संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः १५३

खण्डः २ - अध्यायः १५३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
कथं हि चतुरो मासान्कार्यं केशवपूजनम्॥
पार्थिवेन सुरश्रेष्ठ तन्ममाचक्ष्व पृच्छतः ॥१॥
पुष्कर उवाच॥
उद्युक्तेन सदा भाव्यं राज्ञा भृगुकुलोद्वह॥
आषाढशुक्लपक्षान्ते राजा स्थानमुपाश्रयेत् ॥२॥
अधृष्यं परराष्ट्राणां प्रभूतयवसेन्धनम्॥
तोयोपेतं विपङ्कं च प्रावृट्कालहतं तथा ॥३॥
यत्रस्थश्च स्वविषयं सर्वं शक्नोति रक्षितुम्॥
तत्रस्थश्चतुरो मासानजांश्च पोषयेन्नृपः ॥४॥
स्नेहपानैर्बहुविधैः प्रतिपानैश्च भार्गव॥
आषाढशुक्लपक्षान्ते दशम्यूर्द्ध्वं नराधिपः ॥५॥
उत्सवन्तु महत्कुर्याद्देवस्य चार्चने रतः॥
अर्चायां वा पटे वापि कृतं देवमथार्चयेत ॥६॥
देवभोगमयं विष्णुं श्रीसहायमरिन्दमम्॥
बलिभिर्विविधाभिस्तु पुष्पैर्धूपैः सुगन्धिभिः ॥७॥
उत्सवं तु महत्कुर्यात्ततः पञ्चदिनं नृपः॥
ततः प्रभृति नित्यं स्याद्वासुदेवस्य पूजनम् ॥८॥
सात्त्वतैर्भार्गवश्रेष्ठ सांवत्सरपुरोहितैः॥
गीतनृत्यैस्तथा देवं विशेषेणात्र पूजयेत् ॥९॥
अस्मिन्नेव तथा काले कोटिहोमं समाचरेत्॥
कार्तिक्यां तत्समाप्तिस्तु यथा भवति भार्गव ॥१०॥
शुक्लपक्षत्रिभागेन्त्ये कार्तिकस्य ततो नृपः॥
उत्सवं सुमहत्कुर्याद्देवदेवार्चनं तथा ॥११॥
वैकुण्ठं पूजयेद्देवमर्चायामथवा पटे॥
महादानं ततो दद्यात्प्रेक्ष्यां दद्यात्तथैव च ॥१२॥
मल्लानामथ झल्लानां नटानां नर्तकैः सह॥
यात्राविधानं सकलं तथा कुर्यान्महीपतिः ॥१३॥
एतत्कृत्वा ततो यात्रा देया भवति पार्थिवैः॥
शरत्काले गतातंकैः पुष्टाश्वरथकुञ्जरैः ॥१४॥
एवं च राज्ञा चतुरो हि मासान्पूज्यो भवेद्देववरो हि हर्ता॥
सन्त्यक्तचिह्नं मधुसूदनं च संपूज्य यात्राभिमतप्रदा स्यात् ॥१५॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने चातुर्मास्यविधिकथनो नाम त्रिपञ्चाशदुत्तरशततमोऽध्यायः ॥१५३॥

N/A

References : N/A
Last Updated : December 20, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP