संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १७३

मत्स्यपुराणम् - अध्यायः १७३

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


दैत्यसैन्यविस्तारवर्णनम् ।
मत्स्य उवाच ।
ततो भयं विष्णुवचः श्रुत्वा दैत्याश्च दानवाः ।
उद्योग विपुलं चक्रुर्युद्धाय विजयाय च ॥१॥

मयस्तु काञ्चनमयं त्रिनल्वायतमक्षयम् ।
चतुश्चक्रं सुविपुलं सुकल्पित महायुगम् ॥२॥

किङ्किणीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम् ।
रुचिरं रत्नजालैश्च हेमजालैश्च शोभितम् ॥३॥

ईहामृगगणाकीर्णं पक्षिपङ्क्ति विराजितम् ।
दिव्यास्त्रतूणीरधरं पयोधर विनादितम् ॥४॥

स्वक्षं रथवरोदारं सूपस्थं गगनोपमम् ।
गदापरिघसंपूर्णं मूर्तिमन्तमिवार्णवम् ॥५॥

हेमकेयूरवलयं स्वर्णमण्डल कूवरम् ।
सपताक ध्वजोपेतं सादित्यमिव मन्दरम् ॥६॥

गजेन्द्रा भोगवपुषं क्वचित् केसरि वर्चसम् ।
युक्तमृक्षसहस्रेण समृद्धाम्बुद नादितम् ॥७॥

दीप्तमाकाशगं दिव्यं रथं पररथारुजम् ।
अध्यतिष्ठद्रणाकाङ्क्षी मेरुं दीप्तमिवांशुमान् ॥८॥

तारमुत्क्रोशविस्तारं सर्वं हेममयं रथम् ।
शैलाकारमसम्बाधं नीलाञ्जन च योपमम् ॥९॥

कार्ष्णायसमयं दिव्यं लोहेषा बद्ध कूबरम् ।
तिमिरोद्गारि किरणं गर्जन्तमिव तोयदम् ॥१०॥

लोहजालेन महता सगवाक्षेण दंशितम् ।
आयसैः परिधैः पूर्णं क्षेपणीयैश्च मुद्गरैः ॥११॥

प्रासैः पाशैश्च विततैर्नर संयुक्त कण्टकैः ।
शोभितं त्रासयानैश्च तोमरैश्च परश्वधैः ॥१२॥

उद्यन्तं द्विषतां हेतोर्द्वितीयमिव मन्दरम् ।
युक्तं खरसहस्रेण सोऽध्यारोहद्रथोत्तमम् ॥१३॥

विरोचनस्तु संक्रुद्धो गदापाणिरवस्थितः ।
प्रमुखे तस्य सैन्यस्य दीप्तग्रह इवाचलः ॥१४॥

युक्तं रथसहस्रेण हयग्रीवस्तु दानवः ।
स्यन्दनं वाहयामास सपत्नानीक मर्दनः ॥१५॥

व्यायतं किष्कु साहस्रं धनुर्विस्फारयन्महत् ।
वाराहः प्रमुखे तस्थौ सप्ररोह इवाचलः ॥१६॥

खरस्तु विक्षरन्दर्पान्नेत्राभ्यां रोषजं जलम् ।
स्फुरद्दन्तोष्ठ नयनं संग्रामं सोऽभ्यकाङ्क्षत ॥१७॥

त्वष्टा त्वष्टगजं घोरं यानमास्थाय दानवः ।
व्यूहितुं दानवव्यूहं परिचक्राम वीर्यवान् ॥१८॥

विप्रचित्ति वपुश्चैव श्वेत कुण्डल भूषणः ।
श्वेतः श्वेतप्रतीकाशो युद्धायाभिमुखे स्थितः ॥१९॥

अरिष्टो बलिपुत्रश्च वरिष्ठाद्रि शिलायुधः ।
युद्धायाभिमुखस्तस्थौ धराधर विकम्पनः ॥२०॥

किशोरस्त्वभिसंघर्षात् किशोर इति चोदितः ।
सबला दानवाश्चैव सन्नह्यन्ते यताक्रमम् ॥२१॥

अभवद्दैत्यसैन्यस्य मध्ये रविरिवोदितः ।
लम्बस्तु नवमेघाभः प्रलम्बाम्बर भूषणः ॥२२॥

दैत्यव्यूहगतो भाति सनीहार इवांशुमान् ।
स्वर्भानुरास्ययोधी तु दशनौष्ठे क्षणायुधः ॥२३॥

हसंस्तिष्ठति दैत्यानां प्रमुखे स महाग्रहः ।
अन्ये हयगतास्तत्र गजस्कन्धगताः परे ॥२४॥

सिंहव्याघ्रगताश्चान्ये वराहर्क्षेषु चापरे ।
केचित् खरोष्ट्रयातारः केचिच्छ्वापदवाहनाः ॥२५॥

पतिनस्त्वपरे दैत्या भीषणा विकृताननाः ।
एकपादार्द्धपादाश्च ननृतुर्युद्दकाङ्क्षिणः ॥२६॥

आस्फोटयन्तो बहवः क्ष्वेडन्तश्च तथापरे ।
हृष्टशार्दूलनिर्घोषा नेदुर्दानव पुङ्गवाः ॥२७॥

ते गदापरिघैरुग्रैः शिलामुसलपाणयः ।
बाहुभिः परिघाकारैस्तर्जयन्तिस्म देवताः ॥२८॥

पाशैः प्रासैश्च परिघैस्तोमराङ्कुश पट्टिशैः ।
चिक्रीडुस्ते शतघ्नीभिः शतधारैश्च मुद्गरैः ॥२९॥

गण्डशैलैश्च शैलैश्च परिघैश्चोत्तमायसैः ।
चक्रैश्च दैत्यप्रवरा श्चक्रुरानन्दितं बलम् ॥३०॥

एतद्दानवसैन्यं तत्सर्वं युद्ध मदोत्कटम् ।
देवानभिमुखे तस्थौ मेघानीकमिवोद्धतम् ॥३१॥

तदद्भुतं दैत्यसहस्रगाढं वाय्वग्नि शैलाम्बुद तोयकल्पम् ।
बलं रणौघाभ्युदयेऽभ्युदीर्णं युयुत्सयोन्मत्तमिवावभासे ॥३२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP