संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ४०

मत्स्यपुराणम् - अध्यायः ४०

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


ययात्यष्टकसम्वादवर्णनम्  ।

अष्टक उवाच  ।
चरन् गृहस्थः कथमेति देवान् कथं भिक्षः कथमाचार्य्यकर्म्मा  ।
वानप्रस्थः सत्पथे सन्निविष्टो बहून्यस्मिन् संप्रति वेदयन्ति ॥१॥

ययातिरुवाच  ।
आहूताध्यायी गुरुकर्मसु चोद्यतः पूर्वोत्थायी चरमञ्चाथशायी  ।
मृदुर्दान्तो धृतिमानप्रमत्तः स्वाध्यायशीलः सिद्ध्यति ब्रह्मचारी ॥२॥

धर्मागतं प्राप्य धनं यजेत दद्यात्सदैवातिथीन् भोजयेच्च  ।
अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषत् पुराणी ॥३॥

स्ववीर्य्यजीवी वृजिनान्निवृत्तो दाता परेभ्यो न परोपतापी  ।
ताद्रृङ्मुनिः सिद्धिमुपैति मुख्या वसन्नरण्ये नियताहारचेष्टः ॥४॥

अशिल्पजीवी विगृहश्च नित्यं जितेन्द्रियः सर्वतो विप्रमुक्तः  ।
अनोकशायी लघु लिप्समान श्चरन् देशामेकाम्वरः स भिक्षुः ॥५॥

रात्र्या यया चाभिरताश्च लोका भवन्ति कामाभिजिताः सुखेन च  ।
तामेव रात्रिं प्रयतेत विद्वानरण्यसंस्थो भवितुं यतात्मा ॥६॥

दशैव पूर्वान् दश चापरांस्तु ज्ञातींस्तथात्मानमथैकविंशम्  ।
अरण्यवासी सुकृतं दधाति मुक्त्वा त्वरण्ये स्वशरीरधातून् ॥७॥

अष्टक उवाच  ।
कतिस्विद्देवमुनयो मौनानि कति चाप्युत  ।
भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् ॥८॥

ययातिरुवाच  ।
अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः  ।
ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप ॥९॥

अष्टक उवाच  ।
कथं स्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः  ।
ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः ॥१०॥

ययातिरुवाच  ।
न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत्  ।
तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः ॥११॥

अनग्निरनिकेतश्चाप्यगोत्रचरणो मुनिः  ।
कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् ॥१२॥

यावत्प्राणाधिसन्धानं तावदिच्छेच्च भोजनम्  ।
तदास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः ॥१३॥

यस्तुकामान् परित्यज्य त्यक्तकर्मा जितेन्द्रियः  ।
आतिष्ठेत मुनिर्मौनं सलोके सिद्धिमाप्नुयात् ॥१४॥

धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम्  ।
असितं सितकर्मस्थं कस्तन्नार्चितुमर्हति ॥१५॥

तपसाकर्शितः क्षामः क्षीण मांसास्थिशोणितः  ।
यदा भवति निर्द्वन्द्वो मुनिमौनं समास्थितः ॥१६॥

अथलोकमिमं जित्वा लोकञ्चापि जयेत्परम्  ।
आस्येन तु यदाहारं गोवन्मृगयते मुनिः   ।
अथास्य लोकः सर्वो यः सोऽमृतत्वाय कल्पते ॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP