संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १७०

मत्स्यपुराणम् - अध्यायः १७०

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


मधुकैटभाक्यानवर्णनम् ।
मत्स्य उवाच ।
विघ्नस्तपसि सम्भूतो मधुर्नाम महासुरः ।
तेनैव च सहोद्भूतो रजसा कैटभस्ततः ॥१॥

तौ रजस्तमसौ विघ्नसम्भूतौ तामसौ गणौ ।
एकार्णवे जगत् सर्वं क्षोभयन्तौ महाबलौ ॥२॥

दिव्यरक्ताम्बरधरौ श्वेतदीप्ताग्र-दंष्ट्रिणौ ।
किरीटकुण्डलोदग्रौ केयूरबलयोज्वलौ ॥३॥

महाविक्रमताम्राक्षौ पीनोरस्कौ महाभुजौ ।
महागिरेः संहननौ जङ्गमाविव पर्वतौ ॥१७०.४॥

नगमेघप्रतीकासावादित्य सदृशाननौ ।
विद्युदाभौ गदाग्राभ्यां कराभ्यामतिभीषणौ ॥५॥

तौ पादयोस्तु विन्यासादुत्क्षिपन्ताविवार्णवम् ।
कम्पयन्ताविव हरिं शयानं मधुसूदनम् ॥६॥

तौ तत्र विचरन्तौ स्म पुष्करै विश्वतोमुखम् ।
योगिनां श्रेष्ठमासाद्य दीप्तं ददृशतुस्तदा ॥७॥

नारायण समाज्ञातं सृजन्तमखिलाः प्रजाः ।
दैवतानि च विश्वानि मानसानसुरानृषीन् ॥८॥

ततस्तावूचतुस्तत्र ब्रह्माणमसुरोत्तमौ ।
दीप्तौ मुमूर्षू संक्रुद्धौ रोषव्याकुलितेक्षणी ॥९॥

कस्त्वं पुष्करमध्यस्थः सितोष्णीषश्चतुर्भुजः ।
आधाय नियमं मोहादास्ते त्वं विगतज्वरः ॥१०॥

एह्यागच्छावयोर्युद्धं देहि त्वं कमलोद्भव! ।
आवाभ्यां परमीशाभ्यामशक्तस्त्वमिहार्णवे ॥११॥

तत्र कश्चोद्भवस्तुभ्यं केन वासि नियोजितः ।
कः स्रष्टा कश्चते गोप्ता केन नाम्ना विधीयसे ॥१२॥

ब्रह्मोवाच ।
एक इत्युच्यते लोकैरविचिन्त्यः सहस्रदृक् ।
तत्संयोगेन भवतोः कर्म नामावगच्छताम् ॥१३॥

मधुकैटभावूचतुः ।
नावयोः परमं लोके किञ्चिदस्ति महामते! ।
आवाभ्यां छाद्यते विश्वं तमसा रजसाथ वै ॥१४॥

रजस्तमो मयावावामृषीणामवलम्बितौ ।
छाद्यमानो धर्म्मशीलौ दुस्तरौ सर्वदेहिनाम् ॥१५॥

आवाभ्यामुह्यते लोको दुष्कराभ्यां युगे युगे ।
आवामर्थश्च कामश्च यज्ञः स्वर्गपरिग्रहः ॥१६॥

सुखं यत्रमुदा युक्तं यत्र श्रीः कीर्तिरेव च ।
येषां यत्काङ्क्षितं चैव तत्तदावां विचिन्तय ॥१७॥

ब्रह्मोवाच ।
यत्नाद्योगवतो दृष्ट्या योगः पूर्वं मयार्जितः ।
तं समाधाय गुणवत् सत्वं चास्मि समाश्रितः ॥१८॥

यः परो योगमतिमान्योगाख्यः सत्वमेव च ।
रजसस्तमसश्चैव यः स्रष्टा विश्वसम्भवः ॥१९॥

ततो भूतानि जायन्ते सात्विकानीतराणि च ।
स एव हि युवा नाशे वशी देवो हनिष्यति ॥२०॥

स्वपन्नेव ततः श्रीमान् बहुयोजन विस्तृतम् ।
बाहुं नारायणो ब्रह्म कृतवानात्ममायया ॥२१॥

कृष्यमाणौ ततस्तस्य बाहुना बाहुशालिनः ।
चेरतुस्तौ विगलितौ शकुनाविव पीवरौ ॥२२॥

ततस्तावाहतुर्गत्वा तदा देवं सनातनम् ।
पद्मनाभं हृषीकेशं प्रणिपत्य स्थितावुभौ ॥२३॥

जानीवस्त्वां विश्वयोनिं त्वामेकं पुरुषोत्तमम् ।
त्वामावां पाहि हेत्वर्थमिदं नौ बुद्धिकारणम् ॥२४॥

अमोघदर्शनः सत्वं यतस्त्वां विद्धि शाश्वतम् ।
ततस्त्वामागतावावामभितः प्रसमीक्षितुम् ॥२५॥

तदिच्छामो वरं देव! त्वत्तोऽद्भुतमरिन्दम! ।
अमोघदर्शनोऽसित्वं नमस्ते समितिञ्जय! ॥१७०.२६॥

श्रीभगवानुवाच ।
किमर्थमद्भुतं ब्रूथ वरं ह्यसुरसत्तमौ! ।
दत्तायुष्कौ पुनर्भूयो रहो जीवितुमिच्छथ ॥२७॥

मधुकैटभावूचतुः ।
यस्मिन्न कश्चिन् मृतवान् देव! तस्मिन् प्रभो! वधम् ।
तमिच्छावो वधं चैव त्वत्तो नोऽस्तु महाव्रत! ॥२८॥

श्रीभगवानुवाच ।
बाढं युवान्तु प्रवरौ भविष्यत्कालसम्भवे ।
भविष्यतो न सन्देहः सत्यमेतद् ब्रवीमि वाम् ॥२९॥

वरं प्रदायाथ महासुराभ्यां सनातनो विश्ववरः सुरोत्तमः ।
रजस्तमोवर्ग भवायनौ यमौ ममन्थ तावूरुतलेन वै प्रभुः ॥३०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP