संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १४

मत्स्यपुराणम् - अध्यायः १४

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


पितृवंशानुकीर्त्तनम् ।

सूत उवाच ।
लोकाः सोमपथा नाम यत्र मारीचनन्दनाः ।
वर्त्तन्ते देवपितरो देवा यान् भावयन्त्यलम् ॥१॥

अग्निष्वात्ता इति ख्याता यज्वानो यत्रसंस्थिताः ।
अच्छोदा नाम तेषान्तु मानसी कन्यकानदी ॥२॥

अच्छोदन्नाम च सरः पितृभिर्निर्मितं पुरा ।
अच्छोदा तु तपश्चक्रे दिव्यं वर्ष सहस्रकम् ॥३॥

आजग्मुः पितरस्तुष्टाः किलदातुञ्च तां वरम् ।
दिव्यरूपधराः सर्वे दिव्यमाल्यानुलेपनाः ॥४॥

सर्वे युवानो बलिनः कुसुमायुधसन्निभाः ।
तन्मध्येऽमावसुं नाम पितरं वीक्ष्य सांऽगना ॥५॥

वव्रे वरार्थिनी संगं कुसुमायुधपीडिता ।
योगाद्‌भ्रष्टा तु सा तेन व्यभिचारेण भामिनी ॥६॥

धरान्तु नास्पृशत् पूर्वं पपाताथ भुवस्तले ।
तिथावमावसूर्यस्यामिच्छां चक्रे न तां प्रति ॥७॥

धैर्येण तस्य सा लोकैरमावास्येति विश्रुता ।
पितॄणां वल्लभा तस्य तस्यामक्षयकारकम् ॥८॥

अच्छोदाऽधोमुखीदीना लज्जिता तपसः क्षयात् ।
सा पितॄन्‌ प्रार्थयामास पुरे चात्मप्रसिद्धये ॥९॥

विलप्यमाना पितृभिरिदमुक्ता तपस्विनी ।
भविष्यमर्थमालोक्य देवकार्यञ्च ते तदा ॥१०॥

इदमूचुर्म्महाभागाः प्रसाद शुभयागिरा ।
दिवि दिव्यशरीरेण यत्‌ किञ्चित् क्रियते बुधैः ॥११॥

तेनैव तत्कर्म्मफलं भुज्यते वरवर्णिनि ।
सद्यं फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे ॥१२॥

तस्मात्त्वं पुत्रि! तपसः प्राप्स्यसे प्रेत्य तत्फलम् ।
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्य योनिजा ॥१३॥

व्यतिक्रमात्‌ पितॄणां त्वं कष्टं कुलमवाप्स्यसि ।
तस्माद्राज्ञोवसोः कन्या त्वमवश्यं भविष्यसि ॥१४॥

कन्या भूत्वा च लोकान् स्वान् पुनराप्स्यसि दुर्लभान् ।
पराशरस्य वीर्येण पुत्रमेकमवाप्स्यसि ॥१५॥

द्वीपे तु बदरीप्राये बादरायणमच्युतम् ।
स वेदमेकं बहुधा विभजिष्यति ते सुतः ॥१६॥

पौरवस्यात्मजौ द्वौ तु समुद्रांशस्य शन्तनोः ।
विचित्रवीर्य्यस्तनयस्तथा चित्राङ्गदो नृपः ॥१७॥

इमावुत्पाद्य तनयौ क्षेत्रजावस्य धीमतः ।
प्रौष्ठपद्यष्टकारूपा पितृलोके भविष्यसि ॥१८॥

नाम्ना सत्यवती लोके पितृलोके तथाष्टका ।
आयुरारोग्यदा नित्यं सर्वकाम फलप्रदा ॥१९॥

भविष्यसि परे काले नदीत्वञ्च गमिष्यसि ।
पुण्यतोयासरिच्छ्रेष्ठा लोकेह्यच्छोद नामिका ॥२०॥

इत्युक्त्वा सगणस्तेषां तत्रैवान्तरधीयत ।
साप्यवाप च तत्सर्वं फलं तदुदितं पुरा ॥२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP