संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ४६

मत्स्यपुराणम् - अध्यायः ४६

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


कृष्णोत्पत्तिवर्णनम्  ।

सूत उवाच  ।
ऐक्ष्वाकी सुषुवे शूरं ख्यातमद्भुत मीढुषम्  ।
पौरुषाज्जज्ञिरे शूरात् भोजायां पुत्रकादश ॥१॥

वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः  ।
देवमार्गस्ततो जज्ञे ततो देवश्रवाः पुनः ॥२॥

अनाधृष्टिः शिनिश्चैव नन्दश्चैव ससृञ्जयः  ।
श्यामः शमीकः संयूपः पञ्च चास्य वराङ्गनाः ॥३॥

श्रुतकीर्तिः पृथा चैव श्रुतदेवी श्रुतश्रवाः  ।
राजाधि देवी च तथा पञ्चैता वीरमातरः ॥४॥

कृतस्य तु श्रुता देवी सुग्रहं सुषुवे सुतम्  ।
कैकेय्यां श्रुतकीर्त्यान्तु जज्ञे सोऽनुव्रतो नृपः ॥५॥

श्रुत श्रवसि चैद्यस्य सुनीथः समपद्यत  ।
वार्षिको धर्म्मशारीरः स बभूवारिमर्दनः ॥६॥

अथ सख्येन वृद्धेऽसौ कुन्तिभोजे सुतां ददौ  ।
एवं कुन्ती समाख्याता वसुदेवस्वसा पृथा ॥७॥

वसुदेवेन सा दत्ता पाण्डोर्भार्या ह्यनिन्दिता  ।
पाण्डो रर्थेन सा जज्ञे देवपुत्रान् महारथान् ॥८॥

धर्माद्युधिष्ठिरो जज्ञे वायोर्जज्ञे वृकोदरः  ।
इन्द्राद्धनञ्जयश्चैव शक्रतुल्य पराक्रमः ॥९॥

माद्रवत्यान्तु जनितावश्विभ्यामिति शुश्रुमः  ।
नकुलः सहेदवश्च रूपशीलगुणान्वितौ ॥१०॥

रोहिणी पौरवी सा तु ख्यातमानकदुन्दुभेः  ।
लेभे ज्येष्ठसुंतं रामं सारणञ्च सुतं प्रियम् ॥११॥

दुर्दमं दमनं सुभ्रु पिण्डारक महाहनू  ।
चित्राक्ष्यौ द्वे कुमार्य्यौ तु रोहिण्यां जज्ञिरे तदा ॥१२॥

देवक्यां जज्ञिरे शौरेः सुषेणः कीर्तिमानपि  ।
उदासी बद्रसेनश्च ऋषिवासस्तथैव च ॥
षष्ठो भद्र विदेहश्च कंसः सर्वानघातयत् ॥१३॥

प्रथमाया अमावास्या वार्षिकी तु भविष्यति  ।
तस्यां जज्ञे महाबाहुः पूर्वकृष्णः प्रजापतिः ॥१४॥

अनुजात्वभवत् कृष्णात् सुभद्रा भद्रभाषिणी  ।
देवक्यान्तु महातेजा जज्ञे शूरो महायशाः ॥१५॥

सहदेवस्तु ताम्रायां जज्ञे शौरिकुलोद्वहः  ।
उपासङ्गधरं लेभे तनयं देवरक्षिता ॥
एकां कन्याञ्च सुभगां कंसस्तामभ्यघातयत् ॥१६॥

विजयं रोचमानञ्च वर्द्धमानन्तु देवलम्  ।
एते सर्वे महात्मानो ह्युपदेव्याः प्रजज्ञिरे ॥१७॥

अवगाहो महात्मा च वृकदेव्यामजायत  ।
वृकदेव्यां स्वयं जज्ञे नन्दको नामनामतः ॥१८॥

सप्तमं देवकी पुत्रं मदनं सुषुवे नृप  ।
गवेषमं महाभागं संग्रामेष्वपराजितम् ॥१९॥

श्रद्धा देव्या विहारे तु वने हि विचरन् पुरा  ।
वैश्यायामदधात् शौरिः पुत्रं कौशिकमग्रजम् ॥२०॥

सुतनू रथराजी च शौरेरास्तां परिग्रहौ  ।
पुण्ङ्रश्च कपिलश्चैव वसुदेवात्मजौ बलौ ॥२१॥

जरा नाम निषादोऽभूत् प्रथमः स धनुर्धरः  ।
सौभद्रश्च भवश्चैव महासत्वौ बभूवतुः ॥२२॥

देवभाग सुतश्चापि नाम्नाऽसावुद्धवः स्मृतः  ।
पण्डितं प्रथमं प्राहु र्देवश्रवः समुद्भवम् ॥२३॥

ऐक्ष्वाक्यलभतापत्य आनाधृष्टेर्यशस्विनी  ।
निर्धूतसत्वं शत्रुघ्नं श्राद्धस्तस्मादजायत ॥२४॥

करूषायानपत्याय कृष्णस्तुष्टः सुतन्ददौ  ।
सुचन्द्रन्तु महाभागं वीर्यवन्तं महाबलम् ॥२५॥

जाम्बवत्याः सुतावेतौ द्वौ च सत्कृतलक्षणौ  ।
चारुदेष्णश्च साम्बश्च वीर्यवन्तौ महाबलौ ॥२६॥

तन्तिपालश्च तन्तिश्च नन्दनस्य सुतावुभौ  ।
शमीकपुत्राश्चत्वारो विक्रान्ताः सुमहाबलाः ॥
विराजश्च धनुश्चैव श्याम्यश्च सृञ्जयस्तथा ॥२७॥

अनपत्योऽभवच्छ्यामः शमीकस्तु वनं ययौ  ।
जुगुप्समानो भोजत्वं राजर्षित्वमवाप्तवान् ॥२८॥

कृष्णस्य जन्माभ्युदयं यः कीर्तयति नित्यशः  ।
श्रृणोति मानवो नित्यं सर्वपापैः प्रमुच्यते ॥२९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP