संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २०

मत्स्यपुराणम् - अध्यायः २०

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


श्राद्धमाहात्म्ये कौशिकसूनुकथानकम् ।

ऋषय ऊचुः ।
कथं कौशिकदायादाः प्राप्तास्ते योगमुत्तमम् ।
पञ्चभिर्जन्मसम्बन्धैः कथं कर्म्मक्षयोऽभवत् ॥१॥

कौशिको नाम धर्म्मात्मा कुरुक्षेत्रे महान्‌ ऋषिः ।
नामतः कर्म्मतस्तस्य सूतान्‌ सप्त निबोधत ॥२॥

स्वसृपः क्रोधनो हिंस्रः पिशुनः कविरेव च ।
वारदुष्टः पितृवर्तीच गर्गशिष्यास्तदा भवत् ॥३॥

पितर्य्युपरते तेषामभूद्‌ दुर्भिक्षमुल्बणम् ।
अनावृष्टिश्च महती सर्वलोकभयङ्करी ॥४॥

गर्गादेशाद्वने दोग्‌ध्रीं रक्षन्तस्ते तपोधनाः ।
खादामः कपिलामेता वयं क्षुत्‌पीड़िता भृशम् ॥५॥

इति चिन्तयतां पापं लघुः प्राह तदानुजः ।
यद्यवश्यमियं बध्या श्राद्धरूपेण योज्यताम् ॥६॥

श्राद्धे नियोज्यमानेयं पापात् त्रास्यति नोध्रुवम् ।
एवं कुर्वित्यनुज्ञातः पितृवर्ती तदानुजैः ॥७॥

चक्रे समाहितः श्राद्धमुपयुज्य च तां पुनः ।
द्वौ देवे भ्रातरौ कृत्वा पित्रे त्रीनप्यनुक्रमात् ॥८॥

तथैकमतिथिं कृत्वा श्राद्धदः स्वयमेव तु ।
चकार मन्त्रवच्छ्राद्धं स्मरन् पितृपरायणः ॥९॥

विना गवा वत्सकोऽपि गुरवे विनिवेदितः ।
व्याघ्रेण निहता धेनुर्वत्सोऽयं प्रतिगृह्यताम् ॥१०॥

एवं साभक्षिताधेनुः सप्तभिस्तैस्तपोधनैः ।
वैदिकं बलमाश्रित्य क्रूरे कर्म्मणि निर्भयाः ॥११॥

ततः कालावकृष्टास्ते व्याधा दासपुरेऽभवन् ।
जातिस्मरत्वं प्राप्तास्ते पितृभावेन भाविताः ॥१२॥

यत् कृतं क्रूरकर्म्मापि श्राद्धरूपेण तैस्तदा ।
तेन ते भवने जाता व्याधानां क्रूरकर्मिणाम् ॥१३॥

पितॄणाञ्चैव माहात्म्याज्जाता जातिस्मरास्तु ते ।
ते तु वैराग्ययोगेन आस्थायानशनं पुनः ॥१४॥

जातिस्मराः सप्तजाता मृगाः कालञ्जरे गिरौ ।
नीलकण्ठस्य पुरतः पितृभावानुभाविताः ॥१५॥

तत्रापि ज्ञानवैराग्यात् प्राणानुत्सृज्य धर्म्मतः ।
लोकैरवेक्ष्यमाणास्ते तीर्थान्तेऽनशनेन तु ॥१६॥

मानसे चक्रवाकास्ते सञ्जाताः सप्तयोगिनः ।
नामतः कर्मतः सर्व्वान् श्रृणुध्वं द्विजसत्तमाः ॥१७॥

सुमनाः कुमुदः शुद्धश्छिद्रदर्शी सुनेत्रकः ।
सुनेत्रश्चांशुमांश्चैव सप्तैते योगपारगाः ॥१८॥

योगभ्रष्टास्त्रय स्तेषां वभ्रमुश्चाल्पचेतनाः ।
द्रृष्ट्वा विभ्राजमानं तमुद्याने स्त्रीभिरन्वितम् ॥१९॥

क्रीड़न्तं विविधैर्भावै र्महाबलपराक्रमम् ।
पाञ्चालान्वयसम्भूतं प्रभूतबलवाहनम् ॥२०॥

राज्यकामोभवच्चैक स्तेषां मध्ये जलौकसाम् ।
पितृवर्ती च यो विप्रः श्राद्धकृत्‌ पितृवत्सलः ॥२१॥

अपरौ मन्त्रिणौ द्रृष्ट्वा प्रभूतबलवाहनौ ।
मन्त्रित्वे च क्रतुश्चेच्छामस्मिन्मर्त्ये द्विजोत्तमाः ॥२२॥

तन्मध्ये ये तु निष्कामास्ते बभूवुर्द्विजोत्तमाः ।
विभ्राजमानस्त्वेकोऽभूत् ब्रह्मदत्त इति स्मृतः ॥२३॥

मन्त्रिपुत्रौ तथा चोभौ कण्डहरीकसुबालकौ ।
ब्रह्मदत्तोऽभिषिक्तः सन् पुरोहितविपश्चिता ॥२४॥

पाञ्चालराजो विक्रान्तः सर्वशास्त्रविशारदः ।
योगवित् सर्वजन्तूनां रुतवेत्ताऽभवत्तदा ॥२५॥

तस्य राज्ञोऽभवद् भार्य्या देवलस्यात्मजा शुभा ।
सन्नतिर्नामविख्याता कपिलायाभवत्‌ पुरा ॥२६॥

पितृकार्यो नियुक्तत्वादभवद्‌ ब्रह्मवादिनी ।
तया चकार सहितः सराज्यं राजनन्दनः ॥२७॥

कदाचिदुद्यानगः तया सह स पार्थिवः ।
ददर्श कीटमिथुनमनङ्ग कलहाकुलम् ॥२८॥

पिपीलकामनुनयन् परितः कीटकामुकः ।
पञ्चबाणाभितप्ताङ्गः स गद्गदमुवाच ह ॥२९॥

न त्वयासद्रृशी लोके कामिनी विद्यते क्वचित् ।
मध्यक्षामातिजघना बृहद्वक्षोऽभिगामिनी ॥३०॥

सुवर्णवर्णा सुश्रोणी मञ्जूक्ता चारुहासिनी ।
सुलक्षनेत्ररसना गुड़शर्करवत्सला ॥३१॥

भोक्ष्यसे मयि भुंक्ते त्वं स्नासि स्नाते तथा मयि ।
प्रोषिते सति दीनत्वं क्रुद्धेऽपि भयचञ्चला ॥३२॥

किमर्थं वद कल्याणि! सरोषवदनास्थिता ।
सा तमाह सकोपा तु किमालपसि मां शठ ॥३३॥

त्वया मोदकचूर्णन्तु मां विहाय विनेष्यता ।
प्रदत्तं समतिक्रान्ते दिनेऽन्यस्याः समन्मथ! ॥३४॥

त्वत्साद्रृशान् मया दत्तमन्यस्यै वरवर्णिनि! ।
तदेकमपराधं मे क्षन्तुमर्हसि भामिनि! ॥३५॥

नैतदेवं करिष्यामि पुनः क्वापीह सुव्रते! ।
स्पृशामि पादौ सत्येन प्रसीद प्रणतस्य मे ॥३६॥

सूत उवाच ।
इति तद्वचनं श्रुत्वा सा प्रसन्नाऽभवत्ततः ।
आत्मानमर्पयामास मोहनाय पिपीलिका ॥३७॥

ब्रह्मदत्तोऽप्यशेषन्तं ज्ञात्वा विस्मयमागमत् ।
सर्वसत्वरुतज्ञत्वात् प्रसादाच्चक्रपाणिनः ॥३८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP