संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १६०

मत्स्यपुराणम् - अध्यायः १६०

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


तारकोपाख्यानम् ।

सूत उवाच ।
श्रुत्वैतत्तारकः सर्वमुद्घुष्टं देववन्दिभिः ।
सस्मार ब्रह्मणो वाक्यं वधं बालादुपस्थितम् ॥१॥

स्मृत्वा धर्मं ह्यवर्माङ्गः पदातिरपदानुगः ।
मन्दिरान्निर्जगामाशु शोकग्रस्तेन चेतसा ॥२॥

कालनेमिमुखा दैत्याः संरम्भाद् भ्रान्तचेतसः ।
योधा! धावतगृह्णीत योजयध्वं वरूथिनीम् ॥३॥

कुमारं तारको दृष्ट्वा बभाषे भीषणाकृतिः ।
किं बाल! योद्धुकामोऽसि क्रीड कन्दुकलीलया ॥४॥

त्वया न दानवा दृष्टा यत् सङ्गर विभीषकाः ।
बालत्वादथ ते बुद्धिरेवं स्वल्पार्थदर्शिनी ॥५॥

कुमारोऽपि तमग्रस्थं बभाषे हर्षयन् सुरान् ।
श्रृणु तारक! शास्त्रार्थस्तव चैव निरूप्यते ॥६॥

शास्त्रैरर्था न दृश्यन्ते समये निर्भये भटैः ।
शिशुत्वं मावमंस्था मे शिशुः कालभुजङ्गमः ॥७॥

दुष्प्रेक्ष्यो भास्करो बालस्तथाहं दुर्जयः शिशुः ।
अल्पाक्षरो न मन्त्रः किं सुस्फुरो दैत्य! दृश्यते ॥८

कुमारे प्रोक्तवत्येवं दैत्यश्चिक्षेप मुद्गरम् ।
कुमारस्तं निरस्याथ वज्रेणामोघवर्चसा ॥९

ततश्चिक्षेप दैत्येन्द्रो भिन्दि पालमयोमयम् ।
करेण तच्च जग्राह कार्तिकेयोऽमरारिहा ॥१०॥

गदां मुमोच दैत्याय षण्मुखोऽपि खरस्वनाम् ।
तया हतस्ततो देत्यश्चकम्पेऽचलराडिव ॥११॥

मेने च दुर्जयं दैत्यस्तदा षड्वदनं रणे ।
चिन्तयामास बुद्ध्या वै प्राप्तः कालो न संशयः ॥१२

कुपितन्तु तमालोक्य कालनेमि पुरोगमाः ।
सर्वे दैत्येश्वरा जघ्नुः कुमारं रणदारुणम् ॥१३३

स तैः प्रहारैरस्स्पृष्टो वृथा क्लेशो महाद्युतिः ।
रणशौण्डास्तु दैत्येन्द्राः पुनः प्रासैः शिलीमुखैः ॥१४॥

कुमारं सामरञ्जघ्नुर्बलिनो देवकण्टकाः ।
कुमारस्य व्यथा नाभूद्दैत्यास्त्रनिहतस्य तु ॥१५॥

प्राणान्तकरणो जातो देवानां दानवाहवः ।
देवान्निपीडितान् दृष्ट्वा कुमारः कोपमाविशत् ॥१६॥

ततोऽस्त्रैर्वारयामास दानवानामनीकिनीम् ।
तैरस्त्रैर्निष्प्रतीकारै स्ताडिताः सुरकण्टकाः ॥१७॥

कालनेमिमुखाः सर्वे रणादासन् पराङ्मुखाः ।
विद्रुतेष्वथ दैत्येषु हतेषु च समन्ततः ॥१८॥

ततः क्रुद्धो महादैत्य स्तारकोऽसुरनायकः ।
जग्राह च गदां दिव्यां हेमजाल परिष्कृताम् ॥१९॥

जघ्ने कुमारं गदया निष्टप्त कनकाङ्गदः ।
शरैर्मयूरं चित्रैश्च चकार विमुखं रणे ॥२०॥

दृष्ट्वा पराङ्मुखं देवो मुक्त रक्तं स्ववाहनम् ।
जग्राह शक्तिं विमलां रणे कनकभूषणाम् ॥२१॥

बाहुना हेमकेयूररुचिरेण षडाननः ।
ततो जवान्महासेनस्तारकं दानवाधिपम् ॥२२॥

तिष्ठ तिष्ठ सुदुर्बुद्धे! जीवलोकं विलोकय ।
हतोऽस्यद्य मया शक्त्या स्मर शस्त्रं सुशिक्षितम् ॥२३॥

इत्युक्त्वा च ततः शक्ति मुमोच दितिजम्प्रति ।
सा कुमारभुजोत्सृष्टा तत्केयूररवानुगा ॥२४॥

बिभेद दैत्यहृदयं वज्रशैलेन्द्र कर्कशम् ।
गतासुः स पपातोर्व्या प्रलये भूधरो यथा ॥२५॥

विकीर्णमुकुटोष्णीषो विस्रस्ताखिल भूषणः ।
तस्मिन् विनिहते दैत्ये त्रिदशानां महोत्सवे ॥२६॥

नाभूत् कश्चित्तदा दुःखी नरकेष्वपि पापकृत् ।
स्तुवन्तः षण्मुखं देवाः क्रीडन्त श्चाङ्गनायुताः ॥२७॥

जग्मुः स्वानेव भवनान् भूरिधामान उत्सुकाः ।
ददुश्चापि वरं सर्वे देवाः स्कन्दमुखं प्रति ।  
तुष्टा संप्राप्त सर्वेच्छः सह सिद्धैस्तपोधनैः ॥२८॥

देवा ऊचुः ।
यः पठेत् स्कन्दसंबद्धां कथां मर्त्यो महामतिः ॥२९॥

श्रृणुयाच्छ्रावयेद्वापि स भवेत् कीर्तिमान् नरः ।
बह्वायुः सुभगः श्रीमान् कान्तिमान् शुभदर्शनः ॥३०॥

भूतेभ्यो निर्भयश्चापि सर्वदुःख विवर्जितः ।
सन्ध्यामुपास्य वै पूर्वां स्कन्दस्य चरितं पठेत् ॥३१॥

स मुक्तः किल्बिषैः सर्वैर्महाधन पतिर्भवेत् ।
बालानां व्याधिजुष्टानां राजद्वारञ्च सेवताम् ॥३२॥

इदं तत्परमन्दिव्यं सर्वदा सर्वकामदम् ।
तनु क्षये च सायुज्यं षण्मुखस्य व्रजेन्नरः ॥३३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP