संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०५३

खण्डः २ - अध्यायः ०५३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


श्रीपरशुराम उवाच॥
पुत्रीयं भगवन्स्नानं पुत्रीयमथ सप्तमीम्॥
पुत्रीयं च समाचक्ष्व तथा वै केशवव्रतम् ॥१॥
पुष्कर उवाच॥
उपोषितौ कृत्तिकासु यजमानपुरोहितौ॥
रोहिण्यां स्नपनं कुर्युर्यजमानस्य भार्गव ॥२॥
क्षीरवृक्षप्ररोहाभ्यां सितमाल्यविभूषितम्॥
प्रियङ्गुचन्दनोपेतान्पञ्च कुम्भान्प्रपूजयेत् ॥३॥
प्राङ्मुखं व्रीहिराशिस्थं कुम्भैस्तैरभिषेचयेत्॥
विष्णुं शशाङ्कं वरुणं रोहिणीं च प्रजापतिम् ॥४॥
पूजयेत्प्रयतः श्रद्धी गन्धमाल्यानुलेपनैः॥
धूपः प्रजापतेर्देयस्तथैव शटकेशयाः ॥५॥
पञ्चपृष्ठवृषान्दिग्धान्दध्ना च विनिवेदयेत्॥
प्रजाध्यक्षाय होमञ्च देवतानां तु कारयेत् ॥६॥
घृतेन सर्वबीजैश्च शुक्लवासा जितेन्द्रियः॥
दक्षिणां गुरवे देयात्काम्यं गौर्वाससी शुभे ॥७॥
सुवर्णं च महाभाग विप्राणामथ शक्तितः॥
शुक्ला च गौर्वृषः शुक्लस्तयोर्लोम शफं तथा ॥८॥
शृङ्गाणि त्रिवृतं कृत्वा मणिर्धार्यस्ततो भवेत् ॥९॥
अलंकृतं केशमिदं सदैव स्नानं तु कुर्वन्पुरुषोऽथवा स्त्री॥
पुत्रानवाप्नोति तथेष्टतां च पुष्टिं तथाग्र्यां विपुलां च कीर्तिम् ॥१०॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पुत्रीयरोहिणीस्नानवर्णनंनाम त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP