संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ४९

मत्स्यपुराणम् - अध्यायः ४९

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


पूरुवंशवर्णनम्  ।

पूरोः पुत्रो महातेजा राजा स जनमेजयः  ।
प्राची ततः सुतस्तस्य यः प्राचीमकरोद्दिशम् ॥१॥

प्राचीत तस्य तनयो मनस्युश्च तथा भवत्  ।
राजा पीतायुधो नाम मनस्योरभवत् सुतः ॥२॥

दायादस्तस्य चाप्यासीद् धुन्धुर्नाम महीपतिः  ।
धुन्धोर्बहुविधः पुत्रः सम्पातिस्तस्य चात्मजः ॥३॥

सम्पातेस्तु रहं वर्चा भद्राश्वस्तस्य चात्मजः  ।
भद्राश्वस्य घृताया तु दशाप्सरसि सूनवः ॥४॥

औचेयुश्च हृषेयुश्च पुण्येयु श्चेति ते दश  ।
घृतेयुश्च विनेयुश्च स्थलेयुश्चैव सत्तमः ॥५॥

धर्मेयुः सन्नतेयुश्च पुण्येयु श्चेति ते दश  ।
औचयो र्ज्वलना नाम भार्या वै तक्षकात्मजा ॥६॥

तस्यां स जनयामास अन्तिनारं महीपतिम्  ।
अन्तिनारो मनस्विन्यां पुत्रान् जज्ञे परान् शुभान् ॥७॥

अमूर्तरयसंवीरं त्रिवनञ्चैव धार्मिकम्  ।
गौरी कन्या तृतीया च मान्धातुर्जननी शुभा ॥८॥

इलिना तु यमस्यासीत् कन्याया जनयत् सुतान्  ।
ब्रह्मवाद पराक्रान्तां श्छुम्भदा त्विलिना ह्यभूत् ॥९॥

उपदानवी सुतान् लेभे चतुरस्त्विलिनात्मजात्  ।
ऋष्यन्तमथ दुष्यन्तं प्रवीरमनघं तथा ॥१०॥

चक्रवर्त्ती ततो जज्ञे दुष्यन्तात् समितिञ्जयः  ।
शकुन्तलायां भरतो यस्य नाम्ना च भारताः ॥११॥

दौष्यन्तिं प्रति राजानं वागूचे चाशरीरिणी  ।
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ॥१२॥

भर स्वपुत्रं दुष्यन्त! मावमंस्थाः शकुन्तलाम्  ।
रेतोधां नयते पुत्रः परेतं यमसादनात् ॥
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥१३॥

भरतस्य विनष्टेषु तनयेषु पुरा किल  ।
पुत्राणां मातृकात् कोपात् सुमहान् संक्षयः कृतः ॥१४॥

ततो मरुद्भिरानीय पुत्रः स तु बृहस्पतेः  ।
संक्रामितो भरद्वाजो मरुद्बिर्भरतस्य तु ॥१५॥

ऋषय ऊचुः  ।
भरतस्य भरद्वाजः पुत्रार्थं मारुतैः कथम्  ।
संक्रामितो महातेजास्तन्नो ब्रूहि यथातथम् ॥१६॥

सूत उवाच  ।
पत्न्यामापन्नसत्वायामुशिजः सः स्थितो भुवि  ।
भ्रातुर्भार्य्यां सद्रृष्ट्वा तु बृहस्पतिरुवाच ह ॥१७॥

उपतिष्ठ स्वलङ्कृत्य मैथुनाय च मां शुभे!  ।
एव मुक्ताऽब्रवीदेनं स्वयमेव बृहस्पतिम् ॥१८॥

गर्भः परिणतश्चायं ब्रह्म व्याहरते गिरा  ।
अमोघरेतास्त्वञ्चापि धर्मञ्चैवं विगर्हितम् ॥१९॥

एवमुक्तोऽब्रवीदेनां स्वयमेव बृहस्पतिः  ।
नोपदेष्टव्यो विनयस्त्वया मे वरवर्णिनि! ॥२०॥

धर्षमाणः प्रसह्यैनां मैथुनायोपचक्रमे  ।
ततो बृहस्पतिं गर्भो धर्षमाणमुवाच ह ॥२१॥

सन्निविष्टो ह्यहं पूर्वमिह नाम बृहस्पते!  ।
अमोघरेताश्च भवान् नावकाश इह द्वयोः ॥२२॥

एवमुक्तः स गर्भेण कुपितः प्रत्युवाच ह  ।
यस्मात्त्वमीद्रृशे काले सर्वभूतेप्सिते सति ॥
अभिषेधसि तस्मात्त्वं तमो दीर्घं प्रवेक्ष्यसि ॥२३॥

ततः कामं सन्निवर्त्य तस्यानन्दाद् बृहस्पतेः  ।
तद्रेतस्त्वपतद् भूमौ निवृत्तं शिशुकोऽभवत् ॥२४॥

सद्यो जातं कुमारं तु द्रृष्ट्वा तं ममताऽब्रवीत्  ।
गमिष्यामि गृहं स्वं वै भरस्वैनं बृहस्पते ॥२५॥

एवमुक्त्वागता सा तु गतायां सोऽपि तं त्यजन्  ।
मातापितृभ्यां त्यक्तन्तु द्रृष्ट्वा तं मारुतः शिशुम्
जगृहुस्तं भरद्वाजं मरुतः कृपया स्थिताः ॥२६॥

तस्मिन् काले तु भरतो बहुभिः ऋतुभि र्विभुः  ।
पुत्रनैमित्तिकैर्यज्ञैरयजत् पुत्रलिप्सया ॥२७॥

यदा स यजमानस्तु पुत्रं नासादयत् प्रभुः  ।
ततः क्रतुं मरुत्सोमं पुत्रार्थे समुपाहरत् ॥२८॥

तेन ते मरुतस्तस्य मरुत्सोमेन तुष्टुवुः  ।
उपनिन्युर्भरद्वाजं पुत्रार्थं भरताय वै ॥२९॥

दायादोऽङ्गिरसः सूनो रौरसस्तु बृहस्पतेः  ।
संक्रामितो भरद्वाजो मरुद्भिर्मरुतं प्रति ॥३०॥

भरतस्तु भरद्वाजं पुत्रं प्राप्य विभुरब्रवीत्  ।
आदावात्महितायः त्वं कृतार्थोऽहं त्वया विभो ॥३१॥

पूर्वं तु वितथो तस्मिन् कृते वै पुत्रजन्मनि  ।
ततस्तु वितथो नाम भरद्वाजो नृपोऽभवत् ॥३२॥

तस्मादपि भरद्वाजाद् ब्राह्मणाः क्षत्रिया भुवि  ।
द्व्यामुष्यायणकौलीनाः स्मृतास्ते द्विविधेन च ॥३३॥

ततो जाते हि वितथे भरतश्च दिवं ययौ  ।
भरद्वाजो दिवं यातो ह्यभिषिच्यसुतं ऋषिः ॥३४॥

दायादो वितथस्यासीद् भुवमन्युर्महायशाः  ।
महाभूतोपमाः पुत्रा श्चत्वारो भुवमन्यवः ॥३५॥

बृहत् क्षेत्रो महावीर्यः नरो गर्गश्च वीर्य्यवान्  ।
नरस्य संकृतिः पुत्रस्तस्य पुत्रो महायशाः ॥३६॥

गुरुधीरन्तिदेवश्च सत्कृत्यान्तावुभौ स्मृतौ  ।
गर्गस्य चैव दायादः शिबिर्विद्वानजायत ॥३७॥

स्मृताः शैव्यास्ततो गर्गाः क्षत्रोपेता द्विजातयः  ।
आहार्यतनयश्चैव धीमानासीदुरुक्षवः ॥३८॥

तस्य भार्या विशाला तु सुषुवे पुत्रकत्रयम्  ।
त्रयूषपं पुष्करिं चैव कविं चैव महायशाः ॥३९॥

उरुक्षवाः स्मृता ह्येते सर्वे ब्राह्मणताङ्गताः  ।
काव्यानान्तु वरा ह्येते त्रयः प्रोक्ता महर्षयः ॥४०॥

गर्गाः संकृतयः काव्याः क्षत्रोपेताद्विजातयः  ।
संभृताङ्गिरसो दक्षाः बृहत् क्षत्रस्य च क्षितिः ॥४१॥

बृहत् क्षत्रस्य दायादो हस्ति नामा बभूव ह  ।
तेनेदं निर्मितं पूर्वं पुरन्तु गजसाह्वयम् ॥४२॥

हस्तिनश्चैव दायादा स्त्रयः परमकीर्त्तयः  ।
अजमीढो द्विमीढश्च पुरुमीढस्तथैव च ॥४३॥

अजमीढस्य पत्न्यस्तु तिस्त्रः कुरुकुलोद्वहाः  ।
नीलिनी धूमिनीचैव केशिनी चैव विश्रुताः ॥४४॥

स तासु जनयामास पुत्रान् वै देववर्चसः  ।
तपसोऽन्ते महातेजा जाता वृद्धस्य धार्मिकाः ॥४५॥

भारद्वाजप्रसादेन विस्तरं तेषु मे श्रृणु  ।
अजमीढस्य केशिन्यां कण्वः समभवत् किल ॥४६॥

मेधातिथिः सुतस्तस्य तस्मात् काण्वायना द्विजाः  ।
अजमीढस्य भूमिन्यां जज्ञे बृहदनुर्नृपः ॥४७॥

बृहदनोर्बृहन्तोऽथ बृहन्तस्य बृहन् मनाः  ।
बृहन्मनः सुतश्चापि बृहद्धनुरिति श्रुतः ॥४८॥

बृहद्धनोर्बृहदिषुः पुत्रस्तस्य जयद्रथः  ।
अश्वजित् तनयस्तस्य सेनजित् तस्य चात्मजः ॥४९॥

अथ सेनजितः पुत्रा श्चत्वारो लोकविश्रुताः  ।
रुचिराश्वश्च काव्यश्च राजा द्रृढरथस्तथा ॥५०॥

वत्सश्चावर्तको राजा यस्यैते परिवत्सकाः  ।
रुचिराश्वस्य दायादः पृथुसेनो महायशाः ॥५१॥

पृथुसेनस्य पौरस्तु पौरान्नीपोऽथ जज्ञिवान्  ।
नीपस्यैक शतं त्वासीत् पुत्राणाममितौजसाम् ॥५२॥

नीपा इति समाख्याताः राजानः सर्व एव ते  ।
तेषां वंशकरः श्रीमान् नीपानां कीर्त्तिवर्द्धनः ॥५३॥

काव्याच्च समरो नाम सदेष्टसमरोऽभवत्  ।
समरस्य पारसम्पारौ सदश्व इति ते त्रयः ॥५४॥

पुत्राः सर्वगुणोपेता जाता वै विश्रुता भुवि  ।
पारपुत्रः पृथुर्जातः पृथोस्तु सुकृतोऽभवत् ॥५५॥

जज्ञे सर्वगुणोपेतो विभ्राजस्तस्य चात्मजः  ।
विभ्राजस्य तु दायाद स्त्वणुहो नाम वीर्य्यवान् ॥५६॥

बभूव शुकजामाता कृत्वी भर्ता महायशाः  ।
अणुहस्य तु दायादो ब्रह्मदत्तो महीपतिः ॥५७॥

युगदत्तः सुतस्तस्य विष्वक्सेनो महायशाः  ।
विभ्राजः पुनराजातो सुकृतेनेह कर्मणा ॥५८॥

विष्वक्सेनस्य पुत्रस्तु उदक्सोनो बभूव ह  ।
भल्लाटस्तस्य पुत्रस्तु तस्यासीज्जनमेजयः  ।
उग्रायुधेन तस्यार्थे सर्वे नीपाः प्रणाशिताः ॥५९॥

ऋषय ऊचुः  ।
उग्रायुधः कस्य सुतः कस्य वंशे स कथ्यते  ।
किमर्थं तेन ते नीपाः सर्वे चैव प्रणाशिताः ॥६०॥

सूत उवाच  ।
उग्रायुधः सूर्य्यवंश्य स्तपस्तेपे वराश्रमे  ।
स्थाणुभूतोऽष्टसाहस्रं तं भेजे जनमेजयः ॥६१॥

तस्य राज्यं प्रतिश्रुत्य नीपानाजघ्निवान् प्रभुः  ।
उवाच सान्त्वं विविधं जघ्नुस्ते वै ह्युभावपि ॥६२॥

हन्यमाना गतानूचे यस्माद्धेतोर्न मे वचः  ।
शरणागतरक्षार्थं तस्मादेवं शपामि वः ॥६३॥

यदि मेऽस्ति तपस्तप्तं सर्वान्नयतु वो यमः  ।
ततस्तान् कृष्यमाणांस्तु यमेन पुरतः स तु ॥६४॥

कृपया परयाविष्टो जनमेजयमूचिवान्  ।
गतानेतानिमान् वीरांस्त्वं मे रक्षितुमर्हसि ॥६५॥

अरे पापा! दुराचारा! भवितारोऽस्य किङ्कराः  ।
तथेत्युक्तस्ततो राजा यमेन युयुधे चिरम् ॥६६॥

व्याधिभिर्नारकैर्घोरैर्यमेन सह तान् बलात्  ।
विजित्य मुनये प्रादात् तदद्भुतमिवाऽभवत् ॥६७॥

यमस्तुष्टस्ततस्तस्मै मुक्ति ज्ञानं ददौ परम्  ।
सर्वे यथोचितं कृत्वा जग्मुस्ते कृष्णमव्ययम् ॥६८॥

येषान्तु चरितं गृह्य हन्यन्ते नापमृत्युभिः  ।
इह लोके परे चैव सुखमक्षय्यमश्नुते ॥६९॥

अजमीढस्य धूमिन्यां विद्वाञ्जज्ञे यवीनरः  ।
धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिस्मृतः ॥
अथ सत्यधृतेः पुत्रो द्रृढनेमिः प्रतापवान् ॥७०॥

दृढनेमि सुतश्चापि सुधर्मा नाम पार्थिवः  ।
आसीन् सुधर्मतनयः सार्वभौमः प्रतापवान् ॥७१॥

सार्वभौमेति विख्यातः पृथिव्यामेकारड् बभौ  ।
तस्यान्ववाये महति महापौरवनन्दनः ॥७२॥

महापौरवपुत्रस्तु राजा रुक्मरथः स्मृतः  ।
अथ रुक्मरथस्यासीत् सुपार्श्वो नामपार्थिवः ॥७३॥

सुपार्श्वतनयश्चापि सुमतिर्नाम धार्मिकः  ।
सुमतेरपि धर्मात्मा राजा सन्नतिमानपि ॥७४॥

तस्यासीत् सन्नतिमतः कृतो नाम सुतो महान्  ।
हिरण्यनाभिनः शिष्यः कौसल्यस्य महात्मनः ॥७५॥

चतुर्विंशतिधा येन प्रोक्ता वै साम संहिताः  ।
स्मृतास्ते प्राच्य सामानः कार्तानामेह सामगाः ॥७६॥

कार्तिरुग्रायुधः सो वै महापौरववर्द्धनः  ।
बभूव येन विक्रम्य पृथुकस्य पिता हतः ॥७७॥

नीलो नाम महाराजः पञ्चालाधिपतिर्वशी  ।
उग्रायुधस्य दायादः क्षेमो नाम महायशाः ॥७८॥

क्षेमात् सुनीथः संजज्ञे सुनीथस्य नृपञ्जयः  ।
नृपञ्जयाच्च विरथ इत्येते पौरवाः स्मृताः ॥७९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP