संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ६२

मत्स्यपुराणम् - अध्यायः ६२

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


गौरीतृतीयाव्रतकथनम् ।

मनुरुवाच ।
सौभाग्यारोग्यफलदममुत्राक्षय्यकारकम् ।
भुक्तिमुक्तिप्रदं देव तन्मे ब्रूहि जनार्दन ॥१॥

मत्स्य उवाच ।
यदुमायाः पुरा देव! उवाच पुरसूदनः ।
कैलासशिखरासीनो देव्या पृष्टस्तदा किल ॥२॥

कथासु संप्रवृत्तासु धर्म्यासु ललितासु च ।
तदिदानीं प्रवक्ष्यामि भुक्तिमुक्तिफलप्रदम् ॥३॥

ईश्वर उवाच ।
श्रृणुष्वावहिता देवि! तथैवानन्तपुण्यकृत् ।
नराणामथ नारीणामाराधनमनुत्तमम् ॥४॥

नभस्ये वाथ वैशाखे पुण्यमार्गशिरस्य च ।
शुक्लपक्षे तृतीयायां सुस्नातो गौरसर्षपैः ॥५॥

गोरोचनं सगोमूत्रमुष्णं गोशकृतं तथा ।
दधिचन्दनसंमिश्रं ललाटे तिलकं न्यसेत् ।
सौभाग्यारोग्यदं यस्मात् सदा च ललिता प्रियम् ॥६॥

प्रतिपक्षं तृतीयासु पुमानापीतवाससी ।
धारयेदथ रक्तानि नारी चेदथ संयता ॥७॥

विधवा धातुरक्तानि कुमारी शुक्लवाससी ।
देवीं तु पञ्चगव्येन ततः क्षीरेण केवलम् ।
स्नापयेन्मधुना तद्वत् पुष्पगन्धोदकेन च ॥८॥

पूजयेच्छुक्लपुष्पैश्च फलैर्नानाविधैरपि ।
धान्यकाजाजिलवणैर्गुडक्षीरघृतान्वितैः ॥९॥

शुक्लाक्षततिलैरर्च्यान्ततो देवीं सदार्चयेत् ।
पादाद्यभ्यर्चनं कुर्य्यात् प्रतिपक्षं वरानने ॥१०॥

वरदायै नमः पादौ तथा गुल्‌फौ नमः श्रियै ।
अशोकायै नमो जङ्घे पार्वत्यै जानुनी तथा ॥११॥

ऊरू मङ्गलकारिण्यै वामदेव्यै तथा कटिम् ।
पद्मोदरायै जठरमुरः कामश्रियै नमः ॥१२॥

करौ सौभाग्यदायिन्यै बाहूदरमुखं श्रियै ।
मुखं दर्पणवासिन्यै स्मरदायै स्मितं नमः ॥१३॥

गौर्यै नमस्तथा नासामुत्पलायै च लोचने ।
तुष्ट्यै ललाटमलकान्‌ कात्यायन्यै शिरस्तथा ॥१४॥

नमो गौर्यै नमो धिष्ण्यै नमः कान्त्यै नमः श्रियै ।
रम्भायै ललितायै च वासुदेव्यै नमो नमः ॥१५॥

एवं संपूज्य विधिवदग्रतः पद्ममालिखेत् ।
पत्रैर्द्वादशभिर्युक्तं कुङ्कुमेन सकर्णिकम् ॥१६॥

पूर्वेण विन्यसेद् गौरीमपर्णाञ्च ततः परम् ।
भवानीं दक्षिणे तद्वद्रुद्राणीञ्च ततः परम् ॥१७॥

विन्यसेत् पश्चिमे सौम्यां सदा मदनवासिनीम् ।
वायव्ये पाटलामुग्रामन्तरेण ततोऽप्युमाम् ॥१८॥

मध्ये यथा स्वन्मासाङ्गामङ्गलां कुमुदां सतीम् ।
रुद्रञ्च मध्ये संस्थाप्य ललितां कर्णिकोपरि ।
कुसुमैरक्षतैर्वार्भिर्नमस्कारेण विन्यसेत् ॥१९॥

गीतमङ्गलनिर्घोषान् कारयित्वा सुवासिनीः ।
पूजयेद्रक्तवासोभी रक्तमाल्यानुलेपनैः ।
सिन्दूरं स्नानवर्णञ्च तासां शिरसि पातयेत् ॥२०॥

सिन्दूरकुङ्कुमस्नानमतीवेष्टतमं यतः ।
तथोपदेष्टारमपि पूजयेद्यत्नतो गुरुम् ।
न पूज्यते गुरुर्यत्र सर्वास्तत्राफलाः क्रियाः ॥२१॥

नभस्ये पूजयेद् गौरीमुत्पलैरसितैः सदा ।
बन्धुजीवैराश्वयुजे कार्तिकेशतपत्रकै ॥२२॥

जातीपुष्पैर्मार्गशीर्षे पौषे पीतैः कुरण्टकैः ।
कुन्दकुङ्कुमपुष्पैस्तु देवीं माघे तु पूजयेत् ॥२३॥

चैत्रे तु मल्लिकाशोकैर्वैशाखे गन्धपाटलैः ।
ज्यैष्ठे कमलमन्दारैराषाढे च नवाम्बुजैः ॥
कदम्बैरथ मालत्या श्रावणे पूजयेत् सदा ॥२४॥

गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् ।
बिल्वपत्रार्क पुष्पञ्च यवान् गोश्रृङ्गवारि च ॥२५॥

पञ्चगव्यञ्च बिल्वञ्च प्राशयेत् क्रमशस्तदा ।
एतद्‌ भाद्रपदाद्यन्तु प्राशनं समुदाहृतम् ॥२६॥

प्रतिपक्षञ्च मिथुनं तृतीयायां वरानने ।
पूजयित्वाऽर्चयेद् भक्त्या वस्त्रमाल्यानुलेपनैः ॥
पुंसः पीताम्बरे दद्यात् स्त्रियै कौसुम्भवाससी ॥२७॥

निष्पावाजाजिलवणमिक्षुदण्डगुडान्वितम् ।
तस्यै दद्यात्‌ फलं पुष्पं सुवर्णोत्पलसंयुतम् ॥२८॥

यथा न देवि! देवेशस्त्वां परित्यज्य गच्छति ।
तथा मामुद्धराशेषदुःखसंसारसागरात् ॥२९॥

कुमुदा विमलानन्ता भवानी च सुधाशिवा ।
ललिता कमला गौरी सती रम्भाथ पार्वती ॥३०॥

नभस्यादिषु मासेषु प्रीयतामित्युदीरयेत् ।
व्रतान्ते शयनं दद्यात् सुवर्णकमलान्वितम् ॥३१॥

मिथुनानि चतुर्विंशद्दश द्वौ च समर्चयेत् ।
अष्टौ षड्‌वाप्यथ पुनश्चानुमासं समर्चयेत् ॥३२॥

पूर्वं दत्त्वा तु गुरवे शेषानप्यर्चयेत् बुधः ।
उक्तानन्ततृतीयैषा सदानन्तफलप्रदा ॥३३॥

सर्वपापहरां देवि! सौभाग्यारोग्यवर्धिनीम् ।
न चैनां वित्तशाठ्येन कदाचिदपि लङ्घयेत् ॥
नरो वा यदि वा नारी वित्तशाठ्यात् पतत्यधः ॥३४॥

गर्भिणी सूतिकानक्तं कुमारी वाथ रोगिणी ।
यद्यशुद्धा तदान्येन कारयेत् प्रयता स्वयम् ॥३५॥

इमामनन्तफलदां यस्तृतीयां समाचरेत् ।
कल्पकोटिशतं साग्रं शिवलोके महीयते ॥३६॥

वित्तहीनोऽपि कुरुते वर्षत्रयमुपोषणैः ।
पुष्पमन्त्रविधानेन सोऽपि तत्‌ फलमाप्नुयात् ॥३७॥

नारी वा कुरुते यातु कुमारी विधवाथ वा ।
सापि तत्फलमाप्नोति गौर्य्यनुग्रहलालिता ॥३८॥

इति पठति श्रृणोति वा य इत्थं गिरितनया व्रतमिन्द्रवाससंस्थः ।
मतिमपि च ददाति सोऽपि देवैरमरवधूजनकिन्नरैश्च पूज्यः ॥३९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP