संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १५८

मत्स्यपुराणम् - अध्यायः १५८

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


वीरक पार्वती संवादः ।

वीरक उवाच ।
एवमुक्त्वा गिरिसुता माता मे स्नेहवत्सला ।
प्रवेशं लभते नान्या नारी कमललोचने ॥१॥

इत्युक्ता तु तदा देवी चिन्तयामास चेतसा ।
न सा नारीति दैत्योऽसौ वायुर्मे यामभाषत ॥२॥

वृथैव वीरकः शप्तो मया क्रोधपरीतया ।
अकार्यं क्रियते मूढैः प्रायः क्रोधसमीरितैः ॥३॥

क्रोधेन नश्यते कीर्तिः क्रोधो हन्ति स्थिरां श्रियम् ।
अपरिच्छन्नतत्वार्था पुत्रं शापितवत्यहम् ॥४॥

विपरीतार्थ बुद्धीनां सुलभो विपदोदयः ।
सञ्चिन्त्यैवमुवाचेदं वीरकं प्रति शैलजा ॥५॥

लज्जा सज्जविकारेण वदनेनाम्बुजत्विषा ।
देव्युवाच ।
अहं वीरक! ते माता मा तेऽस्तु मनसो भ्रमः ॥६॥

शङ्करस्यास्मि दयिता सुता तु हिमभूभृतः ।
मम गात्रच्छविभ्रान्त्या माशङ्कां पुत्र! भावय ॥७॥

तुष्टेन गौरता दत्ता ममेयं पद्मजन्मना ।
मया शप्तोऽस्य विदिते वृत्तान्ते दैत्यनिर्मिते ॥८॥

ज्ञात्वा नारीप्रवेशन्तु शङ्करे रहसि स्थिते ।
न निवर्तयितुं शक्यः शापः किन्तु ब्रवीमि ते ॥९॥

शीघ्रमेष्यसि मानुष्यात् स त्वं कामसमन्वितः ।
शिरसा तु ततोवन्द्य मातरं पूर्णमानसः॥
उवाचार्चित पूर्णेन्दु द्युतिञ्च हिमशैलजाम् ॥१०॥

वीरक उवाच ।
नतसुरासुर मौलिमिलन् मणिप्रचय कान्ति कराल नखाङ्किते ।
नगसुते! शरणागतवत्सले! तव नतोऽस्मि नतार्त्तिविनाशिनि ॥११॥

तपनमण्डलमण्डितकन्धरै! पृथुसुवर्णसुवर्णनगद्युते ।
विषभुजङ्गनिषङ्गविभूषिते ! गिरिसुते! भवतीमहमाश्रये ॥१२॥

जगति कः प्रणताभिमतं ददौ झटिति सिद्धनुते भवती यथा ।
जगति काञ्च न वाञ्छति शङ्करो भुवनधृत्तनये! भवतीं यथा ॥१३॥

विमलयोग विनिर्मित दुर्जय स्वतनु तुल्यमहेश्वर मण्डले ।
विदलितान्धक बान्धवसंहतिः सुरवरैः प्रयमन्त्वमभिष्टुता ॥१४॥

सितसटापटलोद्धत कन्धरा भरमहा मृगराज रथास्थिता ।
विमलशक्तिमुखानलपिङ्गला यतभुजौघ विपिष्टमहासुरा ॥१५॥

निगदिता भुवनैरिति चण्डिका जननि! शुम्भ निशुम्ब निषूदनी ।
प्रणत चिन्तित दानव दानव प्रमथनैकरतिस्तरसा भुवि ॥१६॥

वियति वायुपथे ज्वलनोज्वलेऽवनितले तव देवि! च यद्वपुः ।
तदजितेऽप्रतिमे प्रणमाम्यहं भुवन भाविनि! ते भववल्लभे ॥१७॥

जलधयो ललितोद्धत वीचयो हुतवहद्युतयश्च चराचरम् ।
फणसहस्रभृतश्च भुजङ्गमा स्त्वदभिधास्यति मय्यभयङ्कराः ॥१८॥

भगवति! स्थिरभक्तजनाश्रये! प्रतिगतो भवती -चरणाश्रयम् ।
करणजातमिहास्तु ममाचलन्नुतिलवाप्तिफलासयहेतुतः॥
प्रशममेहि ममात्मज वत्सले! नमोऽस्तु ते देवि! जगत्त्रयाश्रये ॥१९॥

सूत उवाच ।
प्रसन्ना तु ततो देवी वीरकस्येति संस्तुता ।
प्रविवेश शुभं भर्तुर्भवनं भूधरात्मजा ॥२०॥

द्वारस्थो वीरको देवान् हरदर्शनकाङ्क्षिणः ।
व्यसर्जयत् स्वान्येव गृहाण्यादरपूर्वकः ॥२१॥

नास्त्यत्रावसरो देवा देव्या सह वृषाकपिः ।
निभृतः क्रीड़तीत्युक्ता ययुस्ते च यथागतम् ॥२२॥

गते वर्षसहस्रे तु देवास्त्वरितमानसाः ।
ज्वलनं चोदयामासुः ज्ञातुं शङ्करचेष्टितम् ॥२३व

प्रविश्य जालरन्ध्रेण शुकरूपी हुताशनः ।
ददृशे नयने शर्वं रतं गिरिजया सह ॥२४॥

ददृशे तञ्च देवेशो हुताशं शुकरूपिणम् ।
तमुवाच महादेवः किञ्चित् कोपसमन्वितः ॥२५॥

यस्मात्तु त्वत्कृतो विघ्नस्तस्मात्वय्युपपद्यते ।
इत्युक्तः प्राञ्जलिर्वह्निरपिबद्वीर्यमाहितम् ॥२६॥

तेनापूर्यत तान्देवांस्तत्तत्काय बिभेदतः ।
विपाट्य जठरन्तेषां वीर्यं माहेश्वरन्ततः ॥२७॥

निष्क्रान्तं तप्तहेमाभं वितते शङ्कराश्रमे ।
तस्मिन् सरो महज्जातं विमलं बहु योजनम् ॥२८॥

प्रोत्फुल्लहेमकमलं नानाविहगनादितम् ।
तच्छ्रुत्वा तु ततो देवी हेमद्रुम महाजलम् ॥२९॥

तत्र कृत्वा जलक्रीड़ां तदब्जकृतशेखरा ।
उपविष्टा ततस्तस्य तीरे हेमद्रुम महाजलम् ॥३०॥

पातुकामा च तत्तोयं स्वादु निर्मल पङ्कजम् ।
अपश्यन् कृत्तिकाः स्नाताः षडर्कद्युतिसन्निभम् ॥३१॥

पद्मपत्रे तु तद्वारि गृहित्वोपस्थिता गृहम् ।
हर्षादुवाच पश्यामि पद्मपत्रे स्थितं पयः ॥३२॥

ततस्ता ऊचुरखिलं कृत्तिका हिमशैलजम् ।
कृत्तिका ऊचुः ।
दास्यामो यदि ते गर्भः सम्भूतो यो भविष्यति ॥३३॥

सोऽस्माकमपि पुत्रः स्यादस्मन्नाम्ना च वर्तताम् ।
भवेल्लोकेषु विख्यातः सर्वेष्वपि शुभानने! ॥३४॥

इत्युक्तोवाच गिरिजा कथं मद्गात्रसम्भवः ।
सर्वैरवयवैर्युक्तो भवतीभ्यः सुतो भवेत् ॥३५॥

ततस्तां कृत्तिका ऊचु र्विधास्यामोऽस्य वै वयम् ।
उत्तमान्युत्तमङ्गानि यद्येवन्तु भविष्यति ॥३६॥

उक्ता वै शैलजा प्राह भवत्वेवमनिन्दितः ।
ततस्ताहर्षसम्पूर्णाः पद्मपत्रस्थितं पयः ॥३७॥

तस्यै ददुस्तया चापि तत्प्रीतं क्रमशो जलम् ।
पीते तु सलिले तस्मिंस्ततस्तस्मिन् सरोवरे ॥३८॥

विपाट्य देव्याश्च ततो दक्षिणां कुक्षिमुद्गतः ।
निश्चक्रामद्भुतो बालः सर्वलोक विभासकः ॥३९॥

प्रभाकरप्रभाकारः प्रकाशकनकप्रभः ।
गृहीतनिर्मलोदग्र शक्तिशूलः षड़ाननः ॥४०॥

दीप्तो मारयितुं दैत्यान् कुत्सितान् कनकच्छिविः ।
एतस्मात् कारणाद्देवः कुमारश्चापि सोऽभवम् ॥४१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP