संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २१३

मत्स्यपुराणम् - अध्यायः २१३

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


सावित्र्युपाख्यानम् ।
सावित्र्युवाच ।
धर्मामर्मविधानज्ञ! सर्वधर्मप्रवर्त्तक! ।
त्वमेव जगतो नाथः प्रजासंयमनो यमः ॥१॥

कर्मणामनुरूपेण यस्माद्यमयसे प्रजा- ।
तस्माद्वै प्रोच्यसे देव! यम इत्येव नामतः ॥२॥

धर्मेणेमाः प्रजाः सर्वा यस्माद्रञ्जयसे प्रभो! ।
तस्मात्ते धर्मराजेति नाम सद्भिर्निगद्यते ॥३॥

सुकृतं दुष्कृतं चोभे पुरोधाय यदा जनाः ।
त्वत्सकाशं मृता यान्ति तस्मात्त्वं मृत्युरुच्यसे ॥४॥

कालं कलार्द्धं कलयन् सर्वेषां त्वं हि तिष्ठसि ।
तस्मात् कालेति ते नाम प्रोच्यते तत्त्वदर्शभिः ॥५॥

सर्वेषामेव भूतानां यस्मादन्तकरो महान् ।
तस्मात्त्वमन्तकः प्रोक्तः सर्वदेवैर्महाद्युते! ॥६॥

विवस्वतस्त्वं तनयः प्रथमं परिकीर्तितः ।
तस्माद्वैवस्वतो नाम्ना सर्वलोकेषु कथ्यते ॥७॥

आयुष्ये कर्मणि क्षीणे गृह्णासि प्रसभञ्जनम् ।
तदा त्वं कथ्यसे लोके सर्वप्राणिहरेति वै ॥८॥

तव प्रसादाद्देवेश! सङ्करो न प्रजायते ।
सतां सदा गतिर्देव! त्वमेव परिकीर्तितः ॥९॥

जगतोऽस्य जगन्नाथ! मर्यादापरिपालकः ।
पाहिमां त्रिदशश्रेष्ठ! दुःखितां शरणागताम्
पितरौ च तथैवास्य राजपुत्रस्य दुःखितौ ॥१०॥

यम उवाच ।
स्तवेन भक्त्या धर्मज्ञे! मया तुष्टेन सत्यवान् ।
तव भर्ता विमुक्तोऽयं लब्धकामा व्रजाबले! ॥११॥

राज्यं कृत्वा त्वया सार्द्धं वत्सराशीतिपञ्चकम् ।
नाकपृष्ठमथारुह्या त्रिदशैः सह रंस्यते ॥१२॥

त्वयि पुत्रशतञ्चापि सत्यवान् जनयिष्यति ।
ते चापि सर्वे राजानः क्षत्रियास्त्रिदशोपमाः ॥१३॥

मुख्यास्त्वन्नाम पुत्राख्या भविष्यन्ति हि शाश्वताः ।
पितुश्च ते पुत्रशतं भविता तव मातरि ॥१४॥

मालव्यां मालवी नाम शाश्वताः पुत्रपौत्रिणः ।
भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः ॥१५॥

स्तोत्रेणानेन धर्मज्ञे! कल्पमुत्थाय यस्तु माम् ।
कीर्तयिष्यति तस्यापि दीर्घमायुर्भविष्यति ॥१६॥

एतावदुक्ता भगवान् यमस्तु प्रमुच्य तं राजसुतं महात्मा ।
अदर्शनं तत्र यमो जगाम कालेन सार्द्धं सह मृत्युना च ॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP