संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ९९

मत्स्यपुराणम् - अध्यायः ९९

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


विभूतिद्वादशीव्रतकथनम् ।

नंदिकेश्वर उवाच ।
श्रृणु नारद! वक्ष्यामि विष्णोर्व्रतमनुत्तमम् ।
विभूतिद्वादशी नाम सर्वदेवनमस्कृतम् ॥१॥

कार्तिके चैत्रवैशाखे मार्गशीर्षे च फाल्गुने ।
आषाढे वा दशम्यान्तु शुक्लायां लघुभुङ्नरः ।
कृत्वा सायन्तनीं सन्ध्यां गृह्णीयान्नियमं बुधः ॥२॥

एकादश्यां निराहारः समभ्यर्च जनार्दनम् ।
द्वादश्यां द्विजसंयुक्तः करिष्ये भोजनं विभो! ॥३॥

तदविघ्नेन मे यातु सफलं स्याच्च केशव!
नमो नारायणायेति वाच्यञ्च स्वपता निशि  ॥४॥

ततः प्रभात उत्थाय सावित्र्यष्टशतञ्जपेत् ।
पूजयेत् पुण्डरीकाक्षं शुक्लमाल्यानुलेपनैः ॥५॥

विभूतये नमः पादावशोकाय च जानुनी ।
नमः शिवायेत्यूरू च विश्वमूर्ते! नमः कटिम् ॥६॥

कन्दर्पाय नमो मेढ्रं फलं नारायणाय च ।
दामोदरायेत्युदरं वासुदेवाय च स्तनौ ॥७॥

माधवायेत्युरो विष्णोः कण्ठमुत्‌कण्ठिने नमः ।
श्रीधराय मुखं केशान् केशवायेति नारद! ॥८॥

पृष्ठं शार्ङ्गधरायेति श्रवणो वरदाय वै ।
स्वनाम्ना शङ्खचक्रासिगदाजलजपाणये ।
शिरः सर्वात्मने ब्रह्मन्! नम इत्यभिपूजयेत् ॥९॥

मत्स्यमुत्पलसंयुक्तं हैमं कृत्वा तु शक्तितः ।
उदकुम्भसमायुक्तमग्रतः स्थापयेद् बुधः ॥१०॥

गुडपात्रं तिलैर्युक्तं सितवस्त्राभिवेष्टितम् ।
रात्रौ जागरणं कुर्य्यादितिहासकथादिना ॥११॥

प्रभातायान्तु शर्वर्यां ब्राह्मणाय कुटुम्बिने ।
सकाञ्चनोत्पलं देवं सोदकुम्भं निवेदयेत् ॥१२॥

यथा न मुच्यसे देव! सदा सर्वविभूतिभिः ।
तथा मामुद्धराशेष दुःखसंसारकर्दमात् ॥१३॥

दशावताररूपाणि प्रतिमासं क्रमान्मुने! ।
दत्तात्रेयं तथा व्यासमुत्पलेन समन्वितम् ॥
दद्यादेवं समा यावत्‌ पाषण्डानभिवर्जयेत् ॥१४॥

समाप्यैवं यथाशक्त्या द्वादश द्वादशीः पुनः ।
सम्वत्सरान्ते लवणपर्वतेन समन्विताम् ।
शय्यां दद्यान्मुनिश्रेष्ठ! गुरवे धेनुसंयुताम् ॥१५॥

ग्रामञ्च शक्तिमान्‌ दद्यात् क्षेत्रं वा भवनान्वितम् ।
गुरुं संपूज्य विधिवद्वस्त्रालङ्गारभूषणैः ॥१६॥

अन्यानपि यथाशक्त्या भोजयित्वा द्विजोत्तमान् ।
तर्पयेद्वस्त्रगोदानै रत्नौघधनसञ्चयैः ॥
अल्पवित्तो यथाशक्त्या स्तोकं स्तोकं समाचरेत् ॥१७॥

यश्चाप्यतीवनिः स्वः स्याद् भक्तिमान् माधवं प्रति ।
पुष्पार्चनविधानेन स कुर्याद्वत्सरद्वयम् ॥१८॥

अनेन विधिना यस्तु विभूतिद्वादशव्रतम् ।
कुर्यात् पापविनिर्मुक्तः पितॄणां तारयेच्छतम् ॥१९॥

जन्मनां शतसाहस्रं न शोकफलभाग्भवेत् ।
न च व्याधिर्भवेत्तस्य न दारिद्र्यबन्धनम् ।
वैष्णवो वाथ शैवो वा भवेज्जन्मनि जन्मनि ॥२०॥

यावद्युगसहस्राणां शतमष्टोत्तरं भवेत् ।
तावत्‌ स्वर्गे वसेद्‌ब्रह्मन्!भूपतिश्च पुनर्भवेत् ॥२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP