संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १९६

मत्स्यपुराणम् - अध्यायः १९६

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


आङ्गिरसवंशजऋषीणां नामगोत्रवंशप्रवरवर्णनम् ।

मत्स्य उवाच ।
मरीचितनया राजन्! सुरूपा नाम विश्रुता ।
भार्या चाङ्गिरसो देवास्तस्याः पुत्रा दश स्मृताः ॥१

आत्मायुर्दमनो दक्षः सदः प्राणस्तथैव च ।
हविष्मांश्च गविष्ठश्च ऋतः सत्यश्च ते दश ॥२

एते चाङ्गिरसो नाम देवा वै सोमपायिनः ।
सुरूपा जनयामास ऋषीन् सर्वेश्वरानिमान् ॥३

बृहस्पतिङ्गौतमञ्च संवर्त्तमृषिमुत्तमम् ।
उतथ्यं वामदेवं च अजस्य मृषिजन्तथा ॥४

इत्येते ऋषयः सर्वे गोत्रकाराः प्रकीर्तिताः ।
तेषां गोत्रसमुत्पन्नान् गोत्रकारान्निबोध मे ॥५

उतथ्यो गौतमश्चैव तौलेयोऽभिजितस्तथा ।
सार्धनेमिः सलौगाक्षिः क्षीरः कौष्टिकिरेव च ॥६

राहुकपिः सौपुरिश्च कैरातिः सामलोमकिः ।
पौषजितिर्भार्गवतो ह्यृषिश्चैरीडवस्तथा ॥७

कारोटकः सजीवी च उपबिन्दुसुरेषिणौ ।
वाहिनीपति वैशाली क्रोष्टा चैवारुणायनिः ॥८

सोमोत्रायनि कासोरु कौशल्याः पार्थिवास्तथा ।
रौहिण्यायनिरैवाग्नी मूलपः पाण्डुरेव च ॥९

क्षपाविश्वकरोऽरिश्च पारिकारारिरेव च ।
त्र्यार्षेयाः प्रवराश्चैव तेषां च प्रवरान् श्रृणु ॥१०

अङ्गिराः सुवचो तथ्य उशिजश्च महानृषिः ।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥११

आत्रेयायनिसौवेष्ट्यौ अग्निवेश्यः शिलास्थलिः ।
बालिशायनिश्चैकेपी वाराहिर्बाष्कलिस्तथा ॥१२

सौटिश्चत्रिणकर्णिश्च प्रावहिश्चाश्वलायनिः ।
वाराहिर्बर्हिसादी च शिखाग्रीविस्तथैव च ॥१३

कारकिश्च महाकापिस्तथा चोडुपतिः प्रभुः ।
कौचकिर्धूमितश्चैव पुष्पान्वेषिस्तथैव च ॥१४

सोमतन्विर्ब्रह्मतन्विः सालडिर्बालडिस्तथा ।
देवरारिर्देवस्थानिर्हारिकर्णिः सरिद्भविः ॥१५

प्रावेपिः साद्यसुग्रीविस्तथा गोमेदगन्धिकः ।
मत्स्याच्छाद्यो मूलहरः फलाहारस्तथैव च ॥१६

गाङ्गोदधिः कोरुपतिः कौरुक्षेत्रिस्तथैव च ।
नायकिर्जैत्यद्रौणिश्च जैह्वलायनिरेव च ॥१७

आपस्तम्बिर्मौञ्जवृष्टिर्मार्ष्टपिङ्गलिरेव च ।
पैलश्चैव महातेजाः शालङ्कायनिरेव च ॥१८

द्व्याख्येयोः मारुतश्चैषां त्र्यार्षेयः प्रवरो नृप! ।
अङ्गिराः प्रथमस्तेषां द्वितीयश्च बृहस्पतिः ॥१९

तृतीयश्च भरद्वाजः प्रवराः परिकीर्तिताः ।
परस्परमवैवाह्या इत्येते परिकीर्तिताः ॥२०

काण्वायनाः कोपचयास्तथा वात्स्यतरायणाः ।
भ्राष्ट्रकृद्राष्ट्रपिण्डी च लैन्द्राणिः सायकायनिः ॥२१

क्रोष्टाक्षी बहुवीती च तालकृन्मधुरावहः ।
लावकृद्गालविद्गाथी मार्कटिः पौलिकायनिः ॥२२

स्कन्दसश्च तथा चक्री गार्ग्यः श्यामायनिस्तथा ।
बालाकिः साहरिश्चैव पञ्चर्षेयाः प्रकीर्तिताः ॥२३

अङ्गिराश्च महातेजा देवाचार्यो बृहस्पतिः ।
भरद्वाजस्तथा गर्गः सैन्यश्च भगवानृषिः ॥२४

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
कपीतरः स्वस्तितरो दाक्षिः शक्तिः पतञ्जलिः ॥२५

भूयसिर्जलसन्धिश्च विन्दुर्मादिः कुसीदकिः ।
ऊर्बस्तु राजकेशी च वौषडिः शंसपिस्तथा ॥२६

शालिश्चकलशीकण्टः ऋषिः कारीरयस्तथा ।
काट्यो धान्यायनिश्चैव भावास्यायनिरेव च ॥२७

भारद्वाजिः सौबुधिश्च लघ्वी देवमतीस्तथा ।
त्र्यार्षेयोऽभिमतश्चैव प्रवरो भूमिपोत्तम! ॥२८

अङ्गिरा दमबाह्यश्च तता चैवाप्युरुक्षयः ।
परस्परायण्वर्णी च लौक्षिर्गार्ग्य हरिस्तथा ॥२९

गालविश्चैव त्र्यार्षेयः सर्वेषां प्रवरो मतः ।
अङ्गिरा संकृतिश्चैव गौरवीतिस्तथैव च ॥३०

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
बृहदुक्थो वामदेवस्तथा त्रिः प्रवरा मताः ॥३१

अङ्गिरा बृहदुक्थश्च वामदेवस्तथैव च ।
कुत्साकुत्सैरवैवाह्या एवमाहुः पुरातनाः ॥३२

रथीतराणां प्रवरा त्र्यार्षेयाः परिकीर्तिताः ।
अङ्गिराश्च विरूपश्च तथैव च रथीतरः ॥३३

रथीतराह्यवैवाह्या नित्यमेव रथीतरैः ।
विष्णुवृद्धिः शिवमतिर्जतृणः कत्तृणस्तथा ॥३४
पुत्रवश्च महातेजास्तथा वैरपरायणः ।
त्र्यार्षेयोऽभिमतस्तेषां सर्वेषां प्रवरो नृप! ॥३५

अङ्गिरा मत्स्यदग्धश्च मुद्गलश्च महातपाः ।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥३६

हंसजिह्वो देवजिह्वो ह्यग्निजिह्वो विराडपः ।
अपाग्नेयस्त्वश्वयुश्च परण्यस्ता विमौद्गलाः ॥३७

त्र्यार्षेयाभिमतास्तेषां सर्वेषां प्रवराः शुभाः ।
अङ्गिराश्चैव ताण्डिश्च मौद्गल्यश्च महातपाः ॥३८

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
अपाण्डुश्च गुरुश्चैव तृतीयः शाकटायनः ॥३९

ततः प्रागाथमा नारी मार्कण्डो मरणः शिवः ।
कटुमर्कटपश्चैव तता नाडायनो ह्यृषिः ॥४०

श्यामायनस्तथैवेषां त्र्यार्षेयाः प्रवरा शुभाः ।
अङ्गिराश्चाजमीढश्च कट्यश्चैव महातपाः ॥४१

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
तित्तिरिः कपिभूश्चैव गार्ग्यश्चैव महानृषिः ॥४२

त्र्यार्षेयो हि मतस्तेषां सर्वेषां प्रवरः शुभः ।
अङ्गिरास्तित्तिरिश्चैव कविभूश्च महानृषिः ॥४३
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
अथ ऋक्षभरद्वाजौ ऋषिवान् मानवस्तथा ॥४४

ऋषिर्मैत्रवरश्चैव पञ्चार्षेयाः प्रकीर्तिताः ।
अङ्गिराः सभरद्वाजस्तथैव च बृहस्पतिः ॥४५

ऋषिर्मित्रवरश्चैव ऋषिवान् मानवस्तथा ।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥४६

भारद्वाजो हुतः शौङ्ग शैशिरेयस्तथैव च ।
हत्येते कथिताः सर्वे द्व्यामुष्यायणगोत्रजाः ॥४७

पञ्चार्षेयास्तथा ह्योषां प्रवराः परिकीर्तिताः ।
अङ्गिराश्च भरद्वाजस्तथैव च बृहस्पतिः॥
मौद्गल्यः शैशिरश्चैव प्रवरा परिकीर्तिताः ॥४८

एते तवोक्ताङ्गिरसस्तु वंशे महानुभावा ऋषिगोत्रकाराः ।
येषान्तु नाम्ना परिकीर्तितेन पापं समग्रं पुरुषो जहाति ॥४९

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP