संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १०२

मत्स्यपुराणम् - अध्यायः १०२

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


नन्दिकेश्वर उवाच ।
नैर्मल्यं भावशुद्धिश्च विना स्नानं न विद्यते ।
तस्मान्मनोविशुद्ध्यर्थं स्नानमादौ विधीयते ॥१॥

अनुद्धृतैरुद्धृतैर्वा जलैः स्नानं समाचरेत् ।
तीर्थञ्च कल्पयेद् विद्वान्मूलमन्त्रेण मन्त्रवित्
नमो नारायणायेति मूलमन्त्र उदाहृतः ॥२॥

दर्भपाणिस्तु विधिना आचान्तः प्रयतः शुचिः ।
चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः ॥
प्रकल्प्यावाहयेद्गङ्गामेभिर्मन्त्रैर्विचक्षणः ॥३॥

विष्णोः पादप्रसूतासि वैष्णवी विष्णुदेवता ।
त्राहि नस्त्वेनसस्तस्मादाजन्ममरणान्तिकात् ॥४॥

तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां वायुरब्रवीत् ।
दिवि भूम्यन्तरिक्षे च तानि ते सन्तु जाह्नवि ॥५॥

नन्दिनीत्येव ते नाम देवेषु नलिनीति च ।
दक्षा पृथ्वी च विहगा विश्वकायाऽमृता शिवा ॥६॥

विद्याधरी सुप्रशान्ता तथा विश्वप्रसादिनी ।
क्षेमा च जाह्नवी चैव शान्ता शान्तिप्रदायिनी ॥७॥

एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत् ।
भवेत्सन्निहिता तत्र गङ्गा त्रिपथगामिनी ॥८॥

सप्तवाराभिजप्तेन करसंपुटयोजितः ।
मूद्र्ध्नि कुर्य्याज्जलं भूयस्त्रिचतुः पञ्चसप्तकम् ॥
स्नानं कुर्यान्मुदा तद्वदामन्त्र्य तु विधानतः ॥९॥

अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ।
मृत्तिके! हर मे पापं यन्मया दुष्कृतं कृतम् ॥१०॥

उद्धृतासि वराहेण कृष्णेन शतबाहुना ।
नमस्ते सर्वलोकानां प्रभवारणि सुव्रते! ॥११॥

एवं स्नात्वा ततः पश्चादाचम्य च विधानतः ।
उत्थाय वाससी शुक्ले शुद्धे तु परिधाय वै ।
ततस्तु तर्पणं कुर्य्यात्त्रैलोक्याप्यायनाय वै ॥१२॥

देवा यक्षास्तथानागा गन्धर्वाप्सरसः सुराः ।
क्रूराः सर्पाः सुपर्णाश्च तरवो जम्बुकाः खगाः ॥१३॥

वाय्वाधारा जलाधारास्तथैवाकाशगामिनः ।
निराधाराश्च ये जीवा ये तु धर्म्मरतास्तथा ॥१४॥

तेषामाप्यायनायैतद्दीयते सलिलं मया ।
कृतोपवीती देवेभ्यो निवीती च भवेत्ततः ॥१५॥

मनुष्यांस्तर्पयेद्भक्त्या ब्रह्मपुत्रानृषींस्तथा ।
सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥१६॥

कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा ।
सर्वे ते तृप्तिमायान्तु मद्दत्तेनाम्बुना सदा ॥१७॥

मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं वशिष्ठञ्च भृगुन्नारदमेव च ।
देवब्रह्मऋषीन् सर्वांस्तर्पयेदक्षतोदकैः ॥१८॥

अपसव्यं ततः कृत्वा सव्यं जान्वाच्य भूतले ।
अग्निष्वात्तास्तथा सौम्या हविष्मन्तस्तथोष्मपाः ॥१९॥

सुकालिनो बर्हिषदस्तथान्ये वाज्यपाः पुनः ।
सन्तर्प्य पितरो भक्त्या सतिलोदकचन्दनैः ॥२०॥

यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥२१॥

औदुम्बराय दध्नाय नीलाय परमेष्ठिने ।
वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥
दर्भपाणिस्तु विधिना पितॄन् सन्तर्पयेद् बुधः ॥२२॥

पित्रादीन्नामगोत्रेण तथा मातामहानपि ।
सन्तर्प्य विधिना भक्त्या इमं मन्त्रमुदीरयेत् ॥२३॥

ये बान्धवाः बान्धवेया येऽन्यजन्मनि बान्धवाः ।
ते तृप्तिमखिला यान्तु यश्चास्मत्तोऽभिवाञ्छति ॥२४॥

ततश्चाचम्य विधिवदालिखेत्पद्ममग्रतः ।
अक्षताभिः सपुष्पाभिः सजलारुणचन्दनम् ।
अर्घ्यं दद्यात्प्रयत्नेन सूर्य्यनामानि कीर्तयेत् ॥२५॥

नमस्ते विष्णुरूपाय नमो विष्णुमुखाय वै ।
सहस्ररश्मये नित्यं नमस्ते सर्वतेजसे ॥२६॥

नमस्ते शिव! सर्वेश! नमस्ते सर्ववत्सल ।
जगत्स्वामिन्नमस्तेऽस्तु दिव्यचन्दनभूषित ॥२७॥

पद्मासन! नमस्तेऽस्तु कुण्डलाङ्गदभूषित ।
नमस्ते सर्वलोकेश! जगत्सर्वं विबोधसे ॥२८॥

सुकृतं दुष्कृतं चैव सर्वं पश्यसि सर्वग ।
सत्यदेव! नमस्तेऽस्तु प्रसीद मम भास्कर ॥२९॥

दिवाकर! नमस्तेऽस्तु प्रभाकर! नमोऽस्तुते ।
एवं सूर्य्यं नमस्कृत्य त्रिः कृत्वाथ प्रदक्षिणम् ॥
द्विजङ्गां काञ्चनं स्पृष्ट्वा ततो विष्णुगृहं व्रजेत् ॥३०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP