संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०९०

खण्डः २ - अध्यायः ०९०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच॥
स्वाचान्तः प्रयतः स्नातः प्रविशेद्देवतागृहम्॥
नमस्कारं तु कुर्वीत तत्र भक्त्या समाहितः ॥१॥
आपोहिष्ठेति तिसृभिस्ततोऽर्घ्यं विनिवेदयेत्॥
हिरण्यवर्णा इति च पाद्यं च तिसृभिर्द्विजः ॥२॥
शन्न आप इत्यनेन देयं सौदामनं भवेत्॥
इदमापः प्रवहत स्नानमन्त्रः प्रकीर्तितः ॥ ॥३॥
रथे अक्षेषु च तथा चतस्रस्त्वनुलेपने॥
युवा सुवास इति च मन्त्रो वासस ईरितः ॥४॥
पुष्पं पुष्पवतीत्येव धूपं धूरसि चाप्यथ॥
तेजोसि शुक्रमसि दीपं दद्याद्विचक्षणः ॥५॥
दधिक्राव्णो इति तथा मधुपर्कं निवेदयेत्॥
हिरण्यगर्भ इत्यष्टौ ऋचः प्रोक्ता निवेदने ॥६॥
अन्नस्य मनुजश्रेष्ठ पानस्य च सुगन्धिनः॥
चामरव्यजने मात्रां छत्रं यानासने तथा ॥७॥
यत्किञ्चिदेवमादिः स्यात्सावित्रेण निवेदयेत्॥
पौरुषं च जपेत्सूक्तं तदेव जुहुयात्तथा ॥८॥
अर्चाभावे तथा वेद्यां स्थले पूर्णघटे तथा॥
नदीतीरेऽथ कमले केशवं पूजयेन्नरः ॥९॥
सर्वाशुभानां परिघातकारि संपूजनं देववरस्य विष्णोः॥
कृत्वानघान्क्षिप्रमनुप्रयाति यत्रैक्यतां याति पितामहस्य ॥१०॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने देवकर्माध्यायो नाम नवतितमोऽध्यायः॥९०॥

N/A

References : N/A
Last Updated : December 09, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP