संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १०

मत्स्यपुराणम् - अध्यायः १०

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


पृथ्वीदोहनम् ।

ऋषय ऊचुः ।
बहुभिर्धरणी भुक्ता भूपालैः श्रूयते पुरा ।
पार्थिवाः पृथिवीयोगात्‌ पृथिवी कस्य योगतः ॥१॥

किमर्थञ्च कृता संज्ञा भूमेः किं पारिभाषिणी ।
गौरितीयञ्च विख्याता सूत! कस्माद् ब्रवीहि नः ॥२॥

सूत उवाच ।
वंशे स्वायम्भुवस्यासीदङ्गो नाम प्रजापतिः ।
मृत्योस्तु दुहिता तेन परिणीता सुदुर्मुखा ॥३॥

सुनीथा नाम तस्यास्तु वेनो नामसुतः पुरा ।
अधर्म्मनिरतश्चासीद्‌ बलवान्वसुधाधिपः ॥४॥

लोकेऽप्यधर्म्मकृज्जातः परभार्यापहारकः ।
धर्माचारस्य सिद्ध्यर्थं जगतोऽथमहर्षिभिः ॥५॥

अनुनीतोऽपि न ददावनुज्ञां स यदा ततः ।
शापेन मारयित्वैनमराजक भयार्दिताः ॥६॥

ममन्थु र्ब्राह्मणास्तस्य बलाद्देहमकल्मषाः ।
तत्कायान्मथ्यमानात्तु निपेतुर्म्लेच्छजातयः ॥७॥

शरीरे मातुरंशेन कृष्णाञ्जनसमप्रभाः ।
पितुरंशस्य चांशेन धार्मिको धर्म्मचारिणः ॥८॥

उत्पन्नो दक्षिणाद्धस्तात्स धनुः सशरो गदी ।
दिव्यतेजोमयवपुः सरत्नकवचाङ्गदः ॥९॥

पृथोरेवाभवद्यत्नात् ततः पृथुरजायत ।
स विप्रैरभिषिक्तोऽपि तपः कृत्वा सुदारुणम् ॥१०॥

विष्णोर्वरेण सर्वस्य प्रभुत्वमगमत्पुनः ।
निः स्वाध्यायवषट्‌कारं निर्धर्मं वीक्ष्य भूतलम् ॥११॥

दग्धुमेवोद्यतः कोपाच्छरेणामितविक्रमः ।
ततो गोरूपमास्थाय भूः पलायितुमुद्यता ॥१२॥

पृष्ठतोऽनुगतस्तस्याः पृथुर्दीप्तशरासनः ।
ततः स्थित्वैकदेशे तु किं करोमीति चाब्रवीत् ॥१३॥

पृथुरत्यवदद्वाक्यमीप्सितं देहि सुव्रते ।
सर्वस्य जगतः शीघ्रं स्थावरस्य चरस्य च ॥१४॥

तथैव सा ब्रवीद्‌भूमिर्दुदोह स नराधिपः ।
स्वके पाणौ पृथुर्वत्सं कृत्वा स्वायम्भुवं मनुम् ॥१५॥

तदन्नमभवच्छुद्धं प्रजा जीवन्ति येन वै ।
ततस्तु ऋषिभिर्दुग्धा वत्सः सोमस्तदाभवत् ॥१६॥

दोग्धा बृहस्पतिरभूत्पात्रं वेदस्तपो रसः ।
वेदैश्च वसुधा दुग्धा दोग्धामित्रस्तदा भवत् ॥१७॥

इन्द्रोवत्सः समभवत् क्षीरमूर्जस्करं बलम् ।
देवानां काञ्चनं पात्रं पितृणां राजतं तथा ॥१८॥

अन्तकश्चाभवद्दोग्धा यमो वत्सः स्वधारसः ।
अलावुपात्रं नागानां तक्षको वत्सकोऽभवत् ॥१९॥

विषं क्षीरं ततो दोग्धा धृतराष्ट्रोऽभवत्पुनः ।
असुरैरपि दुग्धेयमायसे शक्रपीडिनीम् ॥२०॥

पात्रे मायामभूद्वत्सः प्राह्लादिस्तु विरोचनः ।
दोग्धाद्विमूर्धा तत्रासीन्माया येन प्रवर्त्तिता ॥२१॥

यक्षैश्च वसुधा दुग्धा पुरान्तर्द्धानमीप्सुभिः ।
कृत्वा वैश्रवणं वत्समामपात्रे महीपते ॥२२॥

प्रेतरक्षोगणैर्दुग्धा धारा रुधिरमुल्बणम् ।
रौप्यनाभोऽभवद्‌ दोग्धा सुमाली वत्स एव च ॥२३॥

गन्धर्वैश्च पुरा दुग्धा वसुधा साप्सरोगणैः ।
वत्सं चैत्ररथं कृत्वा गन्धान् पद्म दले तथा ॥२४॥

दोग्धा वररुचिर्नाम नाट्यवेदस्य पारगः ।
गिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च ॥२५॥

औषधानिच दिव्यानि दोग्धा मेरुर्महाचलः ।
वत्सोऽभूद्धिमवांस्तत्र पात्रं शैलमयं पुनः ॥२६॥

वृक्षैश्चवसुधा दुग्धा क्षीरं छिन्नप्ररोहणम् ।
पालाशपात्रं दोग्धातु शालः पुष्पलताकुलः ॥२७॥

प्लक्षोऽभवत्ततो वत्सः सर्ववृक्षोधनाधिपः ।
एवमन्यैश्च वसुधा तदा दुग्धा यथेप्सितम् ॥२८॥

आयुर्धनानि सौख्यञ्च पृथौ राज्यं प्रशासति ।
न दरिद्रस्तदा कश्चिन्नरोगी न च पापकृत् ॥२९॥

नोपसर्गभयं किञ्चित् पृथौ राजनिशासति ।
नित्यं प्रमुदितालोका दुःखशोकविवर्जिताः ॥३०॥

धनुष्कोट्या च शैनेन्द्रानुत्सार्य्यसमहाबलः ।
भुवस्तलं समं चक्रे लोकानां हितकाम्यया ॥३१॥

न पुरग्रामदुर्गाणि नचायुधधरा नराः ।
क्षयातिशयदुःखञ्च नार्थशास्त्रस्य चादरः ॥३२॥

धर्मैकवासनालोकाः पृथो राज्यं प्रशासति ।
कथितानि च पात्राणि यत्क्षीरञ्च मया तव ॥३३॥

येषां यत्र रुचिस्तत्तद्देयं तेभ्यो विजानता ।
यज्ञ श्राद्धेषु सर्वेषु मया तुभ्यं निवेदितम् ॥३४॥

दुहितृत्वङ्गता यस्मात् पृथौर्धर्म्मवतो मही ।
तदानुरागयोगाच्च पृथिवी विश्रुता बुधैः ॥३५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP