संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १६६

मत्स्यपुराणम् - अध्यायः १६६

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


प्रलयकालवर्णनम् ।

मत्स्य उवाच ।
भूत्वा नारायणो योगी सत्वमूर्तिर्विभावसुः!
गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान् ॥१

ततः पीत्वार्णवान् सर्वान् नदीः कूपांश्च सर्वशः ।
पर्वतानाञ्च सलिलं सर्वमादायरश्मिभिः ॥२

भित्वा गभस्तिभिश्चैव महीङ्गत्वा रसातलात् ।
पातालजलमादाय पिबन्नु रसमुत्तमम् ॥३

मूत्रा सृक्क्लेदमन्यञ्च यदस्ति प्राणिषु ध्रुवम् ।
तत् सर्वमरविन्दाक्षमादत्ते पुरुषोत्तमः ॥४

वायुश्च भगवान् भूत्वा विधुन्वानोऽखिलं जगत् ।
प्राणापानसमानाद्यात् वायूनाकर्षते हरिः ॥५

ततो देवगणाः सर्वे भूतान्येव च यानि तु ।
गन्धोघ्राणं शरीरञ्च पृथिवीं संश्रिताः गुणाः ॥६

जिह्वा रसश्च स्नेहश्च संश्रिताः सलिले गुणाः ।
रूपं चक्षुर्विपाकञ्च ज्योतिरेवाश्रिताः गुणाः ॥७

स्पर्शः प्राणश्च चेष्टा च पवने संश्रिताः गुणाः ।
शब्दः श्रोत्रञ्च खान्येव गगने संश्रिताः गुणाः ॥८

लोकमाया भगवता मुहूर्त्तेन विनाशिता ।
मनो बुद्धिश्च सर्वेषां क्षेत्रज्ञश्चेति यः श्रुतः ॥९

तं वरेण्यं परमेष्ठि हृषीकेशमुपाश्रिताः ।
ततो भगवतस्तस्य रश्मिभिः परिवारितः ॥१०

वायुनाक्रम्यमाणासु द्रुमशाखासु चाश्रिताः ।
तेषां सङ्घर्षणोद्भूतः पावकः शतधा ज्वलन् ॥११

अदहच्च तदा सर्वं वृतः सम्वर्तकोऽनलः ।
सपर्वतद्रुमान् गुल्मान् लतावल्लीस्तृणानि च ॥१२

विमानानि च दिव्यानि पुराणि विविधानि च ।
यानि चाश्रयणीयानि तानि सर्वाणि सोऽदहत् ॥१३

भस्मीकृत्वा ततः सर्वान् लोकान् लोकगुरुर्हरिः ।
भूयो निर्वापयामास युगान्तेन च कर्मणा ॥१४

सहस्रवृष्टिः शतधा भूत्वा कृष्णो महाबलः ।
दिव्यतोयेन हविषा तर्पयामास मेदिनीम् ॥१५

ततः क्षीरनिकायेन स्वादुना परमाम्भसा ।
शिवेन पुण्येन महीं निर्वाणमगमत् परम् ॥१६

तेन रोधेन संच्छन्ना पयसां वर्षतो धरा ।
एकार्णवजलीभूता सर्व सत्वविवर्जिता ॥१७

महासत्वान्यपि विभुं प्रष्टान्यमितौजसम् ।
नष्टार्कपवनाकाशे सूक्ष्मे जगति संवृते ॥१८

संशोषमात्मना कृत्वा समुद्रानपि देहिनः ।
दग्ध्वा संप्लाव्य च तथा स्वपित्येकः सनातनः ॥१९

पौराणां रूपमास्थाय स्वपित्यमितविक्रमः ।
एकार्णव जलव्यापी योगी योगमुपाश्रितः ॥२०

अनेकानि सहस्राणि युगान्येकार्णवाम्भसि ।
न चैनं कश्चिदव्यक्तं व्यक्तं वेदितुमर्हति ॥२१

कश्चैव पुरुषो नाम किं योगः कश्च योगवान् ।
असौ कियन्तं कालञ्च एकार्णव विधिं प्रभुः ॥२२

करिष्यतीति भगवानिति कश्चिन्न बुध्यते ।
न द्रष्टा नैव गमिता न ज्ञाता नैव पार्श्वगः ॥२३

तस्य न ज्ञायते किञ्चित्तमृते देवसत्तमम् ।
नमः क्षितिः पवनमपः प्रकाशं प्रजापतिं भुवनधरं सुरेश्वरम् ।
पितामहं श्रुतिनिलयमहामुनिं प्रशाम्य भूयः शयनं ह्यरोचयम् ॥२४

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP