संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १९९

मत्स्यपुराणम् - अध्यायः १९९

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


कश्यपवंशज-ऋषीणां नामगोत्रवंशप्रवरवर्णनम् ।

मत्स्य उवाच ।
मरीचेः कश्यपः पुत्रः कश्यपस्य तथा कुले ।
गोत्रकारान् ऋषीन् वक्ष्ये तेषां नामानि मे श्रृणु ॥१

आश्रायणिः ऋषिगणो मेषकीरिटकायनाः ।
उदग्रजा माठराश्च भोजा विनयलक्षणाः ॥२

शालाहलेयाः कौरिष्टाः कन्यकाश्चासुरायणाः ।
मन्दाकिन्यां वै मृगयाः श्रृतया भोजयापनाः ॥३

देवयाना गोमयानाह्यधश्छाया भयाश्च ये ।
कात्यायनाः शाक्रयाणाः बर्हियोगगदायनाः ॥४

भवनन्दि महाचक्रि दाक्षपायन एव च ।
योधयानाः कार्तिवयो हस्तिदानास्तथैव च ॥५

वात्स्यायनानि कृतजा ह्याश्वलायनिनस्तथा ।
प्रागायणाः पौलमौलिराश्ववातायनस्तथा ॥६

कौवेरकाश्च श्याकारा अग्निशर्मायणश्च ये ।
मेषपाः कैकरसपास्तथा चैव तु वभ्रवः ॥७

प्राचेयो ज्ञानसंज्ञेया आग्ना प्रासेव्य एव च ।
श्यामोदरा वैवशपास्तथा चैवोद्बलायनाः ॥८

काष्ठाहारिणमारीचा आजिहायनहास्तिकाः ।
वैकर्णेयाः काश्यपेयाः सासिसाहारितायनाः ॥९

मान्तगिनश्च भृगवस्त्रयार्षेयाः परिकीर्तिताः ।
वत्सरः कश्यपश्चैव निध्रवश्च महातपाः ॥१०

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
अतः परं प्रवक्ष्यामि द्व्यामुष्यायण गोत्रजान् ॥११

अनसूयो नाकुरयः स्नातपो राजवर्तपः ।
शैशिरोदवहिश्चैव सैरन्ध्रीरोपसेवकिः ॥१२

या मुनिः काद्रुपिङ्गाक्षिः सजातम्विस्तथैव च ।
दिवावष्टाश्व इत्येते भक्त्या ज्ञेयाश्च काश्यपाः ॥१३

त्र्यार्षेयाश्च तथैवेषां सर्वेषां प्रवराः शुभाः ।
वत्सरः काश्यपश्चैव वसिष्ठश्च महातपाः ॥१४

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
संयातिश्च नभश्चोभौ पिप्पल्योऽथ जलन्धरः ॥१५

भुजातपूरः पूर्यश्च कर्दमो गर्द्दभीमुखः ।
हिरण्यबाहुकैरातावुभौ काश्यपगोभिलौ ॥१६

कुलहो वृषकण्डश्च मृगकेतुस्तथोत्तरः ।
निदाघमसृणौ भत्स्या महान्तः केवलाश्च ये ॥१७

शाण्डिल्यो दानवश्चैव तथा वै देवजातयः ।
पैप्पलादित्स प्रवरा ऋषयः परिकीर्तिताः ॥१८

त्र्यार्षेयाभिमताश्चैषां सर्वेषां प्रवराः शुभाः ।
असितो देवलश्चैव कश्यपश्च महातपाः  ।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥१९

ऋषिप्रधानस्य च कश्यपस्य दाक्षायणीभ्यः सकलं प्रसूतम् ।
जगत्समग्रं मनुसिंह पुण्यं किं ते प्रवक्ष्याम्यहमन्तरेण ॥२0

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP