संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १८

मत्स्यपुराणम् - अध्यायः १८

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


एकोद्दिष्टश्राद्धप्रकरणम् ।

सूत उवाच ।
एकोद्दिष्टमतो वक्ष्ये यदुक्तं चक्रपाणिना ।
मृते पुत्रैर्यथाकार्यमाशौचञ्च पितर्यपि ॥१॥

दशाहं शावमाशौचं ब्राह्मणेषु विधीयते ।
क्षत्रियेषु दश द्वेच पक्षं वैश्येषु चैवहि ॥२॥

शूद्रेषु मासमाशौचं सपिण्डेषु विधीयते ।
नैशम्वाऽकृतचूडस्य त्रिरात्रम्परतः स्मृतम् ॥३॥

जननेऽप्येवमेव स्यात् सर्ववर्णेषु सर्वदा ।
तथास्थिसञ्चयादूर्ध्वमङ्गस्पर्शो विधीयते ॥४॥

प्रेताय पिण्डददानन्तु द्वादशाहं समाचरेत् ।
पाथेयं तस्य तत् प्रोक्तं यतः प्रीतिकरं महत् ॥५॥

तस्मात् प्रेतपुरं प्रेतो द्वादशाहं न नीयते ।
गृहं पुत्रं कलत्रञ्च द्वादशाहं प्रपश्यति ॥६॥

तस्मान्निधेयमाकाशे दशरात्रं पयस्तथा ।
सर्वदाहोपशान्त्यर्थमध्वश्रमविनाशनम् ॥७॥

तत एकादशाहे तु द्विजानेकादशैव तु ।
क्षत्रादिः सूतकान्ते तु भोजयेदयुतो द्विजान् ॥८॥

द्वितीयेऽह्नि पुनस्तद्वदेकोद्दिष्टं समाचरेत् ।
आवाहनाग्नौकरणं दैवहीनं विधानतः ॥९॥

एकं पवित्रमेकोर्घ एकः पिण्डो विधीयते ।
उपतिष्ठतमित्येतद्देयं पश्चात्तिलोदकम् ॥१०॥

स्वादितं विकिरेद्‌ ब्रूयाद्विसर्गे चाभिरम्यताम् ।
शेषं पूर्ववदत्रापि कार्यं वेदविदा पितुः ॥११॥

अनेन विधिना सर्वमनुमासं समाचरेत् ।
सूतकान्ताद्वितीयेऽह्नि शय्यां दद्याद्विलक्षणाम् ॥१२॥

काञ्चनं पुरुषं तद्वत् फलवस्त्रसमन्विताम् ।
संपूज्य द्विजदाम्पत्यं नानाभरणभूषणैः ॥१३॥

वृषोत्सर्गं प्रकुर्वीत देया च कपिला शुभा ।
उदकुम्भश्च दातव्यो भक्ष्यभोज्यसमन्वितः ॥१४॥

यावदब्दं नरश्रेष्ठ! । सतिलोदकपूर्वकम् ।
ततः संवत्सरे पूर्णे सपिण्डीकरणं भवेत् ॥१५॥

सपिण्डीकरणादूर्ध्वं प्रेतः पार्वणभाग् भवेत् ।
वृद्धिपूर्वेषु योग्यश्च गृहस्थश्च भवेत्ततः ॥१६॥

सपिण्डीकरणे श्राद्धे देवपूर्वं नियोजयेत् ।
पितॄनेवासयेत्तत्र पृथक् प्रेतं विनिर्दिशेत् ॥१७॥

गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् ।
अर्घार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥१८॥

तद्वत्‌संकल्प्य चतुरः पिण्डान् पिण्डप्रदस्तदा ।
ये समाना इति द्वाभ्यामन्त्यन्तु विभजेत्त्रिधा ॥१९॥

चतुर्थस्य पुनः कार्यं न कदाचिदतो भवेत् ।
ततः पितृत्वमापन्नः सर्वतस्तुष्टिमागतः ॥२०॥

अग्निष्वात्तादिमध्यत्त्वं प्राप्नोत्यमृतमुत्तमम् ।
सपिण्डीकरणादूर्ध्वं तस्मै तस्मान्नदीयते ॥२१॥

पितृष्वेव तु दातव्यं तत् पिण्डो येषु संस्थितः ।
ततः प्रभृति संक्रान्तावुपरागादि पर्वसु ॥२२॥

त्रिपिण्डमाचरेच्छ्राद्धमेकोद्दिष्टं मृताहनि ।
एकोद्दिष्टं परित्यज्य मृताहे यः समाचरेत् ॥२३॥

सदैव पितृहा स स्यान्मातृभ्रातृविनाशकः ।
मृताहे पार्वणं कुर्वन्नधोऽधो याति मानवः ॥२४॥

संपृक्तेष्वाकुली भावः प्रेतेषु तु यतो भवेत् ।
प्रतिसंवत्सरं तस्मादेकोद्दिष्टं समाचरेत् ॥२५॥

यावदब्दन्तु यो दद्यादुदकुम्भं विमत्सरः ।
प्रेतायान्नसमायुक्तं सोऽश्वमेधफलं लभेत् ॥२६॥

आमश्राद्धं यथा कुर्याद्विधिज्ञः श्राद्धदस्तदा ।
तेनाग्नौ करणं कुर्यात्‌ पिण्डांस्तेनैव निर्वपेत् ॥२७॥

त्रिभिः सपिण्डिकरणे अशेषत्रितये पिता ।
यदा प्राप्स्यति कालेन तदा मुच्येत बन्धनात् ॥२८॥

मुक्तोऽपि लेपभागित्वं प्राप्नोति कुशमार्जनात् ।
लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः ॥
पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम् ॥२९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP