संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०३३

खण्डः २ - अध्यायः ०३३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच॥
साध्वीनां पालनं कुर्यात्पूजनं च महीपतिः॥
एकपत्न्यः स्त्रियः सर्वा धारयन्ति जगत्त्रयम् ॥१॥
भर्तृव्रता भर्तृपरा भर्तृपूजनतत्परा॥
या तु स्त्री सा दिवं याति सह भर्त्रा द्विजोत्तम ॥२॥
एकपत्न्यस्तु यद्दुःखं सहन्ते द्विज सानुगाः॥
तेन ताः स्वर्गमासाद्य सुखमायन्त्यनेकधा ॥३॥
तासां प्रभावो हि महांस्तेजश्चैवातिदुःसहम॥
न कोपनीया नोपेक्ष्या नैव ताश्च विमानयेत् ॥४॥
नाहूयेदपराधेषु दण्ड्यस्तासां पतिर्भवेत्॥
पुत्रो वाप्यथवा नीतौ नैव राजा प्रभुः क्वचित  ॥॥५॥
नैव साध्वी विनिर्दिष्टा केवलोपस्थरक्षणात्॥
विप्रियं नाचरेत्किञ्चित्पत्युः साध्वीति सा स्मृता ॥६॥
कर्मणा मनसा वाचा भर्तुः प्रियहितैषिणी॥
या नारी सा स्मृता साध्वी पतिपूजनतत्परा ॥७॥
नमस्कार्याश्च पूज्याश्च वन्दनीयाश्च भार्गव॥
राज्ञा सर्वप्रयत्नेन तथा लोकैश्च सर्वशः ॥८॥
अनाथां च तथा साध्वीं बिभृयात्पार्थिवोत्तमः॥
तस्यै यद्दीयते दानं तदनन्तं प्रकीर्तितम् ॥९॥
साध्वीनामपमानेन कुलं दहति पूरुषः॥
तासां सम्पूजनाद्राम स्वकुलं चोन्नतिं नयेत् ॥१०॥
न धनेन न धान्येन न शीलेन न बन्धुभिः॥
न यज्ञैर्दक्षिणावद्भिर्नाधीतेन तथैव च ॥११॥
अकुलानि कुलान्याहुः किन्तु स्त्रीणां विचेष्टितैः॥
येषु साध्व्यः स्त्रियो राम कुलेषु कुलधूर्वहाः ॥१२॥
महाकुलानि तानीह कृशान्यपि धनैर्यदि॥
पुत्राणामपि तत्पुत्रं साध्वी यस्यारणिर्भवेत् ॥१३॥
हव्येषु साध्वीतनयं तथा कव्यषु योजयेत्॥
तत्राल्पस्यापि दानस्य महत्पुण्यं प्रकीर्तितम् ॥१४॥
गायत्री तु यथा राम यथा गङ्गा सरिद्वरा॥
पावनी कीर्तनादेव तथा साध्वी वराङ्गना ॥१५॥
रामास्तु भृगुशार्दूल न प्रदुष्यन्ति कर्हिचित्॥
मासिमासि रजस्तासां दुष्कृतान्यपकर्षति ॥१६॥
सोमस्तासां ददौ शौचं गन्धर्वः शिक्षितां गिरम्॥
अग्निश्च सर्वमेध्यत्वं तस्मान्निष्कल्मषाः स्त्रियः ॥१७॥
ब्राह्मणाः पादतो मेध्या गावो मेध्यास्तु पृष्ठतः॥
अजाश्वौ मुखतो मेध्यौ स्त्रियो मेध्यास्तु सर्वतः ॥१८॥
यामयो यानि गेहानि शपन्त्यप्रतिपूजिताः॥
तानि कृत्याह तानीव विनश्यन्ति समन्ततः ॥१९॥
स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन॥
तस्मात्सर्वप्रयत्नेन पूजनीयाः सदा स्त्रियः ॥२०॥
मिथ्या न साध्वी भवतीह लोके भवत्यथास्मिन्नपरे च राम॥
साध्व्यस्तथा पूज्यतमा प्रदिष्टा लोकेषु सर्वेषु चराचरेषु ॥२१ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे साध्वीमाहात्म्यं नाम त्रयस्त्रिंशोऽध्यायः ॥३३॥

N/A

References : N/A
Last Updated : December 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP