संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १७८

मत्स्यपुराणम् - अध्यायः १७८

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


कालनेमिना सह विष्णुयुद्धम्
मत्स्य उवाच ।
पञ्च तन्नाभ्यवर्तन्त विपरीतेन कर्म्मणा ।
वेदो धर्म्मः क्षमा सत्यं श्रीश्च नारायणाश्रया ॥१॥

स तेषामनुपस्थानात् सक्रोधो दानवेश्वरः ।
वैष्णवं पदमन्विच्छन् ययौ नारायणान्तिकम् ॥२॥

स ददर्श सुपर्णस्थं शङ्ख चक्रगदाधरम् ।
दानवानां विनाशाय भ्रामयन्तं गदां शुभाम्॥३॥

सजलाम्भोद सदृशं विद्युत्सदृश वाससम् ।
स्वारूढं स्वर्णपक्षाढ्यं शिखिनं काश्यपं खगम् ॥४॥

दृष्ट्वा दैत्यविनाशाय रणे स्वस्थमवस्थितम् ।
दानवो विष्णुमक्षोभ्यं बभाषे लुब्ध मानसः ॥५॥

अयं स रिपुरस्माकं पूर्वेषां प्राणनाशनः ।
अर्णवावासिनश्चैव मधोर्वै कैटभस्य च ॥६॥

अयं स विग्रहोऽस्माकमशाम्यः किल कथ्यते ।
अनेन संयुगेष्वद्य दानवा बहवो हताः ॥७॥

अयं स निर्घृणो लोके स्त्री बाल निरपत्रपः ।
येन दानवनारीणां सीमन्तोद्धरणं कृतम् ॥८॥

अयं सविष्णुर्देवानां वैकुण्ठश्च दिवैकसाम् ।
अनन्तो भोगिनामप्सु स्वपन्नाद्यः स्वयम्भुवः ॥९॥

अयं स नाथो देवानामस्माकं व्यथितात्मनाम् ।
अस्य क्रोधं समासाद्य हिरण्यकशिपुर्हतः ॥१०॥

अस्य च्छायामुपाश्रित्य देवा मखमुखे श्रिताः ।
आज्यं महर्षिभिर्दत्तमश्नुवन्ति त्रिधा हुतम् ॥११॥

अयं स निधने हेतुः सर्वेषाममरद्विषाम् ।
यस्य चक्रे प्रविष्टानि कुलान्यस्माकमाहवे ॥१२॥

अयं स किल युद्धेषु सुरार्थे त्यक्तजीवितः ।
सवितुस्तेजसा तुल्यं चक्रं क्षिपति शत्रुषु ॥१३॥

अयं स कालो दैत्यानां कालभूतः समास्थितः ।
अतिक्रान्तस्य कालस्य फलं प्राप्स्यति केशवः ॥१४॥

दिष्ट्येदानीं समक्षं मे विष्णुरेष समागतः ।
अद्य मद्बाहु निष्पिष्टो मामेव प्रणमिष्यति ॥१५॥

यास्याम्यपचितिं दिष्ट्या पूर्वेषामद्य संयुगे ।
इमं नारायणं हत्वा दानवानां भयावहम् ॥१६॥

क्षिप्रमेव हनिष्यामि रणेऽमरगणांस्ततः ।
जात्यन्तरगतो ह्येष बाधते दानवान् मृधे ॥१७॥

एषोऽनन्तः पुरा भूत्वा पद्मनाभ इति श्रुतः ।
जघानैकार्णवे घोरे तावुभौ मधुकैटभौ॥१८॥

द्विधाभूतं वपुः कृत्वा सिंहस्यार्द्धं नरस्य च ।
पितरं मे जघानैको हिरण्यकशिपुं पुरा ॥१९॥

शुभं गर्भमधत्तैनमदितिर्देवतारणिः ।
त्रीन् लोकानुज्जहारैको क्रममाणस्त्रिभिः क्रमैः ॥२०॥

भूयस्त्त्विदानीं संग्रामे संप्राप्ते तारकामये ।
मया सह समागम्य स देवो विनशिष्यति ॥२१॥

एवमुक्त्वा बहुविधं क्षिपन्नारायणं रणे ।
वाग्भिरप्रतिरूपाभिर्युद्धमेवाभ्यरोचयत् ॥२२॥

क्षिप्यमाणो सुरेन्द्रेण न चुकोप गदाधरः ।
क्षमा बलेन महता सस्मितं चेदमब्रवीत् ॥२३॥

अल्पं दर्पबलं दैत्य! स्थिरमक्रोधजं बलम् ।
हतस्त्वं दर्पजैर्दोषैर्हित्वा यद् भाषसे क्षमम् ॥२४॥

अधीरस्त्वं मम मतो धिगेतत्तव वाग्बलम् ।
न यत्र पुरुषाः सन्ति तत्र गर्जन्ति योषितः ॥२५॥

अहं त्वां दैत्य! पश्यामि पूर्वेषां मार्गगामिनम् ।
प्रजापतिकृतं सेतुं भित्वा कः स्वस्तिमान् व्रजेत् ॥२६॥

अद्य त्वां नाशयिष्यामि देवव्यापारघातकम् ।
स्वेषु स्वेषु च स्थानेषु स्थापयिष्यामि देवताः ॥२७॥

एवं ब्रुवति वाक्यं तु मृधे श्रीवत्सधारिणि ।
जहास दानवः क्रोधाद्धस्तां श्चक्रे सहायुधान् ॥२८॥

स बाहुशतमुद्यम्य सर्वास्त्र-ग्रहणं रणे ।
क्रोधाद्द्विगुणरक्ताक्षो विष्णुं वक्षस्यताडयत् ॥२९॥

दानवाश्चापि समरे मयतारपुरोगमाः
उद्यतायुध निस्त्रिंशा विष्णुमभ्यद्रवन् रणे ॥३०॥

स ताड्यमानोऽतिबलैर्दैत्यैः सर्वोद्यतायुधैः ।
न चचाल ततो युद्धे कम्पमान इवाचलः ॥३१॥

संसक्तश्च सुपर्णेन कालनेमी महासुरः ।
सर्व प्राणेन महतीं गदामुद्यम्य बाहुभिः ॥३२॥

घोरां ज्वलन्तीं मुमुचे संरब्धो गरुडोपरि ।
कर्म्मणा तेन दैत्यस्य विष्णुर्विस्मयमाविशत् ॥३३॥

यदा तेन सुपर्णस्य पातिता मूर्ध्नि सा गदा ।
सुपर्णं व्यथितं दृष्ट्वा कृतञ्च वपुरात्मनः ॥३४॥

क्रोध संरक्तनयनो वैकुण्ठश्चक्रमाददे ।
व्यवर्द्धत स वेगेन सुपर्णेन समं विभुः ॥३५॥

भुजाश्चास्य व्यवर्द्धन्त व्याप्नुवन्तो दिशो दश ।
प्रदिशश्चैव खं गां वै पूरयामास केशवः ॥३६॥

ववृधे च पुनर्लोकान् क्रान्तुकाम इवौजसा ।
तर्जनायासुरेन्द्राणां वर्द्धमानं नभस्तले ॥३७॥

ऋषयश्चैव गन्धर्वास्तुष्टुवुर्मधुसूदनम् ।
सर्वान् किरीटेन लिहन् साभ्रमम्बरमम्बरैः ॥३८॥

पद्भ्यमाक्रम्य वसुधां दिशः प्रच्छाद्य बाहुभिः ।
स सूर्य करतुल्याभं सहस्रारमरिक्षयम् ॥३९॥

दीप्ताग्नि सदृशं घोरं दर्शनेन सुदर्शनम् ।
सुवर्णरेणु पर्यन्तं वज्रनाभं भयापहम् ॥४०॥

मेदोऽस्थि मज्जा रुधिरैः सिक्तन्दानवसम्भवैः ।
अद्वितीय प्रहरणं क्षुरपर्यन्त मण्डलम् ॥४१॥

स्रग्दाममालाविततं कामगं कामरूपिणम् ।
स्वयं स्वयम्भुवा सृष्टं भयदं सर्वविद्विषाम् ॥४२॥

महर्षि रोषैराविष्टं नित्यमाहवदर्पितम् ।
क्षेपणाद्यस्य मुह्यन्ति लोकाः सस्थाणुजङ्गमाः ॥४३॥

क्रव्यादानि च भूतानि तृप्तिं यान्ति महामृधे ।
तदप्रतिमकर्मोग्रं समानं सूर्यवर्चसा ॥४४॥

चक्रमुद्यम्य समरे क्रोधधीप्तो गदाधरः ।
समुष्णन् दानवं तेजः समरे स्वेन तेजसा ॥४५॥

चिच्छेद बाहू चक्रेण श्रीधरः कालनेमिनः ।
तच्च वक्त्रशतं घोरं साग्नि पूर्णाट्टहासि वै ॥४६॥

तस्य दैत्यस्य चक्रेण प्रममाथ बलाद्धरिः ।
सच्छिन्नबाहुर्विशिरा न प्राकम्पत दानवः ॥४७॥

कबन्धोऽवस्थितः संख्ये विशाख इव पादपः ।
सम्वितत्यमहापक्षौ वायोः कृत्वा समञ्जसम् ॥४८॥

उरसा पातयामास गरुडः कालनेमिनम् ।
स तस्य देहो विमुखो विबाहुश्च परिभ्रमन् ॥४९॥

निपपात दिवन्त्यक्त्वा क्षोभयन् धरणीतलम् ।
तस्मिन्निपतिते दैत्ये देवाः सर्षिगणास्तदा ॥५०॥

साधु साध्विति वैकुण्ठं समेताः प्रत्यपूजयन् ।
अपसर्पन्तु दैत्यश्च युद्धे दृष्टपराक्रमाः ॥५१॥

ते सर्वे बाहुभिर्व्याप्ता न शेकुश्चलितुं रणे ।
कांश्चित् केशेषु जग्राह कांश्चित् कण्ठेष्वपीडयन् ॥५२॥

चकर्ष कस्यचिद्वक्त्रं मध्येऽगृह्णद्दयापरम् ।
ते गदा चक्रनिर्दग्धा गतसत्वा गतासवः ॥५३॥

गगनाद् भ्रष्टसर्वाङ्गा निपेतुर्धरणीतले ।
तेषु दैत्येषु सर्वेषु हतेषु पुरुषोत्तमः ॥५४॥

तस्थौ शक्रप्रियं कृत्वा कृतकर्मा गदाधरः ।
तस्मिन् विमर्दे निर्वृत्ते संग्रामे तारकामये ॥५५॥

तं देशमाजगामाशु ब्रह्मा लोकपितामहः ।
सर्वैर्ब्रह्मर्षिभिः सार्द्धं गन्धर्वाप्सरसाङ्गणैः ॥५६॥

देवदेवो हरिं देवं पूजयन् वाक्यमब्रवीत् ।
कृतं देव महत्कर्म सुराणां शल्यमुद्धृतम् ॥५७॥

वधेनानेन दैत्यानां वयं च परितोषिताः ।
योऽयं त्वया हतो विष्णो! कालनेमी महासुरः ॥५८॥

त्वमेकोऽस्य मृधे हन्ता नान्यः कश्चन विद्यते ।
एष देवान् परिभवन् लोकांश्च ससुरासुरान् ॥५९॥

ऋषीणां कदनं कृत्वा मामपि प्रतिगर्जति ।
तदनेन तवाग्य्रेण परितुष्टोऽस्मि कर्मणा ॥६०॥

यदयं कालकल्पस्तु कालनेमी निपातितः ।
तदा गच्छस्व भद्रन्ते गच्छाम दिवमुत्तमम् ॥६१॥

ब्रह्मर्षयस्त्वां तत्रस्थाः प्रतीक्षन्ते सदोगताः ।
कञ्चाहं तव दास्यामि वरं वरवताम्वर! ॥६२॥

सुरेष्वथ च दैत्येषु वराणां वरदो भवान् ।
निर्यातयैतत्त्रैलोक्यं स्फीतं निहतकण्टकम् ॥६३॥

अस्मिन्नेव मृधे विष्णो!शक्राय सुमहात्मने ।
एवमुक्तो भगवता ब्रह्मणा हरिरव्ययः ॥६४॥

देवांश्छक्रमुखान् सर्वानुवाच शुभया गिरा ।
विष्णुरुवाच ।
श्रृण्वन्तु त्रिदशाः सर्वे यावन्तोऽत्र समागताः ॥६५॥

श्रवणावहितैः श्रोत्रैः पुरस्कृत्य पुरन्दरम् ।
अस्मिन् महति संग्रामे दैतेयौ द्वौ विनिःसृतौ॥६६॥

विरोचनश्च दैत्येन्द्रः स्वर्भानुश्च महाग्रहः ।
स्वां दिशं भजतां शक्रो दिशं वरुण एव च ॥६७॥

याम्यां यमः पालयितामुत्तराञ्च धनाधिपः ।
स्वां दिशं भजतां शक्रो दिशं वरुण एव च ॥६८॥

याम्यां यमः पालयितामुत्तराञ्च धनाधिपः ।
ऋक्षेः सह यथायोगं गच्छतां चैव चन्द्रमाः ॥६९॥

अब्दं ऋतुमुखे सूर्यो भजतामयनैः सह ।
आज्यभागाः प्रवर्तन्तां सदस्यैरभिपूजिताः ॥७०॥

हूयन्तामग्नयो विप्रैर्वेददृष्टेन कर्मणा ।
देवाश्चाप्यग्निहोमेन स्वाध्यायेन महर्षयः ॥७१॥

श्राद्धेन पितरश्चैव तृप्ति यान्तु यथासुखम् ।
वायुश्चरतु मार्गस्थस्त्रिधा दीप्यतु पावकः ॥७२॥

त्रींस्तु वर्णांश्च लोकांस्त्रींस्तर्पयंश्चात्मजैर्गुणैः ।
क्रतवः सम्प्रवर्तन्तां दीक्षणीयैर्द्विजातिभिः ॥७३॥

दक्षिणाश्चोपपाद्यन्तां याज्ञिकेभ्यः पृथक् पृथक्  ।
गान्तु सूर्यो रसान् सोमो वायुः प्राणांश्च प्राणिषु ॥७४॥

तर्पयन्तः प्रवर्तन्तां सर्व एव स्वकर्मभिः ।
यथावदानुपूर्व्येण महेन्द्रमलयोद्भवाः ॥७५॥

त्रैलोक्यमातरः सर्वाः समुद्रं यान्तु सिन्धवः ।
दैत्येभ्यस्त्यज्यतां भीश्च शांन्ति व्रजत देवताः ॥७६॥

स्वस्ति वोऽस्तु गमिष्यामि ब्रह्मलोकं सनातनम् ।
स्वगृहे स्वर्गलोके वा संग्रामे वा विशेषतः ॥७७॥

विश्रम्भो वो न मन्तव्यो नित्यं क्षुद्रा हि दानवाः ।
छिद्रेषु प्रहरन्त्येते न तेषां संस्थितिर्ध्रुवा ॥७८॥

सौम्यानामृजुभावानां भवतामार्जबन्धनम् ।
एवमुक्त्वा सुरगणान् विष्णुसत्य पराक्रमः ॥७९॥

जगाम ब्रह्मणा सार्द्धं स्वलोकन्तु महायशाः ।
एतदाश्चर्यमभवत् संग्रामे तारकामये ।
दानवानाञ्च विष्णोश्च यन्मान्त्वं परिपृष्टवान् ॥८०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP