संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २१९

मत्स्यपुराणम् - अध्यायः २१९

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


मनुमत्स्यसंवादे राजधर्मवर्णनम् ।
मनुरुवाच ।
राजरक्षारहस्यानि यानि दुर्गे निधापयेत् ।
कारयेद्वा महीभर्ता ब्रूहि तत्त्वानि तानि च ॥१॥

मत्स्य उवाच ।
शिरीषोदुम्बर-शमी वीजपूरं घृतप्लुतम् ।
क्षुद्योगः कथितो राजन्! मासार्द्धं तु पुरातनैः ॥२॥

कशेरुफलमूलानि इक्षुमूलं तथा बिसम् ।
दूर्वाक्षीरघृतैर्मण्डः सिद्धोऽयं मासिकः परः ॥३॥

नरं शस्त्रहतं प्राप्तो न तस्य मरणं भवेत् ।
कल्माषवेणुना तत्र जनयेत्तु विभावसुम् ॥४॥

गृहे त्रिरपसव्यन्तु क्रियते यत्र पार्थिव! ।
नान्योऽग्निर्ज्वलते तत्र नात्र कार्या विचारणा ॥५॥

कार्पासस्था भुजङ्गस्य तेन निर्मोचनं भवेत् ।
सर्पनिर्वासने धूपः प्रशस्तः सततं गृहे ॥६॥

सामुद्रसैन्धवयवा विद्युद्दग्धा च मृत्तिका ।
तयानुलिप्तं यद्वेश्म नाग्निना दह्यते नृप! ॥७॥

दिवा च दुर्गे रक्ष्योऽग्निर्वाति वाते विशेषतः ।
विषाच्च रक्ष्योनृपतिस्तत्र युक्तिं निबोध मे ॥८॥

क्रीड़ा-निमित्तं नृपतिर्धारयेन्मृगपक्षिणः ।
अन्नं वै प्राक् परीक्षेत वह्नौ चान्यतरेषु च ॥९॥

वस्त्रं पुष्पमलङ्कारं भोजनाच्छादनं तथा ।
नापरीक्षितपूर्वन्तु स्पृशेदपि महामतिः ॥१०॥

स्याच्चासौ वक्त्रसन्तप्त- सोद्वेगञ्च निरीक्षते ।
विषदोऽथ विषं दत्तं यच्च तत्र परीक्षते ॥११॥

स्रस्तोत्तरीयो विमनाः स्तम्भकुड्यादिभिस्तथा ।
प्रच्छादयति चात्मानं लज्जते त्वरते तथा ॥१२॥

भुवं विलिखति ग्रीवां तथा चालयते नृप! ।
कण्डूयति च मूर्द्धानं परिलोड्याननन्तथा ॥१३॥

क्रियासु त्वरितो राजन्! विपरीतास्वपि ध्रुवम् ।
एवमादीनि चिह्नानि विषदस्य परीक्षयेत् ॥१४॥

समीपैर्विक्षिपेद्वह्नौ तदन्नं त्वरयान्वितैः ।
इन्द्रायुधसवर्णन्तु रूक्षं स्फोटसमन्वितम् ॥१५॥

एकावर्तन्तु दुर्गंन्धि भृशञ्चटचटायते ।
तद्धूमसेवनाज्जन्तोः शिरो-रोगश्च जायते ॥१६॥

सविषेऽऽन्ने विलीयन्ते न च पार्थिव! मक्षिकाः ।
निलीनाश्च विपद्यन्ते संस्पृष्टे सविषे तथा ॥१७॥

विरज्यति चकोरस्य दृष्टिः पार्थिवसत्तम! ।
विकृतिश्च स्वरो याति कोकिलस्य तथा नृप! ॥१८॥

गतिस्खलति हंसस्य भृङ्गराजश्च कूजति ।
क्रौञ्चो मदमथाभ्येति कृकवाकुर्विरौति च ॥१९॥

विक्रोशति शुको राजन्! सारिका वमते ततः ।
चामीकरोऽन्यतोयाति मृत्युं कारण्डवस्तथा ॥२०॥

मेहते वानरो राजन्! ग्लायते जीवजीवकः ।
दृष्टरोमा भवेद्वभ्रुः पृषतश्चैव रोदिति ॥२१॥

हर्षमायाति च शिखी विषसन्दर्शनान्नृप! ।
अन्नञ्च सविषं राजंश्चिरेण च विपद्यते ॥२२॥

तदा भवति निःश्राव्यं पक्षपर्युषितोपमम् ।
व्यापन्नरसगन्धञ्च चन्द्रिकाभिस्तथा युतम् ॥२३॥

व्यञ्जनानान्तु शुष्कत्वं द्रवाणां बुद्बुदोद्भवः ।
ससैन्धवानां द्रव्याणां जायते फेनमालिता ॥२४॥

सस्यराजिश्च ताम्रा स्यात् नीला च पयसस्तथा ।
कोकिलाभा च मद्यस्य तोयस्य च नृपोत्तम! ॥२५॥

धान्याम्लस्य तथा कृष्णा कपिला कोद्रवस्य च ।
मधुश्यामा च तक्रस्य नीला पीता तथैव च ॥२६॥

घृतस्योदकसङ्काशा कपोताभा च सत्तनुः ।
हरिता माक्षिकस्यापि तैलस्य च तथारुणा ॥२७॥

फलानामप्यपक्वानां पाकः क्षिप्रं प्रजायते ।
प्रकोपश्चैव पक्वानां माल्यानां म्लानता तथा ॥२८॥

मृदुता कठिनानां स्यात् मृदूनाञ्च विपर्ययः ।
सूक्ष्माणां रूपदलनं तथा चैवातिरङ्गता ॥२९॥

श्याममण्डलता चैव वस्त्राणां वै तथैव च ।
लोहानाञ्च मणीनाञ्च मलपङ्कोपदिग्धता ॥३०॥

अनुलेपनगन्धानां माल्यानाञ्च नॄपोत्तम ।
विगन्धता च विज्ञेया तथा राजन्! जलस्य तु ॥३१॥

दन्तकाष्ठत्वचः श्यामाः तनुसत्वास्तथैव च ।
एवमादीनि चिह्नानि विज्ञेयानि नृपोत्तम! ॥३२॥

तस्माद्राजा सदा तिष्ठेत् मणिमन्त्रौषधां गणैः ।
उक्तैः संरक्षितो राजा प्रमादपरिवर्जकः ॥३३॥

प्रजातरोर्मूलमिहावनीशस्तद्रक्षणाद्राष्ट्रमुपैति वृद्धिम् ।
तस्मात्प्रयत्नेन नृपस्य रक्षा सर्वेण कार्या रविवंशचन्द्र! ॥३४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP