संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ९७

मत्स्यपुराणम् - अध्यायः ९७

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


आदित्यवारव्रतकथनम् ।

नारद उवाच ।
यदारोग्यकरं पुंसां यदनन्तफलप्रदम् ।
यच्छान्तये च मर्त्यानां वद नन्दीश तद्‌व्रतम् ॥१॥

नन्दिकेश्वर उवाच ।
यत्तद्विश्वात्मनो धाम परं ब्रह्मसनातनम् ।
सूर्य्याग्निचन्द्ररूपेण तत्त्रिधा जगति स्थितम् ॥२॥

तदाराध्य पुमान् विप्र प्राप्नोति कुशलं सदा ।
तस्मादादित्य वारेण सदा नक्ताशनो भवेत् ॥३॥

यदा हस्तेन संयुक्तमादित्यस्य च वासरम् ।
तदा शनिदिने कुर्य्यदेकभुक्तं विमत्सरः ॥4॥

नक्तमादित्यवारेण भोजयित्वा द्विजोत्तमान् ।
पत्रैर्द्वादशसंयुक्तं रक्तचन्दनपङ्कजम् ॥५॥

विलिख्य विन्यसेत्सूर्य्यं नमस्कारेण पूर्वतः ।
दिवाकरं तथाग्नेय विवस्वन्तमतः परम् ॥६॥

भगन्तु नैर्ऋते देवं वरुणं पश्चिमे दले ।
महेन्द्रमनिले तद्वदादित्यञ्च तथोत्तरे ॥७॥

शान्तमीशानभागे तु नमस्कारेणविन्यसेत् ।
कर्णिका पूर्वपत्रेतु सूर्य्यस्य तुरगान्‌ न्यसेत् ॥८॥

दक्षिणेऽर्यमनामानं मार्तण्डं पश्चिमे दले ।
उत्तरे तु रविं देवं कर्णिकायाञ्च भास्करम् ॥९॥

रक्तपुष्पोदकेनार्घ्यं सतिलारुणचन्दनम् ।
तस्मिन् पद्मे ततो दद्यादिमं मन्त्रमुदीरयेत् ॥१०॥

कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः ।
यस्मादग्नीन्द्ररूपस्त्वमतः पाहि दिवाकर! ॥११॥

अग्निमीले नमस्तुभ्यमिषेत्वोर्जेच भास्कर!
अग्न आयाहि वरद! नमस्ते ज्योतिषाम्पते! ॥१२॥

अर्घ्यं दत्त्वा विसृज्याथ निशि तैल विवर्जितम् ।
भुञ्जीत वत्सरान्ते तु काञ्चनं कमलोत्तमम् ॥
पुरुषञ्च यथाशक्त्या कारयेद्‌द्विभुजं तथा ॥१३॥

सुवर्णश्रृङ्गीं कपिलां महार्घ्यां रौप्यैः खुरैः कांस्यदोहां सवत्साम् ।
पूर्णे गुडस्योपरि ताम्रपात्रे निधाय पद्मं पुरुषञ्च दद्यात् ॥१4॥

संपूज्य रक्ताम्बरमाल्यधूपैर्द्विजञ्च रक्तैरथ हेमश्रृङ्गैः ।
संकल्पयित्वा पुरुषं सपद्मं दद्यादनेकव्रतदानकाय ॥
अव्यङ्गरूपाय जितेन्द्रियाय कुटुम्बिने देयमनुद्धताय ॥१५॥

नमो नमः पापविनाशनाय विश्वात्मने सप्ततुरङ्गमाय ।
सामर्ग्यजुर्द्धामनिधे! विधात्र भवाब्धिपोताय जगत्सवित्रे ॥१६॥

इत्यनेन विधिना समाचरेदब्दमेकमिह यस्तु मानवः ।
सोऽधिरोहति विनष्टकल्मषः सूर्घ्यधाम धुतचामरावलिः ॥१७॥

धर्मसंक्षयमवाप्य भूपतिः शोकदुःखभयरोगवर्जितः ।
द्वीपसप्तकपतिः पुनः पुनर्द्धर्ममूर्तिरमितौजसा युतः ॥१८॥

या च भर्तृगुरुदेवतत्परा वेदमूर्त्तिदिननक्तमाचरेत् ।
सापि लोकममरेशवन्दिता याति नारद! रवेर्नसंशयः ॥१९॥

यः पठेदपि श्रृणोति मानवः पठ्यमानमथवानुमोदते ।
सोऽपि शक्रभुवनस्थितोऽमरैः पूज्यते वसति चाक्षयं दिवि ॥२०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP