्त्रा महद्वनम् ॥१९॥

चेतसा दूयमानेन गूहमाना महद् भयम् ।
वने पप्रच्छ भर्तारं द्रुमाश्चासदृशांस्तथा ॥२०॥

आश्वासयामास स राजपुत्रीं क्लान्तां वने पद्मविशालनेत्राम् ।
सन्दर्शनेनाथ द्रुमद्विजानान्तथा मृगाणां विपिने नृवीरः ॥२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP